संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ३१

उत्तरभागः - अध्यायः ३१

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
तच्छ्रुत्वा वचनं तस्याः काष्ठीलायाः शुचिस्मिते॥
सन्ध्यावली नाम भृशं तामुवाच ह सादरम् ॥१॥

त्वद्वाक्याद्विस्मयो जातः काष्ठीले सांप्रतं मम॥
कथं दृष्टा मया त्वं च यास्यंती कुत्सितां गतिम् ॥२॥

कर्मणा केन ते मुक्तिर्भवेत्कुत्सितयोनितः॥
तन्मे वद विशालांगे त्वां दृष्ट्वा दुःखिता ह्यहम् ॥३॥

मांसपिंडोपमं श्लक्ष्णं नवनीतोपमं शुभे॥
शरीरं तव संवीक्ष्य तया मे जायते हृदि ॥४॥

काष्ठीलोवाच॥
पृथिवीं दास्यसे सुभ्रु सकलामपि मत्कृते॥
तथापि नैव मुच्येयं सद्यः कुत्सितयोनितः ॥५॥

येन पुण्येन सुभगे मुच्येयं कर्मबन्धनात्॥
तन्निर्दिशामि सुमहद्गतिदं त्वं निशामय ॥६॥

यश्चायं माघमासस्तु सर्वमासोत्तमः स्मृतः॥
यस्मिन् क्रोंशति पापानि ब्रह्महत्यादिकानि च ॥७॥

दुर्लभो माघमासो वै दुर्ल्लभं जन्म मानुषम्॥
दुर्ल्लभं चोषसि स्नानं दुर्लभं कृष्णसेवनम् ॥८॥

दुर्लभो वासरो विष्णोर्विधिना समुपोषितः॥
देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले ॥९॥

तस्माज्जलं माघमासे पावनं हि विशेषतः॥
नेदृशी संगरे शूरैर्गतिः प्राप्येत सौख्यदा ॥१०॥

यादृशी प्लवने प्रातः प्राप्यते नियमस्थितैः॥
सरित्तडागवापीषु स्नाने सत्तममीरितम् ॥११॥

कूपभांडजलैर्मध्यं जघन्यं वह्नितापितैः॥
न सौख्यैर्लभ्यते पुण्यं दुःखैरेवाप्यते तु तत् ॥१२॥

धर्म्मसेवार्थकं स्नानं नांगनैर्मल्यहेतुकम्॥
होमार्थं सेवनं वह्नेर्न च शीतादिहानये ॥१३॥

यावन्नोदयते सूर्यस्तावत्स्नानं विधीयते॥
आच्छादिते घनैर्व्योम्नि ह्युद्गमिष्यन्तमर्थयेत् ॥१४॥

अभावे सरिदादीनां नवकुंभस्थितं जलम्॥
वायुना ताडितं रात्रौ स्नाने गंगासमं विदुः ॥१५॥

माघस्नायी वरारोहे दुर्गतिं नैव पश्यति॥
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत् ॥१६॥

अग्निप्रवेशादधिकं माघोषस्येव मज्जनम्॥
जीवता भुज्यते दुःखं मृतेन बहुलं सुखम् ॥१७॥

एतस्मात्कारणाद्भद्रे माघस्नानं विशिष्यते॥
अहन्यहनि दातव्यास्तिलाः शर्करयान्विताः ॥१८॥

मेघपुंष्पोपपन्नेन सहान्नेन सुमध्यमे॥
यावकैश्चैव होतव्या गव्यसर्पिः समन्वितैः ॥१९॥

माध्यां स्नानसमाप्तै तु दद्याद्विप्राय षड्रसम्॥
सूर्यो मे प्रीयतां देवो विष्णुमूर्तिर्निरञ्जनः ॥२०॥

वासांसि द्विजयुग्माय स सप्तान्नानि चार्पयेत्॥
त्रिंशच्च मोदका देयास्तिलान्नाः शर्करामयाः ॥२१॥

भागास्त्रयस्तिलानां तु चतुर्थः शर्करांशकः॥
तांबूलादीनि भोग्यानि भक्त्यादकद्याद्विधानवित् ॥२२॥

स्रोतोमुखः सरिति चान्यत्र भास्करसंमुखः॥
स्नायादावाह्य तीर्थानि गंगादीन्य कर्मण्डलात् ॥२३॥

यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम्॥
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा ॥२४॥

दिवाकर जगन्नाथ प्रभाकर नमोऽस्तु ते॥
परिपूर्णं कुरुष्वेदं माघस्नानं ममाच्युत ॥२५॥

तीर्थस्नायी वरारोहे माघस्नायी फलाल्पकः॥
तीर्थस्नानादियात्स्वर्गं माघस्नानात्परं पदम् ॥२६॥

माघस्य धवले पक्षे भवेदेकादशी तु या॥
रविवारेण संयुक्ता महापातकनाशिनी ॥२७॥

विनापि ऋक्षसंयोगं सा शुक्लैकादशी नृणाम्॥
विनिर्दहति पापानि कुनृपो विषयं यथा ॥२८॥

कुपुत्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा॥
अधर्मस्तु यथा धर्मं कुमंत्री नृपतिं यथा ॥२९॥

अज्ञानं च यथा ज्ञानं कुशौचं शुचितां यथा॥
यथा हंत्यनृतं सत्यं वादस्संवादमेव च ॥३०॥

उष्णं हिममनर्थोऽर्थं पापं कीर्तिं स्मयस्तपः॥
यथा रसा महारोगाञ्छ्राद्धं संकेत एव च ॥३१॥

तथा दुरितसंघं तु द्वादशी हंति साधिता॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥३२॥

महान्ति पातकान्येतान्याशु हन्ति हरेर्दिनम्॥
समवेतानि चैतानि न शामयति पुष्करम् ॥३३॥

न चापि नैमिषारण्यं न क्षेत्रं कुरुसंज्ञितम्॥
प्रभासो न गया देवि न रेवा न सरस्वती ॥३४॥

न गगा यमुना चैव प्रयागो न च देवका॥
न सरांसि नदाश्चान्ये होमदानतपांसि च ॥३५॥

न चान्यत्सुकृतं सुभ्रु पुराणे पठ्यते स्फुटम्॥
पापसंघविनाशाय मुक्त्वैकं हरिवासरम् ॥३६॥

उपोषणात्सकृद्देवि विनश्यंत्यघराशयः॥
एकतः पृथिवीदानमेकतो हरिवासरम् ॥३७॥

न समं ब्रह्मणा प्रोक्तमधिकं हरिवासरम्॥
तस्मिन्वराहवपुषं कृत्वा देवं तु हाटकम् ॥३८॥

घटोपरि नवे पात्रे धृत्वा ताम्रमये शुभे॥
सर्वबीजान्विते चैव सितवस्त्रावगुंठिते ॥३९॥

सहिरण्ये सुदीपाढ्ये कृतपुष्पावतंसके॥
विधिना पूजयित्वा चकुर्याज्जागरणं व्रती ॥४०॥

प्रातर्विप्राय दद्याच्च वैष्णवाय कुटुंबिने॥
तत्कुंभक्रोडसंयुक्तं सनैवेद्यपरिच्छदम् ॥४१॥

पश्चाच्च पारणं कुर्याद्द्विजान्भोज्य सुहृद्वृतः॥
एवं कृते वरारोहे न भूयो जायते क्वचित् ॥४२॥

बहुजन्मार्ज्जितं पापं ज्ञानाज्ञानकृतं च यत्॥
तत्सर्वं नाशमायाति तमः सूर्योदये यथा ॥४३॥

यथाशास्त्रं मया तुभ्यं वर्णिता द्वादशी शुभे॥
या सा कृता त्वया पूर्वमासीद्देव्यन्यजन्मनि ॥४४॥

यस्यास्तवातुला पुष्टिर्वर्तते वर्तयिष्यति॥
भर्त्तुस्तव च पुत्रस्य सर्वदा सुखदायिनी ॥४५॥

तस्यास्त्वया तुरीयांशो देयश्चेन्मह्यमादरात्॥
तदा प्रीता गमिष्यामि तद्विष्णोः परमं पदम् ॥४६॥

वित्ताह्रुतिजं पापं यद्भूतं मम सुंदरि॥
तस्य पावनहेतुं च तुरीयांशं प्रयच्छ मे ॥४७॥

जीवितेनापि वित्तेन भर्तारं वंचयेत्तु या॥
कृमियोनिशतं गत्वा पुल्कसी जायते तु सा ॥४८॥

सुरतं याचमानाय पत्ये वित्तं च मानिनि॥
या न यच्छति दुर्बुद्धिः काष्ठीला जायते ध्रुवम् ॥४९॥

तत्पातकविशुद्ध्यर्थं देहि मे द्वादशीभवम्॥
तुरीयांशमितं पुण्यं यद्यस्ति मयि ते घृणा ॥५०॥

एतच्छ्रुत्वा वचस्तस्याः काष्ठीलायाः सुलोचने॥
पुण्यं दत्तवती तस्यै पाणौ वारि प्रगृह्य च ॥५१॥

यत्कृतं हि मया पूर्वमेकादश्यामुपोषणम्॥
तत्तुरीयांशपुण्येन काष्ठीलेयं विमुच्यताम् ॥५२॥

पूर्वजन्मकृतात्पापात्सत्यं सत्यं मयोदितम्॥
एवमुक्ते तु वचने मया विद्युत्समप्रभा ॥५३॥

दृष्टा दिव्यविमानस्था गच्छंती वैष्णवं पदम्॥
पतिर्हि दैवतं लोके वंचनीयो न भार्यया ॥५४॥

देहेन चापि वित्तेन यदीच्छेच्छोभनां गतिम्॥
सा त्वं ब्रूहि प्रदास्यामि भर्तुरर्थे तवेप्सितम् ॥५५॥

वित्तं देहं तथा पुत्रं यच्चान्यद्वा वरानने॥
किमन्यद्दैवतं लोके स्त्रीणामेकं पतिं विना ॥५६॥

तस्यार्थे वा त्यजेद्वित्तं जीवितं वा सुलोचने॥
कल्पकोटिशतं साग्रं विष्णुलोके महीयते ॥५७॥

अग्न्यादिसाक्ष्ये वृतमीक्ष्य निष्ठुरा युक्तं सुधोरैर्व्यसनैर्द्विजात्मजा॥
पतिं ददौ नैव च याचिता धनं तेनैव पापेन बभूव कीटा ॥५८॥

एतन्मया दुष्टमनंगयष्टि कौमारभावे पितृवेश्मवासे॥
ज्ञात्वा हितं तथ्यमिदं स्वभर्तुर्ददामि सर्वं च गृहाण सुभ्रु ॥५९॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने माघमाहात्म्यं नामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP