त्रयोदशोऽध्यायः - चन्द्रयोग

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


अधम सम वरिष्ठान्यर्क केन्द्रादि संस्थे शशिनि विनय वित्त ज्ञानधी नैपुणानि ।

अहनि निशि च चन्द्रे स्वे अधिमित्रांशके वा सुर गुरु सितदृष्टे वित्तवान् स्यात् सुखी च ॥१॥

सौम्यैः स्मरारि निधनेष्वधियोगेन्दोस्तस्मिंश्चमूप सचिव क्षिति पाल जन्म ।

सम्पन्न सौख्य विभवा हत शत्रवश्च दीर्घायुषो विगतरोग भयाश्च जाताः ॥२॥

हित्वार्कं सुनफानफादुरुधुराः स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः कथितोऽन्यथा तु बहुभिः केमद्रुमोऽन्यैस्त्वसौ ।

केन्द्रे शीतकरेऽथ वा ग्रहयुते केमद्रुमो नेष्यते केचित् केन्द्र नवांशकेषु च वदन्त्युक्तिः प्रसिद्धा न ते ॥३॥

त्रिंशत् सरूपाः सुनफानफाख्याः षष्टित्रयं दौरुधुरे प्रभेदाः ।

इच्छा विकल्पैः क्रमशोऽभिनीय नीते निव्ऱ्त्तिः पुनरन्य नीतिः ॥४॥

स्वयम् अधिगत वित्तः पार्थिवस्तत् समो वा भवति हि सुनफायां धी धन ख्यातिमांश्च ।

प्रभुर गद शरीरः शीलवान् ख्यात कीर्तिर्विषय सुख सुवेषो निर्व्ऱ्तश्चानफायाम् ॥५॥

उत्पन्न भोग सुख भुग् धन वाहनाढ्यस्त्यागान्वितो दुरुधुरा प्रभवः सुभृत्यः ।

केमद्रुमे मलिनदुःखित नीच निःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंश जाताः ॥६॥

उत्साह शौर्यधन साहस वान् महीजः सौम्यः पटुः सुवचनो निपुणः कलासु ।

जीवोऽर्थधर्म सुख भाङ् नृप पूजितश्च कामी भृगुर्बहु धनो विषयोपभोक्ता ॥७॥

पर विभव परिच्छदोपभोक्तारवि तनयो बहु कार्यकृद् गणेशः ।

अशुभ कृद् उडुपोऽह्नि दृश्य मूर्तिर्गलित तनुश्च शुभोऽन्यथान्यद् ऊह्यम् ॥८॥

लग्नाद् अतीव वसुमान् वसुमाञ् छशाङ्कात् सौम्य ग्रहैरुपचयोपगतैः समस्तैः ।

द्वाभ्यां समोऽल्प वसुमांश्च तदूनतायाम् अन्येष्वसत्स्वपि फलेष्विदम् उत्कटेन ॥९॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP