विधीः - महामृत्युञ्जयस्तोत्रम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


अथ महामृत्युञ्जयस्तोत्रम्
ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषि: अनुष्टुप् छन्द:, श्रीमृत्युञ्जयो देवता, गौरी शक्ति:, मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थञ्च पाठे (जपे) विनियोग: ।

अथ ध्यानम्
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्त:स्थितं
मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभुम् ।
कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिमूषोज्ज्वलं
कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥
ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥१॥
नीलकण्ठं कलामूर्तिं कालज्ञं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥२॥
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥३॥
वामदेवं महादेवं लोकनाथं जगद्‌गुरुम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥४॥
देवदेवं जगन्नाथं देवेशं वृषध्वजम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥५॥
गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥६॥
अनाथ: परमानन्दं कैवल्यपदगामिनि ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥७॥
स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥८॥
उत्पत्तिस्थितिसंहारकर्त्तारमीश्वरं गुरुम् ।
नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ॥९॥
मार्कण्डेयकृतं स्तोत्रं य: पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचोरभयं व्कचित् ॥१०॥
शतावर्तं प्रकर्तव्यं सङ्कटे कष्टनाशनम् ।
शुचिर्मूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥
मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगै: पीडितं कर्मबन्धनै: ॥१२॥
तावतस्त्वद्नत: प्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥१३॥
नम: शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नम: ॥१४॥

शताङ्गायुर्मन्त्र:---
ॐ ह्वीं श्रीं ह्वीं ह्वों ह्वैं ह्व: हन हन दह दह पच पच गृहाण गृहाण मारय मारय मर्दय मर्दय महामहाभैरव भैरवरूपेण धुनय धुनय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वरीं क्षोभय क्षोभय कटु कटु मोहय हुंफट् स्वाहा इति मन्त्रमात्रेण समाभीष्टो भवति ।

इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतमहामृत्युञ्जयस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP