संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
निर्वाणोपनिषत्

निर्वाणोपनिषत्

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom.


 ॥ निर्वाणोपनिषत् ॥ (ऋग्वेदीय संन्यासोपनिषत्)


निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।
त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥

ॐ वाण्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य मा आणीस्थः ।
श्रुतं मे मा प्रहासीः। अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः ॥

अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् ।
परिव्राजकाः पश्चिमलिण्गाः । मन्मथक्षेत्रपालाः । गगनसिद्धान्तः।
अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः ।
निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवलङ्य़ानम् ॥१-११॥

ऊर्ध्वाम्नायः । निरालम्ब पीठः । संयोगदीक्षा ।
वियोगोपदेशः । दीक्षासन्तोषपानं च । द्वादशावदित्यावलोकनम् ।
विवेकरक्षा । करुणैव केलिः । आनन्दमाला ।
एकान्तगुहायां मुक्तासनसु-खगोष्टी । अकल्पितभिक्षाशी ।
हंसाचारः ।सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ॥१२-२४॥

धैर्यकन्था । उदासीनकौपीनम् । विचारदण्डः ।
ब्रह्मावलोकयोगपट्टः । श्रियां पादुका । परेच्छाचरणम् ।
कुण्डलिनीबन्धः। परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च ।
खेचरीमुद्रा च । परमानन्दी । निर्गणगुणत्रयम् । विवेकलभ्यम्।
मनोवागगोचरम् । अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् ।
तथा देहादिसण्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । विष्णुविध्यादिशताभिधानलक्ष्यम् ।
अण्कुशो मार्गः । शून्यं न संकेत: । परमेश्वरसत्ता ।
सत्यसिद्ध-योगो मठः । अमरपदं न तत्स्वरूपम् । आदिब्रह्मस्वसंवित् ।
अजपा गायत्री । विकारदण्डो ध्येयः ॥

मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् ।
आनन्दभिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः । एकान्तस्थानम् ।
आनन्दमठम् । उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः ।
निर्मलगात्रम् । निरालम्बपीठम् । अमृतकल्लोलानन्दक्रिया ।
पाण्डरगगनमहासिद्धान्तः । शमदमा-दिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता ।
परावरसंयोगः । तारकोपदेशाः । अद्वैतसदानन्दो देवता ॥

नियमः स्वातरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्यागस्त्यागः ।
परावरैक्यरसास्वादनम् । अनियामकत्वनिर्मलशक्तिः।
स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् । तथा पत्राक्षाक्षिकमण्डलुः भवाभावदहनम् ।
बिभ्रत्याकाशाधारम् । शिवं तुरीयं यङ्य़ोपवीतम् । तन्मया शिखा ।
चिन्मयं चोत्सृष्टिरण्डम् । संततोक्षिकमण्डलुम् । कर्मनिर्मूलनं कन्था।
मायाममताहंका-रदहनम् । स्मशाने अनाहताण्गी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयं ।
भ्रान्तिहननम् । कामादिवृत्ति-दहनम् । काठिन्यदृढकौपीनम् ।
चिराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् । स्वेच्छाचार-स्वस्वभावो मोक्षः ।
परं ब्रह्म प्लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् ।
ब्रह्मचर्याश्रमेऽधीत्य वानप्रस्थाश्रमेऽधीत्या स सर्वसंविन्न्यासं संन्यासम् ।
अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसन्देहनाशनम् ॥४९-६०॥

एतन्निर्वाणदर्शनं । शिष्यं पुत्रं विना न देयमित्युपनिषत् ॥६१॥

ॐ वाण्मे मनसीति शान्तिः ॥

इति निर्वाणोपनिषत्समाप्ता ।

N/A

References : N/A
Last Updated : January 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP