संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः

प्रातः स्मरणम् - मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


समुद्रवसने देवि पर्वतस्तनमंडले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ इति भूमिं नमस्कृत्य ग्रामाद्बहिः शुचौ देशे भूमिं तृणैरंतर्धाय वाससा शिरः प्रावृत्य वाचं नियम्य निष्ठीवोच्छ्वासवर्जितो दिवा संध्यासूदड्मुखः रात्रौ चेद्दक्षिणामुखो मूत्रपुरीषोत्सर्गं कृत्वा वामकरेण लोष्ठादिना गुदं प्रमृज्य मृद्भिरुद्धृतैर्जलैर्गंधलेपक्षयकरं शौचं कुर्यात् - यावत्साध्विति मन्येत तावच्छौचं विधियते - इत्युक्तेः दिवा यद्विहितं तदर्धं निशि तदर्धमातुरे आतुरस्यार्धमध्वनि शौचमुक्तम् । एवं शौचं कृत्वा गंडूषान् कृत्वाऽऽचामेत् ॥ आचमनम् ॥ शुचौ देशे प्राड्मुख उदड्मुखो वोपविश्य अंतर्जानुकरं गोकर्णाकृतिं कृत्वा शुद्धाभिरद्भिः ‘ केशवाय नमः नारायणाय नमः ’ इति चतुर्विंशतिनामभिः स्वेष्टकुलदेवतानामभिर्वा सकृत्र्त्रिर्वाऽऽचामेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP