संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ६८

उत्तरभागः - अध्यायः ६८

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


मोहिन्युवाच॥
कामोदायास्तु माहात्म्यं ब्रूहि मे द्विजसत्तम॥
यच्छ्रुत्वाहं तव मुखात्प्रसन्ना स्यां कृतार्थवत् ॥१॥

वसुरुवाच॥
श्रृणु देवि प्रवक्ष्यामि कामोदाख्यानकं शुभम्॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥२॥

कामोदाख्यं पुरं देवि गंगातीरे व्यवस्थितम्॥
कामोदा यत्र वर्तंते सार्द्धं देवैर्हरिप्रियाः ॥३॥

यदा सुरासुरैर्देवि मथितः क्षीरसागरः॥
कामोदा सा तदोत्पन्ना कन्यारत्नचतुष्टये ॥४॥

कन्या रमाख्या प्रथमा द्वितीया वारुणी स्मृता॥
कामोदाख्या तृतीया तु चतुर्थी तु वराभिधा ॥५॥

तत्र कन्यात्रयं प्राप्तुं विष्णुना प्रभविष्णुना॥
वारुणी त्वसुरैर्नीता विष्णुदेवाज्ञया सति ॥६॥

ततः प्रभृति लक्ष्मीस्तु विष्णोर्वक्षस्थले स्थिता॥
बभूव विष्णुपत्नी सा सपत्नीरहिता शुभे ॥७॥

भविष्यकार्यं विज्ञाय देवा विष्णुसमाज्ञया॥
कामोदाख्ये पुरे देवीं कामोदां पूजयंति हि ॥८॥

सा तत्र वर्तते नित्यं विष्णुसंयोगकाम्यया॥
भार्यात्वं भावतः प्राप्ता विष्णुध्यानपरायणा ॥९॥

स तत्र भावगम्यो वै विष्णुः सर्वगतो महान्॥
अनयापि तया नित्यं वर्तते तत्समीपतः ॥१०॥

स देवैर्वासुरैर्देवि मुनिभिर्मानवैस्तथा॥
अलक्ष्यदेहो विश्वात्मा वर्तते ध्यानगोचरः ॥११॥

ध्यानेनैव प्रपश्यंति देवाश्च मुनयो विभुम्॥
कामोदा सा महाभागा यदा हसति मोहिनि ॥१२॥

हर्षेण तु समाविष्टा तदाश्रूणि पतंति च॥
आनंदाश्रूणि गंगायां पतितानि सुरेश्वरि ॥१३॥

कामोदाख्यानि पद्मानि तानि तत्र भवंति च॥
पीतानि च सुगंधीनि महामोदप्रदानि च ॥१४॥

यस्तु भाग्यवशाल्लब्ध्वा तानि तैः पूजयेच्छिवम्॥
स लभेद्वांछितान्कामानित्याज्ञा पारमेश्वरी ॥१५॥

दुःखजानि तथाश्रूणि कदाचित्प्रपतंति हि॥
तेभ्यश्च तानि पद्मानि विगंधीन्युद्भवंति च ॥१६॥

तैस्तु यः पूजयेद्देवं शंकरं लोकशंकरम्॥
स युज्येताखिलैर्दुःखैः पूर्वपापैर्विमोहितः ॥१७॥

गंगाद्वारादुपरि च दशयोजनके स्थितम्॥
कामोदं तत्र वर्षैकं यो जपेद्द्वादशाक्षरम् ॥१८॥

वर्षांते चैत्रमासस्य द्वादश्यां विधिनंदिनि॥
वासतौ च श्रियं दृष्ट्वा सा हसेद्धर्षतः सदा ॥१९॥

तानि पद्मानि स लभेन्नान्यदा कोऽपि कर्हिचित्॥
तत्र यः स्नाति मनुजां विष्णुभक्तिपरायणः ॥२०॥

ध्यात्वा पुरं च कामोदं स भवेद्विष्णुवल्लभः॥
देवतानां पितॄणां च वल्लभो नात्र संशयः ॥२१॥

यो द्वादश समास्तत्र तिष्ठेज्जपपरायणः॥
स लभेद्दर्शनं साक्षात्कामोदायाः शुभानने ॥२२॥

यं यं चिंतयते कामं तत्र तीर्थे नरः शुचिः॥
स्नानमात्रेण लभते तं तमैहिकमंगने ॥२३॥

एतद्धि परमं तीर्थं लभ्यं भाग्यवशाद्भवेत्॥
हिमात्ययादगे भद्रे दुर्गभं विकटस्थलम् ॥२४॥

एतत्ते सर्वमाख्यातं कामोदाख्यानकं शुभम्॥
यः श्रृणोति नरो भक्त्या सोऽपि पापैः प्रमुच्यते ॥२५॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनी संवादे कामोदाख्यानं नामाष्टषष्टितमोऽध्यायः ॥६८॥

इति कामोदामाहात्म्यं समाप्तम्॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP