सप्तविंशोऽध्यायः - द्रेष्काण स्वरूप

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


कट्यां सित वस्त्र वेष्टितः कृष्णः शक्तेवाभिरक्षितुम् ।

रौद्रः परशुं समुद्यतं धत्ते रक्त विलोचनः पुमान् ॥१॥

रक्तम् अम्बरा भूषण भक्ष्य चिन्ता कुम्भाकृतिर्वाजि मुखी तृषार्ता ।

एकेन पादेन च मेष मध्ये द्रेष्काणरूपं यवनोपदिष्टम् ॥२॥

क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्न व्रतोऽभ्युद्य तदण्ड हस्तः ।

रक्तानि वस्त्राणि बिभर्ति चण्डो मेषे तृतीयः कथितस्त्रि भागः ॥३॥

कुञ्चित लून कचा घटदेहादग्ध पटा तृषिताशन चित्ता ।

आभरणान्यभिवाञ्छति नारी रूपम् इदं वृष भे प्रथमस्य ॥४॥

क्षेत्रधान्य गृहधेनु कलाज्ञो लाङ्गले स शकटे कुशलश्च ।

स्कन्धम् उद्वहति गो पति तुल्यं क्षुत् परोऽज वदनो मल वासा ॥५॥

द्विप सम कायः पाण्डुरदंष्ट्रः शरभ समाङ्घ्रिः पिङ्गल मूर्तिः ।

अवि मृग लोभ व्याकुल चित्तो वृषभ वनस्य प्रान्त गतोऽयम् ॥६॥

सूच्याश्रयं समभिवाञ्छति कर्म नारी रूपान्विताभरण कार्य कृतादरा च ।

हीन प्रजोच्छ्रित भुजऋतु मती त्रि भागम् आद्यं तृतीय भवनस्य वदन्ति तज्ज्ञाः ॥७॥

उद्यान संस्थः कवची धनुष्माञ् छूरोऽस्त्रधारी गरुडानानाश्च ।

क्रीडात्मजालंकरणार्थ चिन्तां करोति मध्ये मिथुनस्यराशेः ॥८॥

भूषितो वरुणवद् बहु रत्नो बद्ध तूण कवचः सधनुष्कः ।

नृत्त वादित कलासु च विद्वान् काव्य कृन् मिथुनराश्यवसाने ॥९॥

पत्र मूल फल भृद् द्विप कायः कानने मलयगः शरभाङ्घ्रिः ।

क्रोड तुल्य वदनो हय कण्ठः कर्कटे प्रथमरूपम् उशन्ति ॥१०॥

पद्मार्चिता मूर्धनि भोगि युक्ता स्त्री कर्क शारण्य गता विरौति ।

शाखां पलाशस्य समाश्रिता च मध्ये स्थिता कर्कटकस्यराशेः ॥११॥

भार्याभरणार्थम् अर्णवं नौस्थो गच्छति सर्प वेष्टितः ।

हैमैश्च युतो विभूषणैश्चिपिटास्याङ्त्य गतश्च कर्कटे ॥१२॥

शाल्मलेरुपरि गृध्र जम्बुकौ श्वा नरश्च मलिनाम्बरान्वितः ।

रौति मातृ पित्र्विपर्योजितः सिंहरूपम् इदम् आद्यम् उच्यते ॥१३॥

हयाकृतिः पाण्डुर माल्य शेखरो बिभर्ति कृष्णाजिन कम्बलं नरः ।

दुरासदः सिंहेवात्त कार्मुको नताग्र नासो मृगराज मध्यमः ॥१४॥

ऋक्षाननो वानर तुल्य चेष्टो बिभर्ति दण्डं फलम् आमिषं च ।

कूर्ची मनुष्यः कुटिलैश्च केशैर्मृगेश्वरस्यान्त्य गतस्त्रि भागः ॥१५॥

पुष्प प्रपूर्णेन घटेन कन्या मल प्रदिग्धाम्बर संवृताङ्गी ।

वस्त्रार्थ संयोगम् अभीष्टमाना गुरोः कुलं वाञ्छति कन्याकाद्यः ॥१६॥

पुरुषः प्रगृहीत लेखनिः श्यामो वस्त्र शिरा व्यायय कृत् ।

विपुलं च बिभर्ति कार्मुकं रोम व्याप्त तनुश्च मध्यमः ॥१७॥

गौरी सुधौताग्रदुकूल गुप्ता समुच्छ्रिता कुम्भ कटच्छुहस्ता ।

देवालयं स्त्री प्रयता प्रवृत्ता वदन्ति कन्यान्त्य गतस्त्रि भागः ॥१८॥

वीथ्यन्तरापण गतः पुरुषस्तुलावान् उन्मान मान कुशलः प्रतिमान हस्तः ।

भाण्डं विचिन्तयति तस्य च मूल्यम् एतद् रूपं वदन्ति यवनाः प्रथमं तुलायाः ॥१९॥

कलशं परिगृह्य विनिष्पतितुं समभीप्सति गृध्र मुखः पुरुषः ।

क्षुधितस्तृषितश्च कलत्र सुतान् मनसेति तुलाधर मध्य गतः ॥२०॥

विभीषयंस्तिष्ठति रत्न चित्रितो वने मृगान् काञ्चन तूण वर्म भृत् ।

फलामिषं वानररूपभृन् नरस्तुला वसाने यवनैरुदाहृतः ॥२१॥

वस्त्रैर्विहीनाभरणैश्च नारी महा समुद्रात् समुपैति कूलम् ।

स्थान च्युता सर्प निबद्ध पादा मनोरमा वृश्चिकराशि पूर्वः ॥२२॥

स्थान सुखान्यभिवाञ्छति नारी भऋतु कृते भुजगावृतदेहा ।

कच्छप कुम्भ स मान शरीरा वृश्चिक मध्यमरूपम् उशन्ति ॥२३॥

पृथुल चिपिट कूर्म तुल्य वक्रः श्व मृग वराह सृगाल भीषकारी ।

अवति च मलयाकर प्रदेशं मृग पतिरन्त्य गतस्य वृश्चिकस्य ॥२४॥

मनुष्य वक्रोऽश्व स मान कायो धनुर्विगृह्यायतम् आश्रमस्थः ।

क्रतूपयोज्यानि तपस्विनश्चररक्षाद्यो धनुषस्त्रि भागः ॥२५॥

मनोरमा चम्पक हेम वर्णा भद्रासने तिष्ठति मध्यरूपा ।

समुद्ररत्नानि विघट्टयन्ती मध्य त्रि भागो धनुषः प्रदिष्टः ॥२६॥

कूर्ची नरो हाटक चम्पकाभो वरासने दण्डधरो निषण्णः ।

कौशेयकान्युद्वहते अजिनं च तृतीयरूपं नवमस्यराशेः ॥२७॥

रोम चितो मकरोपमदंष्ट्रः सूकरकायस मान शरीरः ।

योक्त्रक जालक बन्धनधारी रौद्र मुखो मकर प्रथमस्तु ॥२८॥

कलास्वभिज्ञाब्जदलायताक्षी श्यामा विचित्राणि च मार्गमाणा ।

विभूषणालंकृत लोह कर्णा योषा प्रदिष्टा मकरस्य मध्ह्ये ॥२९॥

किन्नरोपम तनुः स कम्बलस्तूण चाप कवचैः समन्वितः ।

कुम्भम् उद्वहति रत्न चित्रितं स्कन्धगं मकरराशि पश्चिमः ॥३०॥रथोद्धता)

स्नेह मद्य जल भोजनागम व्याकुली कृत मनाः स कम्बलः ।

कोश कार वसनोऽजिनान्वितो गृध्र तुल्य वदनो घटादिगः ॥३१॥

दग्धे शकटे स शाल्मले लोहान्याहरते अङ्गना वने ।

मलिनेन पटेन संव्ऱ्ता भाण्डैर्मूर्ध्नि गतैश्च मध्यमः ॥३२॥

श्यामः सरोम श्रवणः किरीटी त्वक् पत्र निर्यास फलैर्बिभर्ति ।

भाण्डानि लोह व्यतिमिश्रितानि सञ्चारयन्त्यन्त गतो घटस्य ॥३३॥

स्रुग् भाण्ड मुक्तामणि शङ्ख मिस्रैर्व्याक्षिप्त हस्तः स विभूषणश्च ।

भार्या विभूषार्थम् अपां निधानं नावा प्लवत्यादि गतो झषस्य ॥३४॥

अत्युच्छ्रितध्वज पताकम् उपैति पोतं कूलं प्रयाति जलधेः परिवारयुक्ता ।

वर्णेन चम्पक मुखी प्रमदा त्रि भागो मीनस्य चैष कथितो मुनिभिर्द्वितीयः ॥३५॥

श्वभ्रान्तिके सर्प निवेष्टिताङ्गा वस्त्रैर्विहीनः पुरुषस्त्वटव्याम् ।

चौरानल व्याकुलितान्तरात्मा विक्रोशते अन्त्योपगतो झषस्य ॥३६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP