Dictionaries | References
a

apply

   
Script: Latin

apply     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmলিপা
bdबाहायजेन , लिर , लिद
hinअनवाँसना , लिपना , आलेपित होना
kasکڑُن , لاگُن , لِوُن
kokलावप , सारोवप
malമെഴുകുക , ലേപനം ചെയ്യുക , തേക്കപ്പെടുക , പൂശപ്പെടുക , രൂഷണം ചെയ്യുക , അടിക്കുക , ലേപിക്കുക
oriଅନୁକୂଳ କରିବା , ଲିପିବା
panਪਹਿਲੀ ਵਾਰੀ ਵਰਤੋਂ ਵਿਚ ਲਿਆਉਣਾ , ਕੋਰਾ ਕੱਪੜਾਪਹਿਲੀ ਵਾਰੀ ਵਰਤੋਂ ਲਿਆਉਣਾ , ਲਿਪਣਾ , ਪੋਥਣਾ
telపూయించు , అలికించు

apply     

अर्ज करणे, आवेदनपत्र देणे
Law (as acts) प्रयुक्त करणे, प्रयुक्त होणे (as rules) लागू करणे, लागू होणे
(to use or employ for a particular purpose) उपयोजन करणे
enforce जारी करणे, अंमलात आणणे, प्रवर्तन करणे
implement कार्यान्वित करणे
operate प्रवर्तित होणे

apply     

रसायनशास्त्र  | English  Marathi
अर्ज करणे
आवेदनपत्र देणे
(as, Acts) प्रयुक्त करणे
प्रयुक्त होणे
(as, rules) लागू करणे,
लागू होणे
उपयोजन करणे

apply     

गणितशास्त्र | English  Marathi
उपयोजन करणे
लागू करणे

apply     

लोकप्रशासन  | English  Marathi
आवेदन करणे, आवेदनपत्र देणे, अर्ज करणे
लागू करणे, लागू होणे, प्रयुक्त करणे
(to use or employ for a particular purpose) उपयोजन करणे

apply     

न्यायव्यवहार  | English  Marathi
उपयोजणे, उपयोजित करणे
-च्या कामी लावणे
अर्ज करणे, आवेदन करणे
विनंती करणे
प्रयुक्त करणे
लागू होणे

apply     

उपयोजन करणे
लागू करणे, लागू होणे

apply     

भूगोल  | English  Marathi
(to bring into action; to put into effect) प्रयुक्त करणे, प्रयुक्त होणे, लागू करणे, लावणे, लागू होणे
(to use or employ for particular purpose) उपयोजन करणे

apply     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Apply,v. t.संयुज् 10, न्यस् 4 P, c. (अर्पयति), निविश् c., निधा 3 U, आरुह् c.; ‘a. your shoulder to the wheel’ चक्रमंसेन उत्तंभय; ‘a. ing the hand to my shoulder’ अंसे हस्तं निवेश्य &c.
ROOTS:
संयुज्न्यस्अर्पयतिनिविश्निधाआरुह्चक्रमंसेनउत्तंभयअंसेहस्तंनिवेश्य
2 विधा 3 U; प्रयुज् 7 A, 10; ‘they do not a. the word विषय to happiness’ सुखार्थे विषयशब्दं न प्रयुंजंते, -शब्दस्य प्रयोगो न दृश्यते.
ROOTS:
विधाप्रयुज्विषयसुखार्थेविषयशब्दंप्रयुंजंतेशब्दस्यप्रयोगोदृश्यते
3आश्रि 1 U; याच् 1 A, अर्थ् 10 A.
ROOTS:
आश्रियाच्अर्थ्
4 (Oneself to) अनुष्ठा 1 P, मनः- -चित्तं-समाधा or बंध् 9 P, अभियुज् pass (एते वयं स्वकर्मण्यभियुज्यामहे Mu. 3). -v. i.लग् 1 P, सं-अनु-बंध् 9 P.
ROOTS:
अनुष्ठामनचित्तंसमाधाबंध्अभियुज्एतेवयंस्वकर्मण्यभियुज्यामहेलग्संअनुबंध्
2प्रयुज् pass., उपपद् 4 A; oft. by गम् 1 P,
ROOTS:
प्रयुज्उपपद्गम्
2 P; ‘this our title does not a. to any one else’ द्वितीयगामी न हि शब्द एष नः (R. III. 49); राम इत्ययं शब्द उच्चरित एव मामगात् (R. XI. 73.); विषय in comp.; ‘the word ईश्वर not a. ing to anybody else’ ईश्वर इत्यनन्यविषयः शब्दः (V. 1).
ROOTS:
द्वितीयगामीहिशब्दएषरामइत्ययंशब्दउच्चरितएवमामगात्विषयईश्वरईश्वरइत्यनन्यविषयशब्द
3 (to, for) याच् 1 A, प्र-अभि-अर्थ् 10 A; ‘a. ed for further orders’ कोपरो नियोगोनुष्ठीयतामिति प्रार्थ- -यामास.
ROOTS:
याच्प्रअभिअर्थ्कोपरोनियोगोनुष्ठीयतामितिप्रार्थयामास
-Appliance,s.उपायः, उपकरणं, सामग्री.
ROOTS:
उपायउपकरणंसामग्री
-Application,s.योजनं, विधानं, प्रयोगः, संप्रयोगः, निवेशनं, न्यासः, अर्पणं.
ROOTS:
योजनंविधानंप्रयोगसंप्रयोगनिवेशनंन्यासअर्पणं
2 मनोनियोगः, चित्तासक्तिf.,अभ्यसनं, अध्य- -वसायः, अभिनिवेशः, आसक्तिf.,अनुष्ठानं.
ROOTS:
मनोनियोगचित्तासक्तिअभ्यसनंअध्यवसायअभिनिवेशआसक्तिअनुष्ठानं
3उपयोगः, प्रयोजनं.
ROOTS:
उपयोगप्रयोजनं
4संबंधः; ‘a. of this speech to Rāma’ अस्य वचनस्य रामगामी संबंधः.
ROOTS:
संबंधअस्यवचनस्यरामगामीसंबंध
5प्रार्थना.
ROOTS:
प्रार्थना
-Applicable,a.लगत्. (न्तीf.), प्रयोज्य.
ROOTS:
लगत्न्तीप्रयोज्य
2संगत, संबद्ध.
ROOTS:
संगतसंबद्ध
-Appli-
-cant,s.प्रार्थयितृm.,अर्थिन्m.,याचकः, प्रणयिन्m.
ROOTS:
प्रार्थयितृअर्थिन्याचकप्रणयिन्

apply     

A Dictionary: English and Sanskrit | English  Sanskrit

To APPLY , v. a.
(One thing on another) संयुज् (c. 10. -योजयति-यितुं), न्यस् (c. 4. -अस्यति, -असितुं), विन्यस्; ऋ in caus. (अर्पयति-यितुं), सङ्गम् in caus. (-गमयति -यितुं), प्रविश् in caus. (-वेशयतिं-यितुं), निविश्, संलग्नीकृ. —
(To make use of) प्रयज् (c. 7. -युनक्ति -युङ्क्ते -योक्तुं), उपयुज्. —
(To attend to) आरथा (c. 1. तिष्ठति-ते -स्थातुं), समास्था, अनुष्ठा. —
(To have recourse to, solcit) प्रयाच् (c. 1. -याचति -याचितुं), अभियाच्, आश्रि (c. 1. -श्रयात -ते-श्रयितुं), प्रार्थ् (c. 10. अर्थयति -ते -यितुं). —
(To make effort study) अभ्यस् (c. 4. -अस्यति -असितुं), यत् (c. 1. यतते, यतितं), प्रयत्.
ROOTS:
संयुज्योजयतियितुंन्यस्अस्यतिअसितुंविन्यस्(अर्पयतियितुं)सङ्गम्(गमयतिप्रविश्(वेशयतिंनिविश्संलग्नीकृप्रयज्युनक्तियुङ्क्तेयोक्तुंउपयुज्आरथातिष्ठतितेस्थातुंसमास्थाअनुष्ठाप्रयाच्याचतियाचितुंअभियाच्आश्रिश्रयातश्रयितुंप्रार्थ्अर्थयतिअभ्यस्यत्यततेयतितंप्रयत्

To APPLY , v. n.
(Suit, fit) युज् in pass. (युज्यते), संयुज उपपद्- (c. 4. -पद्यते -पत्तुं), सङ्गतः -ता -तं भू. —
(Have recourse as a pe- titioner) कार्य्यसिद्धिनिमित्ते अन्यम् आश्रि (c. 1. -श्रयति -ते -श्रयितुं), अर्थ् (c. 10. अर्थयते -यितुं), प्रार्थ्.
ROOTS:
युज्(युज्यते)संयुजउपपद्पद्यतेपत्तुंसङ्गततातंभूकार्य्यसिद्धिनिमित्तेअन्यम्आश्रिश्रयतितेश्रयितुंअर्थ्अर्थयतेयितुंप्रार्थ्

To APPLY , v. a.आरुह् in caus. (-रोपयति -यितुं), आधा.
ROOTS:
आरुह्(रोपयतियितुं)आधा

Related Words

apply   nothing in this article shall apply   provision shall apply mutatis mutandis   apply for sanction   apply with retrospective effect   will apply to all   जावणें   उपयुयुक्षु   लेंकवळी   व्यवहारणें   अभ्यनुयुज्   प्रतिसम्भू   लगविणें   चुळबुळाविणें   उपाघ्रा   लगाविणें   expository statute   bohr theory   सहवर्तमान   ज्याहगिरदार   ज्याहांबाज   ज्याहागिरदार   ज्याहागीर   खापरीचोर   खापऱ्याचोर   कार्यास लावणें   प्रयोजणें   व्यापारणें   धजणें   pressurise   अनुप्रयुज्   वाढणी   सम्प्रणी   आलिह्   गरगटणें   फडफडविणें   फडफडाविणें   मेघनामन्   संप्रयुज्   झटणें   अवचर्   lily   lubricate   moralize   जुंपणें   अडगविणें   कारणीं लावणें   अभ्याधा   कपर्द्द   बामणहुरडा   बामणी हुरडा   बाह्मणी हुरडा   धजावणें   बेलाग   dispose of   अनुवर्तणें   अवध्वंस्   उसणव   उसणावळ   प्रयत्   लावणें   समास्था   समुपे   जुडणें   implement   उपेष्   ऐकणें   विनिविश्   विन्यस्   उपादा   ष्ठा   lac   अहिरा   अहेरा   अभितद्   अभिनिविश्   अभिषु   उसण   पुरोधा   आचर्   अभियुज्   उपयुज्   उपहृ   प्रणिधा   impress   enforce   bestow   clap   गांड   आदृ   आवह्   जोडणें   अञ्ज्   उपवस्   उपविश्   उपावृत्   अवधा   दुख   प्रसञ्ज्   दृ   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP