संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ७६

उत्तरभागः - अध्यायः ७६

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


अथ सेतुमाहात्यमारभ्यते॥

मोहिन्युवाच॥
साधु साधु द्विजश्रेष्ठ यन्मे रामायणं त्वया॥
श्रावितं सर्वपापघ्नं नृणां पुण्यविवर्द्धनम् ॥१॥

अधुना श्रोतुमिच्छामि सेतुमाहात्म्यमुत्तमम्॥

वसुरुवाच॥
श्रृणु देवि प्रवक्ष्यामि सेतुमाहात्म्यमुत्तमम् ॥२॥

यं दृष्ट्वा मनुजो देवि मुच्यते भवसागरात्॥
सेतोः संदर्शनं पुण्यं यत्र रामेश्वरो विभुः ॥३॥

दर्शनादेव मर्त्यानाममरत्वं प्रयच्छति॥
रामेश्वरं तु संपूज्य नरो नियतमानसः ॥४॥

सर्वाः समश्नुते भूतीर्नात्र कार्या विचारणा॥
चक्रतीर्थमिहान्यच्च वर्तते पापनाशनम् ॥५॥

स्नानं दानं जपो होमस्तत्रानंत्यं विगाहते॥
तालतीर्थं तु संप्राप्य यः स्नायात्तत्र मानवः ॥६॥

स उत्तमां जनिं लब्ध्वा मोदते देववद्भुवि॥
ततः संप्राप्य सुभगे तीर्थं पापविनाशनम् ॥७॥

स्नात्वा निर्धूतपापोऽसौ नरः स्वर्गे महीयते॥
सीताकुंडे ततः प्राप्य स्नानं सम्यग्विधाय च ॥८॥

तर्पयित्वा पितॄन्देवान्सर्वान्कामानवाप्नुयात्॥
मंगलं तीर्थमासाद्य स्नात्वा मुच्यते पातकात् ॥९॥

स्रात्वैवामृतवाप्यां तु मानवोऽमरतां लभेत्॥
ब्रह्मकुंडे नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥१०॥

स्नात्वा लक्ष्मणतीर्थे वै नरो योगगतिं व्रजेत्॥
जटातीर्थे नरः स्नात्वा नीरोगो जायते भुवि ॥११॥

हनुमत्कुंडके स्नात्वा दुर्जयो जायतेऽरिभिः॥
अगस्त्यतीर्थ आप्लुत्य पुत्रवान्धनवान्भवेत् ॥१२॥

रामकुंडे प्लुतो मर्त्यो रामसालोक्यमाप्नुयात्॥
लक्ष्मीतीर्थाभिषेकेण लक्ष्मीवान्रूपवान्भवेत् ॥१३॥

अग्नितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः॥
स्नानेन शिवतीर्थे तु शिवलोकगतिर्भवेत् ॥१४॥

शंखतीर्थे तु संस्नातो न नरो दुर्गतिं व्रजेत्॥
यमुनादिषु तीर्थेषु नरः स्नात्वा दिवं व्रजेत् ॥१५॥

कोटितीर्थे तु संप्लुत्य सर्वतीर्थफलं लभेत्॥
साध्यामृते प्लुतो याति नरः साध्यसलोकताम् ॥१६॥

सर्वतीर्थे नरः स्नात्वा लभेत्कामानभीप्सितान्॥
धनुष्कोट्यां तु विधिवत्स्नातो मुच्यते बंधनात् ॥१७॥

क्षीरकुंडाप्लुतो मर्त्यो भोगानुच्चावचाँल्लभेत्॥
कपितीर्थे नरः स्नात्वा न वियोनिं समालभेत् ॥१८॥

गायत्र्यां च सरस्वत्यां स्नातो मुच्येत किल्बिषात्॥
ऋणमोचनतीर्थादौ स्नात्वा मुक्तो भवेदृणात् ॥१९॥

इत्येतत्सेतुतीर्थानां माहात्म्यं गदितं शुभे॥
पठतां श्रृण्वक्तां चैव सर्वपातकनाशनम् ॥२०॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभाग वसुमोहिनीसवादे सतुमाहातम्य नाम षट् सप्तीततऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP