काव्यमीमांसा - तृतीयो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


काव्यपुरुषोत्पत्तिः एवं गुरुभ्यो गिरः पुण्याः पुराणीः शृणुमः स्म, यत्किलधिशषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरसौ सारस्वतेयः काब्यपुरुषो वो गुरुः ? इति ।
स तान् बृहताम्पतिरुचे ।
पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ तपस्यामास ।
प्रीतेन मनसा तां विरिञ्चः प्रोवाच-ऽपुत्रं ते सृजामि ऽ ।
अथैषा काव्यपुरुषं सुषुवे ।
सो ऽभ्युत्थाय सपादोपग्रहं छन्दस्वर्ती वाचमुदचीचरत्-
ऽयदेतद्वाङ्मयं विश्वमर्थमूर्त्त्या विवर्त्तते ।
सो ऽस्मि काव्यपुमानम्ब पादौ वन्देय तावकौऽ ॥

तामाम्नायदृष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवी ससंमदमङ्कपर्यङ्केनादाय तमुदलापयत् ।
ऽवत्स ! सच्छन्दस्काया गिरः प्रणेतः ! वाङ्मयमातरमपि मातरं मां विचयसे ।
प्रशस्यतमं चेदमुदाहरन्ति यदुत ऽऽपुत्रात्पराजयो द्वितीयं पुत्रजन्मऽिति ।
त्वत्तः पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम् ।
त्वदुपज्ञमथातः छन्दस्वद्वचः प्रवर्त्स्यति ।
अहो श्लाघनीयो ऽसि ।
शब्दार्थौ ते शरीरं, संस्कृतं मुखं, प्रकृतं बाहुः, जघनमपर्भ्रंशः, पैशाचं पादौ, उरो मिश्रम् ।
समः प्रसन्नो मधुर उदार ओजस्वी चासि ।
उक्तिचणं ते वचो, रस आत्मा, रामाणि छन्दांसि, प्रश्नोत्तरप्रवह्लिकादिकं च वाक्केलिः, अनुप्रासोपमादयश्च त्वामलङ्कुर्वन्ति ।
भविष्यतो ऽर्थस्याभिधात्री श्रुरिरपि भवन्तमभिस्तौति-
ऽचत्वारि शृङ्गास्त्रयो ऽस्य पादा शीर्षे सप्तहस्तासो ऽस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देबो मर्त्यानाविवेशऽ ॥


ऽतथापि संवृणु प्रगल्भस्य पुंसः कर्म, बालोचितं चेष्टस्वऽ इति निगद्य निवेश्य चैनमनोकहाश्रयिणी गण्डशैलतलतल्पे स्नातुमभ्रगङ्गां जगामं ।
तावच्च कुशान् समिधश्च समाहत्तुं निःसृतो महामुनिरुशनाः परिवृत्ते पूषण्यूष्मोपष्लुतं तमद्राक्षीत् ।
कस्यायमनाथो बाल इति चिन्तयन्स्वमाश्रमपदमनैषीत् ।
क्षणादाश्वस्तश्च स सारस्वतेयस्तस्मै छन्दस्वतीं वाचं समचारयत् ।
अकस्माद्विस्मापयन्स चाभ्युवाच-
ऽया दुग्धापि न दुग्धेव कविदेग्धृभिरन्वहम् ।
हृदि नः सन्निधत्तां सा दूक्तिधेनुः सरस्वतीऽ ॥

इति ।
तत्पूर्वकमध्येतृणां च सुचेधस्त्वमादिदेश ।
ततः प्रभृति तमुशनसं सन्तः कविरित्याचक्षते ।
तदुपचाराञ्च कवयः कवय इति लोकयात्रा ।
कविशब्दश्च ऽकवृवर्णनेऽ इत्यस्य धातोः काव्यकर्मणो रुपमे ।
काव्यैकरुपत्वाच्च सारस्वतेये ऽपि काव्यपुरुष इति भक्त्या प्रयुञ्जते ।
ततश्च विनिवृत्ता वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द ।
प्रसङ्गागतश्च वाल्पीकिर्मुनिवृषा सप्रश्रयं तमुदन्तमुदाहृत्य भगवत्यै, भृगुसूतेराश्रमपदमदर्शयत् ।
सापि प्रस्तुतपयोधरा पुत्रायाङ्कपालीं ददाना शिरसि च चुम्बन्ती स्वस्तिमता चेतसा प्राचेतसायापि महर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छते ।
अनुप्रेषितश्च स तया निषादनिहतसहतसहचरीं क्रौञ्चयुवर्ति करुणक्रेङ्कारया गिरा क्रन्दन्तीमुदीक्ष्य शोकवान् श्लोकमुज्जगाद- ऽमा निषाद प्रतिष्ठां त्वमगमः शास्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥


ऽततो दिव्यदृष्टिर्देवी तस्मा अपि श्लोकाय वरमदात्, यदुतान्यदनधीयानो यः प्रथममेनमध्येष्यते स सारस्वतः कविः संपत्स्यत इति ।
स तु महामुनिः प्रवृत्तवचनो रामायणमिदिहासं समदृभत् ॑ द्वैपायनस्तु श्लोकप्रथमाध्यायी तत्प्रभावेण शतसाहस्रीं संहितां भारतम् ।
एकदा तु ब्रह्मर्षिवृन्दारकयोः श्रुतिविवादे दाक्षिण्यवान्देवः स्वयम्भूस्तामिमां निर्णोत्रीमुद्दिदेश ।
उपश्रुतवृत्तान्तश्च मातरं व्रजन्तीं सो ऽनुवव्राज ।
वत्स!परमेष्ठिनाननुमतस्य ते न ब्रह्मलोकयात्रघा निःश्रेयसायेत्यभिदधाना हठान्न्यवर्तयदेनमात्मना तु प्रवर्तते ।
ततः स काव्यपुरुषो रुषा निश्चक्राम ।
प्रियं मित्रमस्य च कुमारः साक्रन्दं रुदन्नभ्यधीयत गौर्या तात! तूष्णीमाःस्व साहमेषा निषेधामीतिनिगदन्दी समचिन्तयत् ।
प्रायः प्राणभृतां प्रेमाणमन्तरेण नान्यद्वन्धनमस्ति, तदेतस्यवशीकरणं कामपि स्त्रियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूम्रुदपादयदादिशञ्चैनामेष ते रुषा धर्मपतिः पुरः प्रतिष्ठते तदनुवर्त्तस्वैनं निवर्त्तय च ।
भवन्तो ऽपि हन्त! मुनयः!काव्यविद्यास्नातकाश्चरितमेतयोः स्तुध्वमेतद्धि वः काव्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट ।
ते ऽपि तथाकर्त्तुमवतस्थिरे ।
अथ सर्वे प्रथमं प्राचीं दिशं शिश्रियुर्यत्राङ्गवङ्गसुह्नब्रह्मपुण्ड्राद्या जनपदा॑, तत्राभियुज्जाना तमौमेयी यं वेषं यथेष्टम्सेविष्ट, स तत्रत्याभिः स्त्रीभिरन्वक्रियत ।
सा प्रवृत्ती रौद्रमागधी ।
तां ते मुनयो ऽभितुष्टुवुः-
ऽार्दार्द्रचन्दनकुचापिन्तसूत्रहारः सीमन्तचुम्बिसिचयः स्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरास्वगुरुपभोगाद्व गोडाङ्गनासु चिरमेष चकास्तु वेषःऽ ॥


यदृच्छयापि यादृङ्नेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा बभूवुः ।
सापि सैव प्रवृत्तिः ।
यदपरं नृत्तवाद्यादिकमेषा चक्रे सा भारत्ती वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदवशंवदीकृतः समासवदनुप्रासवद्योगवृत्तिपरभ्परातद्गर्भं (वाक्यं) जगाद सा गौडीया रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
वृत्तिरीतिस्वरुपं यथावसरं वक्ष्यामः ।
ततश्च स, पञ्चालान्प्रत्युञ्चचाल ।
यत्र पाञ्चालशूरसेनहस्तिनापुरकाश्मीरवाहीकबाह्लिकबाह्लवेयादयो जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति समानं पूर्वेण ।
सा पाञ्चालमध्यमाप्रवृत्तिः ।
तां ते मुनयो ऽभितुष्टुवुः- ऽताटङ्कवल्गनतरङ्गितगण्डलेखमानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणिगुल्फपरिमण्डलितान्तरीयं वेषं नमस्यत महोदयसुन्दरीणाम्ऽ ॥

किञ्चिदार्द्रमना यन्नेपथ्यः स सारस्वतेय आसीदिति समानं पूर्वेण ।
सापि सैवेति समानं पूर्वेण ।
यदीषन्नृत्तगीतवाद्यविलासादिकमेषा दर्शयांबभूव सा सात्वती वृत्तिः ।
आविद्धगतिमत्त्वात्सा चारभटी ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदीषदूशंवदीकृत ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च (वाक्यं) जगाद सा पाञ्चाली रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
ततः सो ऽवन्तीन्प्रत्युच्चचाल ।
यत्रावन्तीवैदिशसुराष्ट्रमालवार्बुदभृगुकच्छादयो जनपदाः ।
जनपदाः ।
तत्राभियुञ्जना तमौमेयीति समानं पूर्वेण ।
सा प्रवृत्तिरावन्ती ।
पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी हि सा ।
अत एव सात्वतीकैशिक्यौ तत्र वृत्ती ।
तां ते मुनयो ऽभितुष्टुवुः-
ऽपाञ्चालनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः ।
यज्जल्पितं यच्चरितादिकं तदन्योन्यसंभिन्नमवन्तिदेशेऽ ॥


ततश्च स दक्षिणां दिशमाससाद ।
यत्र मसयमेकलपालमञ्जराः पर्वताः ।
कुन्तलकेरलमहाराष्ट्रगाङ्गकलिङ्गादयो जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति, समानं पूर्वेण ।
सा दाक्षिणात्या प्रवृत्तिः ।
तां ते मुनयो ऽभितुष्टुवुः ।
ऽामूलतो वलितकुन्तलचारुचूडश्चूर्णालकप्रचयलाञ्छितभालभागः ।
कक्षानिवेशनिबिडीकृतनीविरेष विषश्चिरं जयति केरलकामिनीनाम्ऽ ॥


तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय आसीदिति समानं पूर्वेण ।
सापि सैवेति मसानं पूर्वेण ।
यद्विचित्रनृत्तगीतवाद्यविलासादिकमेषाविर्भावयामास सा कैशिकी वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
यदत्यर्थं च स तया वशंवदीकृतः स्थानानुप्रासवदसमासं योगवृत्तिगर्भं च (वाक्यं)जगाद सा वैदर्भी रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासविन्यासक्रमो वृत्तिः, वचनविन्यासक्रमो रीतिः ।
ऽचतुष्टयी गतिर्वृत्तीनां प्रवृत्तिनां च देशानां पुनरानन्त्यं तत्कथमिव कार्त्स्न्येन परिग्रहःऽ इत्याचार्याः ।
अनन्तानपि हि देशाश्चतुर्धैवाकल्प्य कल्पयन्ति ऽचक्रवर्तिक्षेत्रं सामान्येन तदवान्तरविशेषैः पुनरनन्ता एवऽिति यायावरीयः ।
दक्षिणात्समुद्रादुदीचीं दिशं प्रति योजनसहस्रं चक्रवर्तिक्षेत्रं, तत्रैव नेपथ्यविधिः ।
ततः परं दिव्याद्या अपि यं देशमधिवसेयुस्तद्देश्यं वेषमाश्रयन्तो निबन्धनीयाः ।
स्वभूमौ तु कामचारः ।
द्वीपान्तरभवानां तदनुसारेण वृत्तिप्रवृत्ती ।
रीतयस्तु तिस्रघस्तास्तु पुरस्तात् ।
तत्रास्ति मनोजन्मनो देवस्य क्रीडावासो विदर्भेषु वत्सगुल्मं नाम नगरम् ।
तत्र सारस्वतेयस्तामौमेयीं गन्धर्ववत्परिणिनाय ।
ततस्तदूधूवरं विनिवृत्त्य तेषु प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम, यत्र गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः ।
तौ च कृतवन्दनौ दम्पतीदत्त्वाशिषं प्रभावमयेन वपुषा कविमानसनिवासिनौ चक्रतुः ।
तयोश्च तं सर्गं कविभ्यः स्वर्गलोकमकल्पतां, यत्र काव्यमयेन शरीरेण मर्त्त्यमधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते ।
इत्येष काव्यपुरुषः पुरा सृष्टः स्वयम्भुवा ।
एवं विभज्य जानानः प्रेत्य चेह च नन्दति ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे तृतीयो ऽध्यायः काव्यपुरुषोत्पत्तिः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP