संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
उत्सर्जनाड्गस्नानविधिः

प्रातः स्मरणम् - उत्सर्जनाड्गस्नानविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


भस्म - गोमय - मृत्तण्डुल तिलाक्षत - कुश - दूर्वादि - सम्भृतसम्भार उदकतीरं गत्वा सर्वैः सहाचम्य देशकालौ सड्कीर्त्य उत्सर्जनाड्गत्वेन सर्वैः सह गणस्नानं करिष्ये । इति संकल्प्य अपवित्रः मार्जयित्वाऽऽचामेत् । अद्येत्यादि० उत्सर्जनाड्गभस्मस्नानं करिष्ये ‘ शुष्कगोमयदाहोत्थमुच्छिष्टं पावकस्य च । सर्वपापविनिर्मुक्त्यै भस्म स्नातुं समाददे ॥ ’ इति भस्मादाय ‘ कुण्डाग्निहोत्रजं भस्म यथापापप्रणाशनम् । तथवेदं शुभं भस्म पापात्त्यजतु मामिह ॥ ’ इति प्रार्थ्य ईशानाय नमः शिरसि तत्पुरुषाय नमः मुखे अघोराय नमः ह्रदये वामदेवाय नमः गुह्ये सद्योजाताय नमः पादयोः ‘ परमात्मने नमः नमः शिवाय नमः शिवाय नमः शिवाय ’ इति सर्वाड्गे विलिप्य स्नात्वाचम्य उत्सर्जनाड्गगोमयस्नानं करिष्ये । ‘ लक्ष्मीगृह नमस्तुभ्यं सर्वसंपत्तिवर्धन । मम रोगांश्च शोकांश्च पापं संहर गोमय ॥ लक्ष्मीनिवासभूताय गोमयाय नमो नमः । तव स्पर्शेन पापानि नश्यन्तीत्याह वै हरिः ’ इति सर्वाड्गानि विलिप्य स्नात्वाऽऽचम्य । अद्येत्यादि० उत्सर्जनाड्गत्वेन मृत्स्नानं करिष्ये । ‘ ब्रह्माण्डोदरतीर्थानि त्वया स्पृष्टानि काश्यपि । तेनेमां मृत्तिकां त्वत्तो गृह्य स्नास्येऽद्य मेदिनि ॥ ’ इति मृदमादाय सदूर्वां तामद्भिः प्रोक्ष्य दिक्षु क्षिपेत् पूर्वादिक्रमेण - इन्द्राय नमः अग्नये नमः यमाय० निऋतये नमः वरुणाय० वायवे० सोमाय० ईशानाय० । उपरिष्टात् सूर्याय० अधः पृथिव्यै० मृदं वामहस्ते गृहीत्वा ‘ त्वयि सर्वे रसा नित्याः स्थिता वरुण सर्वदा । तैरिमां मृत्तिकां प्लाव्य पूतां कुरु च मा चिरम् ॥ ’ इति जलेनार्द्रीकृत्य शिरः प्रभृत्यड्गानि विलिप्य ‘ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ उद्धृतासि वराहेण कृष्णेन शतबाहुना । मृत्तिके देहि नः पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ॥ मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता । आरुह्य मम गात्राणि सर्वं पापं प्रचोदय ॥ नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ दूर्वे गोऽर्थं प्रजातासि स्पर्शनात्पावने शुभे । शिरसा धारयामि त्वां पापनाशं कुरुष्व मे ॥ ’ इति सदूर्वां मृदं शिरसि निधाय तीर्थं प्रार्थयेत् - ‘ त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता । याचितं देहि मे तीर्थं सर्वपापापनुत्तये ॥ नन्दिनी नलिनी सीता मालती च मलापहा । विष्णुपादाब्जसम्भूता गड्गा त्रिपथगामिनी ॥ भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥ गड्गागड्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ योऽसौ सर्वगतो विष्णुश्चित्स्वरुपी निरञ्जनः । स एव द्रवरुपेण गड्गाम्भो नात्र संशयः ॥ ’ ततः कुशैर्मार्जयेत् ‘ वरुणाय नमः ’ इत्यष्टवारम् । ‘ परमात्मने नमः अग्नये० वायवे० सूर्याय० सवित्रे० यज्ञाय० अद्भ्यो० ’ इति द्वाविंशतिवारम् । ‘ परमात्मने नमः ’ इति त्रिरघमर्षणं कृत्वा स्नात्वा तर्पणं कुर्यात् । ‘ ब्रह्मादिदेवास्तृप्यन्ताम् ’ इति सव्येन त्रिर्देवान् । निवीती ‘ कृष्णद्वैपायनादि ऋषयस्तृप्यन्ताम् ’ इति ऋषीन् । अपसव्यं ‘ सोमपितृमदादिपितरस्तृप्यन्तां ’ इति त्रिः पितृन् । ‘ अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तोयेन तृप्ता यान्तु परां गतिम् ’ ॥ इति जलाञ्जलिं तटे निक्षिप्य । ‘ ये के चास्मत् कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ ’ इत्युत्तरीयं निष्पीड्य । यज्ञोपवीती ‘ यन्मया दूषितं तोयं शारीरमलसंभवात् । तद्दोषपरिहारार्थं यक्ष्माणं तर्पयाम्यहम् ॥ ’ इति  यक्ष्मतर्पणं कृत्वा ‘ ज्ञानतोऽज्ञानतो वापि यन्मे दुश्चरितं कृतम् । तत्क्षमस्वाखिलं देवि जगन्मातर्नमोऽस्तु ते ॥ ’ इति नदीं प्रार्थयेत् ॥ इति स्नानविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP