संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
स्नानविधिः

प्रातः स्मरणम् - स्नानविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


स्नानकाले स्नानार्थं मृत्तिकां तिलान् गोमयं दर्भान् सुरभिपुष्पाणि चाह्रत्य गंगाद्युदकतीरं गत्वा मृदादि सर्वं पृथक्पृथक्‍ संस्थाप्य मृदं गोमयं च त्रिधा कृत्वा अधमोत्तममध्यमानामंगानां मृद्गोमयभागैः पृथक्पृथक्‍ प्रक्षालनं कुर्यात् । ततो हस्तौ प्रक्षाल्याचम्य जलं नमस्कृत्वाऽनुद्धृतैरुद्धृतैर्वा जलैः स्नायात् । तत्र जले ‘ नमो नारायणाय ’ इति तीर्थं प्रकल्प्य दर्भपाणिराचांतः शुचिः सन्  गंगामावाहयेदेभिर्मंत्रैः - विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात् ॥ तिस्रः कोट्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् । दिवि भुव्यंतरिक्षे च तानि ते संतु जाह्नवि ॥ नंदिनीत्येव ते नाम देवेषु नलिनीति च । वृंदा पृथ्वी च सुभगा विश्वकाया शिवा सिता ॥ विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी । वेण्या च जाह्नवी चैव शांता शांतिप्रदायिनी ॥ एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् । भवेत्सन्निहिता तत्र गंगा त्रिपथगामिनी ॥ एवं पठेत् विप्रेण वा पाठनीयम् । ततो मृद्गोमयतिलपुष्पाक्षतानादाय नद्यादौ गत्वा पाणिपादं प्रक्षाल्य अनामिकायामेककुशपवित्रं धृत्वा - उर्ध्वकेशी विरुपाक्षी मांसशोणितभोजने । तिष्ठ देवि शिखाबंधे चामुंडे ह्यपराजिते । इति श्रुत्वा शिखां बध्वा आचम्य देशकालौ संकीर्त्य ‘ मम कायिकवाचिकादिसर्वपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शरीरशुद्ध्यर्थं प्रातः स्नानमहं करिष्ये इति संकल्प्य तीर्थे तु - सागरस्वननिर्घोषो दंडहस्तः सुरांतकः । जगत्स्रष्टा जगन्मर्दी नमामि त्वां सुरेश्वर ॥ तीक्ष्णदंष्ट्र महाकाय कल्पांतदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ इति संप्रार्थ्य ‘ वरुणाय नमः ’ इति जलमालभ्य तेनैवावर्त्य ‘ नमोऽद्भ्यो मम पापं यातु ’ इति अंजलिं बहिर्विक्षिप्त्वा ‘ अमुकतीर्थाय नमः ’ इत्यंजलिं दत्त्वा मृदमादाय कटिबस्त्यूरुजंघापादकरान् त्रिर्विलिप्य प्रक्षाल्य एकं जलेऽपरं स्थले पादं कृत्वा ‘ विष्णवे नमः ’ इति सर्वांगं मृदा लिप्त्वा सूर्याभिमुखो द्विस्त्रिर्द्वादशवारं वा निमज्ज्य ‘ अद्भ्यो नमः ’ इत्युन्मज्ज्य निमज्ज्योन्मज्ज्य आचम्य तथैव ‘ रुद्राय नमः ’ इति गोमयेनालिप्य स्नात्वाऽऽचम्य कुशैर्मार्जयेत् । यथा - ‘ वरुणाय नमः ’ इत्यष्टवारम् । ‘ परमात्मने नमः अग्नये० वायवे० सूर्याय० सवित्रे० यज्ञाय० ’ इति निमज्ज्य पुनः अद्भ्यो नमः इति द्वाविंशतिवारम् यद्वा ‘ अग्नये नमः ’ इतित्रिः ‘ जातवेदसे नमः सवित्रे० चित्यादिभ्यो नमः ’ इति ‘ सवित्रे नमः ’ इत्यंतैर्नामभिः आनाभिदर्भैः पावयित्वा ‘ परमात्मने नमः ’ इत्यादि ‘ सवित्रे नमः ’ इत्यंतैः पुनः पावयित्वा ‘ नमः ’ इति त्रिः ‘ परमात्मने नमः ’ इति वाऽघमर्षणं कृत्वा स्नात्वा ‘ विष्णवे नमः ’ इति स्मृत्वा ‘ ब्रह्मादिदेवतास्तृप्यंतां नमः ’ इति वा देवतीर्थेन त्रिः सव्येन देवान् । निवीती - ‘ कृष्णद्वैपायनादिऋषयस्तृप्यंतां ’ इति द्वौ द्वौ इत्युषीन् । अपसव्येन - ‘ सोमपितृमदादि पितरस्तृप्यंतां ’ इत्यंजलित्रयं त्रिर्दत्त्वा धौते वाससी परिधाय मृदोरुकरौ प्रक्षाल्याचम्य वेणुपत्राकारमर्धचंद्राकारं वर्तुलं वा तिलकं कृत्वा मुद्रादि कृत्वा धृत्वा वा तत उदितं सूर्यं रक्तचंदनाक्षतपुष्पैरष्टदले मंडले - ‘ ध्येयः सदा सवितृमंडलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुंडलवान् किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥ इति ध्यात्वा ‘ एकचक्ररथो यस्य दिव्यः कनकभूषणः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ ’ इति मंत्रेण षोडशेपचारैः संपूज्य रक्तचंदनाक्षतपुष्पदूर्वायुतमर्घ्यं ‘ सूर्याय नमः इदमर्घ्यं समर्पयामि ’ इत्यर्घ्यं दत्त्वा पुनः ‘ सूर्यमंडलमध्यस्थाय परमात्मने नमः ’ इत्यर्घ्यं दत्त्वा ‘ नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ ’ इति नमस्कुर्यात् । एवं स्नानं प्रातर्मध्याह्ने च कार्यम् अशक्तौ तु मध्याह्न एव । गृहे उष्णोदकस्नानेऽप्येवम् ॥ ॥ इति स्नानविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP