षोडशोऽध्यायः - नक्षत्रफल

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


प्रिय भूषणः सुरूपः सुभगो दक्षोऽश्विनीषु मतिमांश्च ।

कृत निश्चय सत्यारुग् दक्षः सुखितश्च भरणीषु ॥१॥

बहु भुक् परदाररतस्तेजस्वी कृत्तिकासु विख्यातः ।

रोहिण्यां सत्य शुचिः प्रियंवदः स्थिर मतिः सुरूपश्च ॥२॥

चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी ।

शठ गर्वितः कृतघ्नो हिंस्रः पापश्चरौद्रऋक्षे ॥३॥

दान्तः सुखी सुशीलो दुर्मेधारोग भाक् पिपासुश्च ।

अल्पेन च संतुष्टः पुनर्वसौ जायते मनुजः ॥४॥

शान्तात्मा सुभगः पण्डितो धनी धर्म संसृतः पुष्ये ।

शठः सर्व भक्ष पापः कृतघ्नधूर्तश्च भौजङ्गे ॥५॥

बहु भृत्यधनो भोगी सुर पितृ भक्तो महोद्यमः पित्र्ये ।

प्रिय वाग् दाताद्युतिमान् अटनो नृप सेवको भाग्ये ॥६॥

सुभगो विद्याप्तधनो भोगी सुखभाक् द्वितीय फाल्गुन्याम् ।

उत्साही धृष्टः पानपो घृणी तस्करो हस्ते ॥७॥

चित्राम्बर माल्यधरः सुलोचनाङ्गश्च भवति चित्रायाम् ।

दान्तो वणिक् कृपालुः प्रिय वाग् धर्माश्रितः स्वातौ ॥८॥

ईर्ष्युर्लुब्धो द्युतिमान् वचन पटुः कलह कृद् विशाखासु ।

आढ्यो विदेश वासी क्षुधालुरटनोऽनुराधासु ॥९॥

ज्येष्ठासु न बहु मित्रः संतुष्टो धर्म कृत् प्रचुर कोपः ।

मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥१०॥

इष्टानन्द कलत्रो मानी दृढ सौह्ऱ्दश्च जलदैवे ।

वैश्वे विनीतधार्मिक बहु मित्र कृतज्ञ सुभगश्च ॥११॥

श्रीमाञ् छ्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः ।

दाताढ्यः शूरो गीत प्रियो धनिष्ठासु धन लुब्धः ॥१२॥

स्फुट वाग् व्यसनी रिपुहा साहसिकः शतभिषजि दुर्ग्राह्यः ।

भाद्रपदासु द्वि गनः स्त्री जितधनी पटुरदाता च ॥१३॥

वक्ता सुखी प्रजावान् जित शत्रुर्धार्मिको द्वितीयासु ।

सम्पूर्णाङ्गः सुभगः शूरः शुचिरर्थवान् पौष्णे ॥१४॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP