अपदेशप्रवाहवीचयः - सुभाषित १८२१ - १८४०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३७. सिंहशावः

नाभ्यस्तमाक्रमणमङ्कुरिता न दंष्ट्रा
स्फीतं न वर्ष्म नखरैर्द्रढिमा न लब्धः ।
नादस्तथापि मृदुरेव स कोऽपि सिंह
शावस्य येन विमदाः करिणो भवन्ति ॥१८२१॥

सम्प्राप्य केशरिकिशोरमरण्यमेतद्
इत्युद्भयं भ्रमति यूथमनेकपानाम् ।
एषोऽप्यजातसटमंसतटं विधूय
तन्मांसगृध्नुरसतोऽपि नखान्नियुङ्क्ते ॥१८२२॥

व्याधूयांसावनुदितसटौ तारमञ्जु ध्वनन्तः
पाणी नातिस्फुटकररुहौ ग्राव्णि कण्डूयमानाः ।
चक्षुः  कोपात्कुटिलमरूणं बिभ्रतः सिंहशावा
दिष्ट्या चण्डध्वनितजलदं व्योम निर्भालयन्ति ॥१८२३॥

अनुदितसटावंसौ नातिस्फुटाः करजाङ्कुरा
दशनमुकुलोद्भेदः स्तोको मुखे मृदु गर्जितम् ।
मृगपतिशिशोर्नास्त्यद्यापि क्रिया स्वकुलोचिता
मदकृतमहागन्धस्यान्ध्यं व्यपोहति दन्तिनाम् ॥१८२४॥

तस्यैव ।

हंहो सिंहकिशोरक त्यजसि चेत्कोपं वदामस्तदा
हत्वैवं करिणां सहस्रमखिलं किं लब्धमायुष्मता ।
इत्थं कर्तुमहं समर्थ इति चेद्धिङ्मूर्ख किं सर्वतो
नालं प्लावयितुं जगज्जलनिधिर्यद्धैर्यमालम्बते ॥१८२५॥

वीर्यमित्रस्य । (सु.र. १०६०)

३८. जरत्सिंहः

शक्तिर्नाक्रमणस्य दन्तनखरं तून्मूलमांसावलि
ग्लानं लोचनमन्धमुद्धतबलिव्यासङ्गशीर्णं वपुः ।
तद्भोः क्रीडत कुञ्जराधिपतयः स्वच्छन्दमन्तर्मृगाः
कम्पं मुञ्चत केशरी विधिवशात्प्राप्तो जरादुर्दुशाम् ॥१८२६॥

नाकोकस्य ।

नभसि चरतामभोदानां निशम्य रवं मनाग्
अनिभृतगुरुध्वानैर्यस्य प्रभिन्नमभूज्जगत।
बत परिणतः कालः कोऽयं करेणुघटाहत
क्षितिरुहमटत्कारान्पार्श्वे शृणोति स केशरी ॥१८२७॥

वैद्यगदाधरस्य ।

वदनमदशनं श्लथा नखानां
परिणतिरस्थिरघर्घरो निनादः ।
इति वहति दशापदं मृगेन्द्रे बत
कलभैरुपभुज्यते तटीयम् ॥१८२८॥

तस्यैव ।

यन्निद्रालसकण्ठनादकलिकां श्रुत्वैव दूरादितः
प्रत्येकं स हि मूर्च्छया निपतितो गन्धद्विपानां गणः ।
तस्यैवाद्य मृगाधिपस्य पुरतः प्रोन्मुक्तचण्डस्वना
निष्कम्पं विचरन्ति दुर्दुरवसापानोन्मदाः फेरवाः ॥१८२९॥

गोसोकस्य ।

आस्तां तावदसीमपौरुषजुषः संमानितात्यद्भुत
प्रारम्भाभ्यधिकक्रियस्य स खलु प्राच्यः प्रचारो हरेः ।
जीर्णस्यापि च विन्ध्यकन्दरदरीद्वारावताराक्षमैर्
अङ्गैरङ्गभृतो दलन्ति दरतो गन्धेन गन्धद्विपाः ॥१८३०॥

वल्लणस्य ।

३९. गजः

अकस्मादुन्मत्त प्रहरसि किमध्वक्षितिरुहं
ह्रदं हस्ताघातैर्विदलसि किमुत्फुल्लसलिलम् ।
तदा जानीमस्ते करिवर मदोद्गारमसमं
सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥१८३१॥

नारायणस्य । (सु.र. १०७२)

तापो नापगतस्तृषा न च कृशा धौता न धूली तनोर्
न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।
दूरोन्मुक्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥१८३२॥

आचार्यगोपीकस्य । (शा.प. ९२३, सूक्तिमुक्तावलि २३.१०)

एणश्रेणिः शशकनिकरः शल्लकीनां कदम्बं
कोलव्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे ।
को नामास्मिन्बत हतवने पादपस्तादृगुच्चैर्
यस्य च्छायामयमधिवसत्युष्णरुग्णो गजेन्द्रः ॥१८३३॥

कस्यचित।

मध्येविन्ध्यवनं सलीलवसतिः स्वच्छन्दसत्पद्मिनी
कन्दैर्यस्य सदाशितं भवविधिः क्रीडाकरिण्यः शतम् ।
तल्पं शैवलिनीदलानि मिलितो दैवान्मरूणां तटे
जिह्मस्ताम्यति संस्मरन्ननुदिनं विन्ध्यं स गन्धद्विपः ॥१८३४॥

नरसिंहस्य ।

जिघृक्षुर्वा मुक्तां दशनमथवा हन्ति करिणं
स चाण्डालव्याधो गणयति न लाभापचयिताम् ।
पुराणः प्रत्यग्रं फलमिह हि विक्रीय कतिचित्
स नागेन्द्रो जीवन्कति कति न लक्षाणि लभते ॥१८३५॥

त्रिपुरारिपालस्य ।

४०. वन्यगजः

इह व्याधव्यूहः पटुघटितयन्त्रप्रहरणो
मृगेन्द्राणां वल्गत्प्रखरनखराणां कुलमिह ।
इहालङ्घ्यः शैलो बहलतरपङ्का सरिदिह
प्रदीप्तोऽग्निर्मध्येवनमहह कष्टं करिपतेः ॥१८३६॥

कस्यचित।

करिन्मा गर्जोच्चैर्मूगपतिरिहास्तेऽतिनिकटे
न दृष्टस्त्वं दैवादपसर सुदूरं द्रुतमितः ।
न किं पश्यस्यग्रे खरनखरनिर्दारितकरि
प्रकीर्णास्थिश्रेणीधवलितमिमं शैलकटकम् ॥१८३७॥

संग्रामचन्द्रस्य ।

एतस्मिन्घनबद्धसम्पदि वनोत्सङ्गे नवाप्तोष्मभिः
स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः ।
धिग्जातोऽसि तदात्र दग्धसमये दन्तिन्यदा नोदकं
नो वृक्षा न तृणानि केवलमयं दावानलः क्रीडति ॥१८३८॥

वैद्यगदाधरस्य ।

हे नागेन्द्र पुलिन्दपत्तनमितः पार्श्वे सुदूरे गिरिर्
वल्मीकस्य न कस्यचित्तव पदारोपान्न रूपान्तरम् ।
वन्यामग्नकरेणुकारुणिकतामास्थाय मास्थाः स्थलीर्
मा लुम्पन्ति पुरा पुराट्टविनटत्पूरोच्चया वीचयः ॥१८३९॥

तैलपाटीयगाङ्गोकस्य ।

मदसलिलकृतान्ध्यैः षट्पदैर्जातलील
व्रज गज वनमन्यच्चण्डशाखिप्रकाण्डम् ।
इह बहलपलाशोद्दामरम्ये तवासौ
न खलु कदलषण्डे गण्डकण्डूविनोदः ॥१८४०॥

गुरोः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP