सुहृद्-भेदः - कथा ६

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


दमनकः कथयति-अस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर् बंधकी । सा ग्रामस्य दंड-नायकेन तत्-पुत्रेण च समं रमते । तथा चोक्तम्-
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः । नांतकः सर्व-भूतानां न पुंसां वाम-लोचना ॥११५॥न दानेन न मानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥११६॥
यतः- गुणाश्रयं कीर्ति-युतं च कांतं पतिं रतिज्ञं सधनं युवानम् । विहाय शीघ्रं वनिता व्रजंति नरांतरं शील-गुणादि-हीनम् ॥११७॥
अपरं च- न तादृशीं प्रीतिम् उपैति नारी विचित्र-शय्या शयितापि कामम् । यथा हि दूर्वादि-विकीर्ण-भूमौ प्रयाति सौख्यं पर-कांति-संगात् ॥११८॥
अथ कदाचित् सा दंड-नायक-पुत्रेण सह रममाणा तिष्ठति । अथ दंड-नायको पि रंतुं तत्रागतः । तम् आयांतं दृष्ट्वा तत्-पुत्रं कुसूले निक्षिप्य दंडनायकेन सह तथैव क्रीडति । अनंतरं तस्य भर्ता गोपो गोष्ठात् समागतः । तम् अवलोक्य गोप्योक्तम्-दंडनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठा-केन कार्येण दंडनायकः समागत्यात्र स्थितः ?
सा ब्रूते-अंयं केनापि कार्येण पुत्रस्योपरि क्रुढः । स च मार्यमाणो प्य् अत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्-पित्रा चांविष्यात्र न दृष्टः । अत एवायं दंडनायकः क्रुढ एव गच्छति ।
ततः सा तत्-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम्-
आहारो द्विगुणः स्त्रीणां बुढिस् तासां चतुर्-गुणा । षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः ॥११९॥
अतो हं ब्रवीमि-उतपंनेष्व् अपि कार्येषु इत्य् आदि । करटको ब्रूते-अस्त्व् एवम् । किंत्व् अनयोर् महानंयोग्ंय-निसर्गोपजात-स्नेह कथं भेदयितुं शक्यः ?
दमनको ब्रूते-उपायः क्रियताम् । तथा चोक्तम्-
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः । उपाय-ज्ञो ल्प-कायो पि न शूरैः परिभूयते ॥१२०॥
करटकः पृच्छति-कथम् एतत् ?
दमनकः कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP