संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ११

उत्तरभागः - अध्यायः ११

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


वसिष्ठ उवाच॥
तच्छ्रुत्वा नृपतेर्वाक्यं महाज्ञानी मुनीश्वरः॥
चिंतयित्वा क्षणं ज्ञात्वा कारणं तमुचाव ह ॥१॥

वामदेव उवाच॥
पुरा त्वमवनीपाल शूद्रजातिसमुद्भवः॥
दारिद्र्येण पराभूतो दुष्टया भार्यया तथा ॥२॥

परसेवनया चैव वेतनेन भुजिक्रिया॥
निवसन्दुःखसंतप्तो बहुवर्षाणि पार्थिव ॥३॥

कदाचिद्द्विजसंसर्गात्तीर्थयात्रां गतो भवान्॥
ततः सर्वाणि तीर्थानि परिक्रम्य महीपते ॥४॥

द्विजसेवापरो जातो मथुरां पुण्यरूपिणीम्॥
तत्र स्नातं त्वया विप्रसंगेन यमुनाजले ॥५॥

विश्रांतिसंज्ञके तीर्थे सर्वतीर्थोत्तमोत्तमे॥
मंदिरे च वराहस्य कथ्यमानां कथां नृप ॥६॥

पुराणोक्तां च शुश्राव अशून्यशयनव्रतम्॥
चतुर्भिः पारणैर्यस्य निष्पत्तिस्तु विधीयते ॥७॥

येन चीर्णेन देवेशो जीमूताभः प्रसीदति॥
लक्ष्मीभर्ता जगन्नाथो निःशेषाघौघनाशनः ॥८॥

तत्कृतं भवता राजन्पुनरभ्येत्य मंदिरम्॥
अशून्यशयनं पुण्यं गृहे वृद्धिकरं परम् ॥९॥

अकृत्वेदं महाराज व्रतं पातकनाशनम्॥
गार्हस्थ्यमनुतिष्ठेत वंध्यावन्निष्फलो भवेत्॥
सुखमीदृग्विधं लोके दुर्लभं प्रतिभाति मे ॥१०॥

श्रावणस्य तु मासस्य द्वितीययां महीपते॥
ग्राह्यमेतद्व्रतं पुण्यं जन्ममृत्युजरापहम् ॥११॥

लक्ष्मीयुक्तो जगन्नाथः पूजनीयोऽत्र पार्थिव॥
फलैः पुष्पैस्तथा धूपैश्चारुरक्तानुलेपनैः॥
शय्यादानैर्वस्त्रदानैस्तथा ब्राह्मणभोजनैः ॥१२॥

तत्त्वया सर्वमेतद्धिकृतं राजन्सुदुस्तरम्॥
तस्यैव कर्मणः पुष्टिरशून्यस्य महीपते॥
इमानेवाग्रतः पुण्यास्त्वयोक्तान्विस्तराच्छृणु ॥१३॥

नाप्रसन्नें जगन्नाथे भवेयुरिति निश्चितम्॥
पूर्वजन्मनि देवेशस्त्वयाशून्येन पूजितः ॥१४॥

इह जन्मनि राजेंद्र द्वादश्यार्चयसे हरिम्॥
अवश्यं प्राप्यसे राजन् विष्णोः सायुज्यतां ध्रुवम् ॥१५॥

एष प्रश्नो मया राजन्व्याख्यातस्ते सुमंगलः॥
संपदां प्रभवोपेतो ज्ञातेरुत्कर्षणार्थकः ॥१६॥

किमन्यत्ते महीपाल ददामीह करोमि च॥
अवश्यं सर्वयोग्योऽसि भक्तोऽसि त्वं जनार्दने ॥१७॥

राजोवाच॥
उत्सुकोऽहं द्विजश्रेष्ठ मंदरं पर्वतं प्रति॥
तत्राश्चर्याण्यनेकानि द्रष्टुकामस्तवाज्ञया ॥१८॥

लघुर्भूत्वा गुरुं त्यक्त्वा पुत्रोपरि द्विजोत्तम॥
राज्यशासनजं भारं दुर्वहं यच्च भूमिपैः ॥१९॥

सोऽहं स्वेच्छाचरो यातो मत्कृत्यं तनयश्चरेत्॥
तछ्रुत्वा वचनं राज्ञो वामदेवोऽब्रवीदिदम् ॥२०॥

एतद्धि परमं कृत्यं पुत्रस्य नृपपुंगवं॥
यत्क्लेशात्पितरं प्रेम्णा विमोचयति सर्वदा ॥२१॥

पितुर्वचनकारी च मनोवाक्कायशक्तितः॥
तस्य भागीरथीस्नानमहन्यहनि जायते ॥२२॥

निरस्य पितृवाक्यं तु व्रजेत्स्नातुं सुरापगाम्॥
नो शुद्धिस्तस्य पुत्रस्य इतीत्थं वैदिकी श्रुतिः ॥२३॥

स त्वं गच्छ यथाकामं कृतकृत्योऽसि भूपते॥
हरिप्रसादात्ते जातो वंशे पुत्रः स पुण्यकृत् ॥२४॥

एवमुक्ते तु मुनिना समारुह्य तुरंगमम्॥
ययौ शीघ्रगतिः श्रीमान्सदागतिरिव स्वयम् ॥२५॥

वीक्ष्यमाणो गिरीन्सर्वान्वनानि सरितस्तथा॥
सर्वाश्चर्याणि राजेंद्रः सरांस्युपवनानि च ॥२६॥

सोऽचिरेणैव कालेन संप्राप्तो मंदराचलम्॥
भ्रामयित्वा गिरिं श्वेतं गंधमादनमेव च ॥२७॥

अतीत्य च महामेरुं दृष्ट्वा चैवोत्तरान्कुरून्॥
शतसूर्यप्रतीकाशं सर्वतः कांचनावृतम् ॥२८॥

संघृष्टं हरिबाहुभ्यां स्रवंतं कांचनं रसम्॥
तद्भूभागं नगाकीर्णं बहुधातुविभूषितम् ॥२९॥

बहुनिर्झरसंयुक्तं बहुकंदरभूषितम्॥
निम्नागायुतसंपूर्णं धौतं गंगाजलैः शुभैः ॥३०॥

विश्वस्तैर्युवतीवृन्दैः कांताशर्मोपसेविभिः॥
घटप्रमाणैर्नृपते परिपक्वैः सुगंधिभिः ॥३१॥

फलैर्युवतिसंभूतैः कुचैरिव विभूषितम्॥
द्विरेफध्वनिसंयुक्तं कोकिलस्वरनादितम् ॥३२॥

अनेकसत्त्वविरुतैः समंतान्नादितं गिरिम्॥
संपश्यमानो नृपतिर्विवेश स महागिरिम् ॥३३॥

आरोढुकामस्तु कुतूहलात्तमन्वेषयन्केन पथा प्ररोहम्॥
स वीक्षते यावदसौ समंतात्तावत्समस्तं द्रुमपक्षिसंघम् ॥३४॥

विसर्पमाणं ध्वनिना गृहीतं विमोहिनीवक्त्रसमुद्भवेन॥
उपप्लवंतं तरसा महीपस्तेनैव सार्द्धं स जगाम तूर्णम् ॥३५॥

तस्याऽपि कर्णे ध्वनिराविवेश विमोहिनीवक्त्रसमुद्भवो यः॥
विमोहितो येन विमुच्य वाहं त्रिविक्रमेणेव विलंघ्यमानम् ॥३६॥

मार्गं गिरेर्मोहिनिगीतमुग्धं क्षणेन राजा सहसा ददर्श॥
गिरौ स्थितां तप्तसुवर्णभासं कामस्य यष्टीमिव निर्मितां च ॥३७॥

शक्रस्य लिंगं गगने प्रसक्तं संपूजयंतीमिव लोकसूत्यै॥
क्षमास्वरूपामिव वै रसाया गिरेः सुताया इव रूपराशिम् ॥३८॥

सिंधोस्तु वेलामिव रूपयुक्तां तस्यास्तनुं वै रतिमंदिराख्याम्॥
विकर्षमाणां सहसा त्रिनेत्रं लिंगाश्रयं देवविनोदनार्थम् ॥३९॥

तत्पुण्यकर्त्तुर्मनसाभिलाषां व्यवस्थितो मोहिनिरूपदर्शी ।
विमोहितोऽसौ निपपात राजा विमोहिनीकामशरेण विद्धः ॥४०॥

ज्वरेण तीव्रेण गृहीतदेहः समीपमस्याः स ससर्प शीघ्रम् ।
विसर्पिणं भूमिपतिं सुनेत्रा विलोकयामास कटाक्षदृष्ट्या ॥४१॥

विमुच्य वीणां विरराम गीताप्राप्तं च कार्यं सहसैव मेने॥
विधूनयंती मृगपक्षिसघान्सुवाससा गंडभुजौ निवार्य ॥४२॥

शिलीमुखान् श्वाससुगंधमुग्धान् जगाम देवी नृपतेः समीपम्॥
त्यक्त्वा हरं पूज्यतमं सुलिंगं गगत्वा तु पार्श्वे तमुदारचेष्टा ॥४३॥

विमोहिनी नीरजपत्रनेत्रा उवाच वाक्यं मधुरं मनोज्ञम्॥
रुक्मांगदं कामशराभितप्तमुत्तिष्ठ राजन्वशगा तवाहम् ॥४४॥

किं मूर्च्छया देहमिमं क्षिणोषि यस्त्वं धराभारमिमं महांतम्॥
तृणीकृतं भूप समुद्वहेथा यन्मामकं रूपमवेक्ष्य हारि ॥४५॥

किं मुह्यसे दुर्बलगौरिवेह पंके निमग्ना भव त्वम्॥
धीरोऽसि विडंबयेथाः किमर्थमात्मानमुदारचेष्टम् ॥४६॥

यद्यस्ति वांछा तव भूपतीश ममानुकूले सुरतेऽतिहृद्ये॥
प्रदाय दानं च सुधर्ममुक्तं भुंक्ष्व स्वदासीमिव मां रतिज्ञाम् ॥४७॥

इति श्रीबृहन्नारदीयपुराणोत्तरेभागे मोहिनीदर्शनं नाम एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP