Dictionaries | References
a

accidental

   
Script: Latin

accidental     

वैज्ञानिक  | English  Marathi
अपघाती, आकस्मिक

accidental     

अभावित

accidental     

अपघाती
आकस्मित
अभावित
casual

accidental     

शरीर परिभाषा  | English  Marathi
आकस्मित
यदृच्छाप्राप्त

accidental     

भौतिकशास्त्र  | English  Marathi
अभावित
अपघाती

accidental     

न्यायव्यवहार  | English  Marathi
अपघाती, आकस्मित
अभावित

accidental     

आकस्मित
अनियोजित, अकल्पित, अपघाती

accidental     

भूगोल  | English  Marathi
(as happening by chance) आकस्मित
अभावित

accidental     

A Dictionary: English and Sanskrit | English  Sanskrit
ACCIDENTAL , a.
(Casual) दैवायत्तः -त्ता -त्तं, आपतिकः -की -कं, साङ्गतिकः-की -कं, आकस्मिकः -की -कं. —
(Non-essential) अप्रकृतः -ता -तं,असमवायी -यिनी -यि (न्).
ROOTS:
दैवायत्तत्तात्तंआपतिककीकंसाङ्गतिकआकस्मिकअप्रकृततातंअसमवायीयिनीयि(न्)
ACCIDENTAL , a.
(Non-essential) असहजः -जा -जं, आगन्तुकः -का -कंआहार्य्यः -र्य्या -र्य्यं, अस्वाभाविकः -की -कं. —
(Happening by chance) दैवजातः -ता -तं, दैवागतः &c., दैवोपस्थितः &c., दैवघटितः &c., दैवहेतुकः -का -कं, दैवयोगिकः &c., अकारणजातः &c., अकारणागतः&c., अकारणोत्पन्नः -न्ना -न्नं, अकारणभूतः &c., अकारणोद्भवः -वा -वं,अकस्माज्जातः &c., अकस्मादुत्पन्नः -न्ना -न्नं, अकस्माद्भूतः -ता -तं,यदृच्छाभूतः &c., अनिमित्तभूतः &c., आगन्तुकः -का -कं.
ROOTS:
असहजजाजंआगन्तुककाकंआहार्य्यर्य्यार्य्यंअस्वाभाविककीदैवजाततातंदैवागतदैवोपस्थितदैवघटितदैवहेतुकदैवयोगिकअकारणजातअकारणागतअकारणोत्पन्नन्नान्नंअकारणभूतअकारणोद्भववावंअकस्माज्जातअकस्मादुत्पन्नअकस्माद्भूतयदृच्छाभूतअनिमित्तभूत

Related Words

accidental   accidental cause   accidental death   accidental error   accidental expenditure   accidental factor   accidental haemcrrhage   accidental host   accidental parasite   accidental profit   accidental sample   concealed accidental bleeding   अनिबन्धन   यदृच्छसंवाद   यदृच्छ   अक्षरसंघात   अक्षरसंहात   असमवायिन्   अप्रकृति   सहजेतर   यदृच्छालाभ   असमवायी   homicide by misadventure   chance medley   आपतिक   शेषभूत   घुणाक्षरन्याय   यादृच्छिक   आगन्तु   अपमृत्यु   काकतालीय   adventitious   discontinuity   incidental   stranger   आलीगेली   आगामिन्   सङ्गति   आकस्मिक   आगन्तुक   अकाण्ड   समापत्ति   आरोपित   निपात   casual   hemorrhage   अतर्कित   अवघात   निबन्धनम्   error   आगंतुक   अप्रस्तुत   यदृच्छा   नैमित्तिक   अकस्मात्   निपातन   पुरूरवस   occasion   संगति   विकृति   अन्यथा   नामन्   आग   शकुन्तला   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP