संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : उत्तरभागः|
अध्यायः ८

उत्तरभागः - अध्यायः ८

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


सौतिरुवाच॥
सा श्रुत्वा ब्रह्मणो वाक्यं नारी कमललोचना॥
उवाच नाम मेदेहि येन गच्छामि मंदिरम् ॥१॥

पित्रा नाम प्रकर्तव्यमपत्यानां जगत्पते॥
नाम पापहरं प्रोक्तं तत्कुरुष्व कुशध्वज ॥२॥

ब्रह्मोवाच॥
यस्मादिदं जगत्सर्वं त्वया सुंदरि मोहितम्॥
मोहिनी नाम ते देवि सगुणं हि भविष्यति ॥३॥

दशावस्थागतः सम्यग् दर्शनात्ते भविष्यति॥
यदि प्राप्नोति वै सुभ्रु त्वत्संपर्कं सुखावहम् ॥४॥

एवमुक्ता वरारोहा प्रणम्य कमलासनम्॥
वीक्ष्यमाणामरैर्मार्गे प्रतस्थे मंदराचलम् ॥५॥

तृतीयेन मुहूर्तेन संप्राप्ता गिरिमस्तकम्॥
यस्य संवेष्टने नागो वासुकिर्नहि पूर्यते ॥६॥

यो धृतो हरिणा पूर्वं मथितो देवदानवैः॥
षड्लक्षयोजनः सिंधुर्यस्यासौ गह्वरो भवेत् ॥७॥

कूर्मदेहेन संपृक्तो यो न भिन्नो गिरिर्महान्॥
पतता येन राजेंद्र सिंधोर्गुह्यं प्रदर्शितम्॥। ८-८॥

गतं ब्रह्मांडमार्गेण पयो यस्माद्गिरेर्द्विजाः॥
कूर्मास्थिघर्षता येन पावको जनितो महान् ॥९॥

यस्मिन्स वसते देवः सह भूतैर्दिगंबरः॥
न देवैर्दानवैर्वापि दृष्टो यो हि द्विजोत्तमाः ॥१०॥

दशवर्षसहस्राख्ये काले महति गच्छति॥
केयूरघर्षणे येन कृतं देवस्य चक्रिणः ॥११॥

रत्नानां मंदिरं ह्येष बहुधातुसमन्वितः ॥१२॥

क्रीडाविहारोऽपि दिवौकसां यस्तपस्विना यस्तपसोऽपि हेतु-॥
सुरांगनानां रतिवर्द्धनो यो रत्नौषधीनां प्रभवो गिरिर्महान् ॥१३॥

दशैकसाहस्रमितश्च मूले तत्संख्यया विस्तरतां गतोऽसौ॥
दैर्घ्येण तावंति हि योजनानि त्रैलोक्ययष्टीव समुच्छ्रितोऽसौ ॥१४॥

सकांचनै रत्नमयैश्च श्रृंगैः प्रकाशयन्भूमितलं वियच्च॥
यस्मिन्गतः कश्यपनंदनो वै विरश्मितामेति विनष्टतेजाः ॥१५॥

कांचनाकारभूतांगं सप्राप्ता कांचनप्रभा॥
सूर्यतेजोनिहंतारं मंदरं तेजसा स्वयम् ॥१६॥

कुर्वती नृपकामार्थमुपविष्टा शिलातले॥
नीलकांतिमये दिव्ये सप्तयोजनविरतृते ॥१७॥

तस्यां शिलायां राजेंद्र लिगं तिष्ठति कौलिशम्॥
दशहस्त प्रमाणं हि विस्तरादूर्द्ध्वसंख्यया ॥१८॥

वृषलिंगेति विख्यातं प्रासादाभ्रसमं परम्॥
तस्मिन्बाला द्विजश्रेष्ठाश्चक्रे संगीतमुत्तमम् ॥१९॥

तन्त्रीता लसमायुक्तं क्लमहानिकरं परम्॥
समीपवर्तिनी तस्य भूत्वा लिंगस्य भामिनी ॥२०॥

मूर्च्छनातालसहितं गांधारध्वनिसंयुतम्॥
तस्मिन्प्रवृत्ते राजेंद्रगीते मन्मथवर्द्धने ॥२१॥

बभूव स्थावराणां हि स्पृहा तस्मिन्मुनीश्वराः॥
न च दैवं न चादैवं गीतं तादृग्बभूव ह ॥२२॥

मोहिनीमुखनिर्गीतं गीतं सत्वविमोहनम् ॥२३॥

श्रुत्वैव गीतं हि दिगम्बरस्तु तेनैव रूपेण वरांगनायाः॥
कामातुरो भोक्तुमनाश्चचाल तां मोहिनीं पार्वतिदृष्टिलज्जः ॥२४॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मंदरर्णनं नामाऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : May 09, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP