Dictionaries | References
n

necessity

   
Script: Latin

necessity     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmবাধ্যবাধকতা , অনিবার্য্্তা
bdगोनांथि , नांगौथि
hinअनिवार्यता
kasضروٗرَتھ
kokआवश्यकताय , गरज
malഅത്യാവശ്യമായ
nepआवश्कता , अनिवार्यता
oriଅନିର୍ବାର୍ଯ୍ୟତା
panਲੋੜ
sanअनिवार्यता , अनिवार्यत्वम् , अवश्यंभाविता , अनन्यगतित्वम् , अनन्यगतिता , आवश्यकत्वम् , आवश्यकता , नियतत्वं , नियतता , अवश्यकर्तव्यता , कार्यवशः , कर्तव्यता , कर्तव्यत्वम्
urdضرورت , حالت , مانگ , خواہش

necessity     

 स्त्री. आवश्यकता

necessity     

शरीर परिभाषा  | English  Marathi
 स्त्री. आवश्यकता

necessity     

लोकप्रशासन  | English  Marathi
 स्त्री. आवश्यकता

necessity     

अर्थशास्त्र | English  Marathi
 स्त्री. आवश्यकता

necessity     

भूगोल  | English  Marathi
 स्त्री. आवश्यकता

necessity     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Necessity,s.अवश्यंभाविता, अनन्यगतित्वं, आवश्यकत्वं, अवश्यकता, नियतत्वं, अव- -श्यकर्तव्यता, कार्यवशः,
ROOTS:
अवश्यंभाविताअनन्यगतित्वंआवश्यकत्वंअवश्यकतानियतत्वंअवश्यकर्तव्यताकार्यवश
2दैन्यं, दीनता, दुर्गतिf.,दारिद्र्यं, आपन्नदशा.
ROOTS:
दैन्यंदीनतादुर्गतिदारिद्र्यंआपन्नदशा
3प्रयोजनं, [Page305] हेतुः, कारणं, अर्थः, निमित्तं, कार्यं; अपेक्षा, आकांक्षा.
ROOTS:
प्रयोजनंहेतुकारणंअर्थनिमित्तंकार्यंअपेक्षाआकांक्षा
4भवितव्यता, नियतिf.,दैवं, विधिः, दैवाधीनता.
ROOTS:
भवितव्यतानियतिदैवंविधिदैवाधीनता
-ate,v. t.अवश्यीकृ 8 U; also ex. by अवश्यं; ‘your insolence s your dismissal’ दृप्तत्त्वात्त्वमवश्यं (स्वाधिकारात्) दूरीकर्तव्यः.
ROOTS:
अवश्यीकृअवश्यंदृप्तत्त्वात्त्वमवश्यंस्वाधिकारात्दूरीकर्तव्य
2प्रवृत् c., अवश्यं कृ c.; See
ROOTS:
प्रवृत्अवश्यंकृ
Compel. -ous,a. दुर्गत, दीन, दरिद्र.
ROOTS:
दुर्गतदीनदरिद्र

necessity     

A Dictionary: English and Sanskrit | English  Sanskrit
NECESSITY , s.
(Necessariness) अवश्यकता -त्वं, आवश्यकता, आवश्यकं,आवश्यं, अवश्यता -त्वं, विवशता, वैवश्यं, भवितव्यता, भाव्यता, अनन्य-थासम्भवः, अनन्यगतिकत्वं, नियतिःf., नियतत्वं -ता,
(Need, state of being requisite) प्रयोजनं, प्रयोगः, प्रयुक्तिःf., उपयोगः, प्रयोज-नीयता, आकांक्षा, अपेक्षा, सर्वथा प्रापणीयता. —
(Occasion, cause) प्रयोजनं, हेतुःm., निमित्तं, कार्य्यं;
‘without any necessity,’ प्रयोजनं विना, हेतुना विना;
‘what necessity for this investi- gation?’ एतया चर्चया किं प्रयोजनं. —
(Indispensableness) कर्त्त-व्यता, कार्य्यता, अवश्यकर्त्तव्यता, भवितव्यता, भाव्यता, कार्य्यवशः. —
(Fate, fatality) दैवं, विधिःm., दैवाधीनता, दैववशत्वं, दैवायत्तता,अदृष्टाधीनता, भवितव्यता, नियतिःf.
(Indigence) दरिद्रता, दारिद्र्यं,दीनता, दुर्गतिःf.
ROOTS:
अवश्यकतात्वंआवश्यकताआवश्यकंआवश्यंअवश्यताविवशतावैवश्यंभवितव्यताभाव्यताअनन्यथासम्भवअनन्यगतिकत्वंनियतिनियतत्वंताप्रयोजनंप्रयोगप्रयुक्तिउपयोगप्रयोजनीयताआकांक्षाअपेक्षासर्वथाप्रापणीयताहेतुनिमित्तंकार्य्यंविनाहेतुनाविनाएतयाचर्चयाकिंकर्त्तव्यताकार्य्यताअवश्यकर्त्तव्यताकार्य्यवशदैवंविधिदैवाधीनतादैववशत्वंदैवायत्तताअदृष्टाधीनतादरिद्रतादारिद्र्यंदीनतादुर्गति

Related Words

necessity   forced by economic necessity   doctrine of necessity   easement of necessity   wakefulness of necessity   आंवश्य‍‍‍‍   अनिर्वाह पक्ष   भावित्वम्   जरुरी   जरुर   सुभावित्व   आवश्यम्   अव्यभिचारात्   अव्यभिचारेण   अवश्ययातव्यता   यातव्यता   fatally   आवश्यकत्व   अहेतुता   तथाभवितव्यता   नैयत्यम्   आवश्य   क्षययुक्ति   अप्रतुल   अवश्यकता   exigency   अहेतुत्व   जरूरी   कार्य्यगुरुता   कर्त्तव्यता   भावित्व   नर्तितव्य   विधेयत्व   भवितव्यता   क्रियावश   वाग्याम   emergency   खाईल तर पिईल   कर्तव्यत्व   नैयत्य   जेथें अडचणी पडती, तेथे चतुराई धीर देती   अदृष्टवादी   गरज पडली म्‍हणजे अक्‍कल सुचते   उभ्यानें यावें, ओणव्यानें जावें   कर्तव्यता   पाण्यांत पडल्यावर कृष्णार्पण   निकड   ध्रौव्य   सप्रयोजन   नित्यता   परघर   आवश्यकता   indication   constraint   अडला नारायण गाढवाचे पाय धरी   अनुस्मृति   प्रयोजन   कैमर्थ्य   पादपूरण   पाहुणा   साम्पराय   अव्यभिचार   उळीग   यातव्य   प्रयोजनम्   तातड   उठकळ   एकान्त   आवश्यक   गरज   अनायास   अनुकल्प   जरूर   चिन्त्य   तांतड   हठ   नियोग   liberty   necessary   अगति   उगा   अलोट   नको   नियति   निराहार   अपेक्षा   आतुर   अडणें   नियम   अडवा   विधेय   घाट   सहज   टाकणें   कथा   अगस्त्य   पृथु   अग्नि   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP