Dictionaries | References
m

marry

   
Script: Latin

marry     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmবিয়া পতা , বিয়া কৰোৱা , বিবাহ কৰোৱা
bdजुलि खालाम , हाबा खालाम , जुलि ला , हाबा ला
gujલગ્ન કરવું , પરણવું
hinविवाह करना , शादी करना , ब्याहना , बियाहना , ब्याह करना , हाथ थामना , हाथ धरना , हाथ पकड़ना
kasخانٛدَر کَرُن
kokलग्न जावप , लगीन जावप , काजार जावप
malവിവാഹം കഴിക്കുക , കല്യാണം കഴിക്കുക , വേളികഴിക്കുക , കെട്ടുക , ഉപയമിക്കുക , ഉദ്വാഹിക്കുക , കന്യാദാനം നടത്തുക , പരിണയം ചെയ്യുക , പരിഗ്രഹിക്കുക
marविवाह करणे
nepबिहे गर्नु , बिहा गर्नु , बिहे गर्नु
oriବିବାହ କରିବା , ବାହାହେବା , ପାଣିଗ୍ରହଣ କରିବା
panਵਿਆਹ ਕਰਨਾ , ਸ਼ਾਦੀ ਕਰਨਾ , ਵਿਆਉਣਾ
sanविवह् , परिणी , उपयम् , निविश् , परिग्रह् , स्वीकृ , नी , समुदावह् , समुद्वह्
telపెళ్ళి చేసుకోను , వివాహము చేసుకొను , మనువాడు , పాణిగ్రహణము చేసుకొను , పెండ్లి చేసుకొను , పెండ్లాడు , వివాహమాడు , కల్యాణమాడు , పరిణయమాడు
urdشادی کرنا , بیاہ کرنا , نکاح کرنا , بیاہنا , نکاحنا

marry     

विवाह करणे

marry     

न्यायव्यवहार  | English  Marathi
विवाह करणे

marry     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Marry,v. t.वि-उद्-वह् 1 P, परि-णी 1 P, उप-यम् 1 A, प्रति-परि-ग्रह् 9 P.
ROOTS:
विउद्वह्परिणीउपयम्प्रतिपरिग्रह्
2 (Take for husband) (पतिं) विद् 6 U or लभ् 1 A or अधिगम् 1 P, वृ 5 U, 10 (वर- -यति), वॄ 9 U, पत्या संयुज् pass.
ROOTS:
पतिंविद्लभ्अधिगम्वृवरयतिवॄपत्यासंयुज्
3 (Give in marriage) विवाहं कृ c., पाणिं ग्रह् c., प्र-दा 3 U, पाणिग्रहणं सं-पद् c.; विवाहेन संयुज् 7 U, 10 or संबंध् 9 P, -adv.नूनं, खलु;See
ROOTS:
विवाहंकृपाणिंग्रह्प्रदापाणिग्रहणंसंपद्विवाहेनसंयुज्संबंध्नूनंखलु
Indeed. -age,s.विवाहः, उद्वाहः, उपयमः, परिणयः, पाणिग्रहः-हणं, पाणि- -पीडनं, दारपरिग्रहः-अधिगमनं-क्रिया; ‘give in m.’ विवाहविधिना दा or प्रति-पद् c.; ‘m. -contract’ वाङ्निश्चयः; ‘m. -price’ शुल्कः-ल्कं; ‘m. -gifts’ यौतकं, औद्वा- -हिकं, पारिणाय्यं, सुदायः. ‘m. -string’ (विवाह-)कौतुकं, मंगलसूत्रं.
ROOTS:
विवाहउद्वाहउपयमपरिणयपाणिग्रहहणंपाणिपीडनंदारपरिग्रहअधिगमनंक्रियाविवाहविधिनादाप्रतिपद्वाङ्निश्चयशुल्कल्कंयौतकंऔद्वाहिकंपारिणाय्यंसुदायविवाह)कौतुकंमंगलसूत्रं
-ageable,a. विवाहयोग्य, परिणेय, विवाहवयस्क, उद्वा- -होचित.
ROOTS:
विवाहयोग्यपरिणेयविवाहवयस्कउद्वाहोचित
-ed,a.ऊढ, परिणीत, उपयत, कृतविवाह, जातोपयम, निविष्ट; ‘a m. man’ स्त्रीमान्, कुटुंबी, सभार्यः, कृतदारः, सपत्नीकः; ‘a m. woman’ सभर्तृका, पति- -पत्नी, सधवा, सुवासिनी; ‘twice m.’ पु- -नर्भूः, दिधिषुः-षूः; ‘one m. before his elder brother’ परिवेत्तृ; ‘the sin of such marriage’ पारिवेद्यं.
ROOTS:
ऊढपरिणीतउपयतकृतविवाहजातोपयमनिविष्टस्त्रीमान्कुटुंबीसभार्यकृतदारसपत्नीकसभर्तृकापतिपत्नीसधवासुवासिनीपुनर्भूदिधिषुषूपरिवेत्तृपारिवेद्यं

marry     

A Dictionary: English and Sanskrit | English  Sanskrit

To MARRY , v. a.
(Unite a man and woman in wedlock) विवाह-संस्कारेण स्त्रीपुरुषौ संयुज् (c. 7. -युनक्ति -योक्तुं, c. 10. -योजयति -यितुं) or सम्बन्ध् (c. 9. -बध्नाति -बन्द्धुं) or विवाहसंयुक्तौ कृ, विवाहसंस्कारं कृ. —
(Take for wife) विवह् (c. 1. -वहति -ते -वोढुं), उद्वह्, समुद्वह्,उदावह्, परिणी (c. 1. -णयति -णेतुं), उपयम् (c. 1. -यच्छते -ति -यमते-यन्तुं), पाणिं ग्रह् (c. 9. गृह्लाति, ग्रहीतुं), कन्यां परिग्रह् or प्रतिग्रह्or सङ्ग्रह्, दारपरिग्रहं कृ, दारसङ्ग्रहं कृ, दाराधिगमनं कृ, कन्यापरिणयंकृ, भार्य्यां विद् (c. 6. विन्दते -ति, वेत्तुं) or अनुविद्;
‘he should marry a wife,’ कन्यां विवहेत् or उपयच्छेत, कन्यायाः पाणिं गृह्लातु. —
(Take for husband) पतिं विद् or वृ (c. 5. वृणोति, वरितुं -रीतुं), भर्त्रा संयुज् in pass. (-युज्यते), पतिवरणं कृ, भर्त्तृवरणं कृ. —
(Dispose of in marriage) विवाहार्थं कन्यां दा or प्रदा.
ROOTS:
विवाहसंस्कारेणस्त्रीपुरुषौसंयुज्युनक्तियोक्तुंयोजयतियितुंसम्बन्ध्बध्नातिबन्द्धुंविवाहसंयुक्तौकृविवाहसंस्कारंविवह्वहतितेवोढुंउद्वह्समुद्वह्उदावह्परिणीणयतिणेतुंउपयम्यच्छतेतियमतेयन्तुंपाणिंग्रह्गृह्लातिग्रहीतुंकन्यांपरिग्रह्प्रतिग्रह्सङ्ग्रह्दारपरिग्रहंदारसङ्ग्रहंदाराधिगमनंकन्यापरिणयंभार्य्यांविद्विन्दतेवेत्तुंअनुविद्विवहेत्उपयच्छेतकन्यायागृह्लातुपतिंवृवृणोतिवरितुंरीतुंभर्त्रा(युज्यते)पतिवरणंभर्त्तृवरणंविवाहार्थंदाप्रदा

To MARRY , v. n.भर्त्रा or भार्य्यया संयुज् in pass. (-युज्यते) or युज्,विवाहं कृ, उद्वाहं कृ, परिणयं कृ, पाणिग्रहणं कृ, दारपरिग्रहं कृ, उपयमं कृ.
ROOTS:
भर्त्राभार्य्ययासंयुज्युज्यतेयुज्विवाहंकृउद्वाहंपरिणयंपाणिग्रहणंदारपरिग्रहंउपयमं

Related Words

marry   विवाहणें   उदावह्   घाईने लग्‍न करणें, पश्र्चात्ताप पावणें   अधिवेत्तव्या   अधिविद्   मानवरा   निवेष्टव्य   लग्न केलें घाईनें, रडत बसले सोयीनें   लग्न केलें दवडीनें, रडत बसले सवडीनें   विवह्   समुदावह्   उन्मादिनी   उत्कलापय   सांतानिक   अनुविद्   परिवह्   समुद्वह्   उत्कलापयति   संवह्   behoves   सान्तानिक   उद्वह्   परिणी   गुणवती   निर्विश्   wed   काक्षीवतसुता   अर्कविवाह   अर्चनानस्   परिविद्   संग्रभ्   मन्दोदरी   अयोमुखी   संग्रह्   पाणि   बलन्धरा   जानवसा   ought   उपयम्   परिग्रह्   प्रकृ   प्रतिग्रह्   मित्रावरुण   अधिगम्   धर्मवर्ण   espouse   incumbent   विवाहित   स्वीकृ   निविश्   वह्   चातुर्वर्ण्यम्   अकृतव्रन   चन्द्रसेन   शशिकला   अक्षहृदय   घोषा   रथवीति   तेजस्वती   णी   कुशनाभ   अमित्रजित्   प्रविश्   अग्निप   सुतनु   शूर्प   विद्   उलूपी   चित्राङ्गदा   विवाह   आहृ   भर्तृहरि   तृणबिन्दु   चन्द्राङ्गद   bind   सुभद्रा   यम्   दुर्मद   चित्रलेखा   प्रमोहिनी   सृञ्जय   विहुण्ड   लोमपाद   शम्भु   नी   हृ   भवभूति   ज्यामघ   कुशध्वज   settle   अधस्   निशुम्भ   पतालरावण   पाटलीपुत्र   पुनर्   सौभरि   शूर्पणखा   माधव   तुलसी   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP