संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
यज्ञोपवीताभिमंत्रणम्

अथान्हिकादिप्रकरणम् - यज्ञोपवीताभिमंत्रणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


अद्येत्यादि० उपाकर्माड्गत्वेन यज्ञोपवीताभिमन्त्रणं धारणं च करिष्ये । यज्ञोपवीतं प्रक्षाल्य ब्रह्मणे नमः विष्णवे नमः रुद्राय नमः त्र्यम्बकाय नमः ‘ आपो देव्य ऋषीणां विश्वधात्र्यो दिव्यामदन्त्यो याः शड्करा धर्मधात्र्यः । हिरण्यवर्णाः पावकाः शिवतमेन रसेन श्रेयसो मां जुषन्तु ॥ ‘ अपवित्रः पवित्रो वा० ’ इति प्रोक्ष्य । परमेष्ठिनं प्रथमतन्तौ न्यसामि वह्निं द्वितीयतंतौ० सर्पांस्तृती० चंद्रमसं चतुर्थ० पितृन्पञ्चम० प्रजापतिं षष्ठ० वायुं सप्तम० सूर्यमष्टमतंतौ० विश्वान् देवान्नवम० इति प्रतियज्ञोपवीतं ‘ यो देवः सविताऽस्माकं धियो धर्मादि गोचरे । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥ इति दशवारं जप्त्वा ‘ परो रजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान । सुरेतसाऽदः पुनराविश्य चष्टे हंसं गृध्राणं नृपद्रिं गिरामिमः ॥ ’ इति सूर्याय दर्शयित्वा ‘ यज्ञोपवीतं सहजं विधातुरनादिदिव्यं परमं पवित्रम् । तेजोबलायुष्प्रदमुज्ज्वलं च श्रेष्ठं स्वकण्ठे प्रतिमुञ्च एतत् ॥ ’ इति मन्त्रेण धारयेत् । आचम्य जीर्णं यज्ञोपवीतं जले विसृजेत् । तत उत्सर्जनवत् ‘ धृता त्वं विष्णुना - ’ इत्यादि ब्रह्मयज्ञान्ते सर्वे ‘ उपाकृता वै स्वविद्यामन्त्राः ’ इत्यञ्जलिस्थान् कुशान् दक्षिणकटौ निवेशयेयुः । आचार्यः प्रायश्चित्तादिहोमशेषं समापयेत् । कर्मणः साड्गतासिद्ध्यर्थं ब्राह्मणेभ्य आमद्रव्यं दक्षिणां च दद्युः । आचार्योऽग्निं विसृज्य कर्मेश्वरार्पणं कृत्वा विष्णुं नत्वा द्विराचामेत् । इति संक्षिप्रोपाकरणप्रयोगः ॥ ॥

दिवाकरकृतस्यास्य कृत्याणां पूर्तिमिच्छता । ईश्वरान्तस्य यज्ञस्य सूनुनाऽनन्तशर्मणा ॥ धूपकारेत्युपाह्वेन सोपाकरणसंयुता । उत्सर्जनाख्या स्वकृतिर्लोकोपकृतयेऽर्पिता ॥ ‘ साधले ’ इत्युपाह्वाय श्रीगजाननशर्मणे । तेन श्रीशड्करः सोमः प्रीणातु जनशड्करः ॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP