चरमांशुः - उत्क्रांतिधेनुदानम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


देशकालौ संकीर्त्य मम ( अमुकस्य वा ) सुखेन प्राणोत्क्रमणप्रतिबंधकसकलपापक्षयद्वारा सुखेन प्राणोत्क्रमणार्थं उत्क्रांतिधेनुदानं करिष्ये इति संकल्प्य धेनुं विप्रं च संपूज्य विष्णो इदमुत्क्रांतिधेनुदानं रक्षस्व गवामंगेषु० असूत्क्रांतौ प्रवृत्तस्य सुखोत्क्रमणसिद्धये । तुभ्यमेनां संप्रददे धेनुमुत्क्रांतिसंज्ञिकाम् ॥ विप्राय वेदविदुषे० इमां उत्क्रांतिधेनुं रुद्रदैवत्यां यथाशक्त्यलंकृतां गोनिष्क्रयद्रव्यभूतां वा मम ( अमुकस्य वा ) सुखेन प्राणोत्क्रमणार्थं श्रीमहाविष्णुप्रीत्यर्थं अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय सुपूजिताय तुभ्यमहं संप्रददे न मम प्रतिगृह्यतां प्रतिगृह्णामि इति दत्त्वा दक्षिणां दद्यात् ॥ इति उत्क्रांतिधेनुदानम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP