श्रीदत्तात्रेयकल्पः - श्रीदत्तोपनिषत्

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ श्रीदत्तोपनिषत् ‍ ( उत्तरतापिनी . )

श्रीगणेशाय नमः ॥ सहनाववत्वितिशांतिः ३॥ तस्य क्षेत्रे ब्रह्मा नारायणं प्रणिपत्याह ॥

अधीहि भगवान् ‍ योगविद्यारहस्यम् ‍ ॥ यस्मिन् ‍ विदिते योगी भोगी भवति ॥

इत्युक्त्वा सत्यानंदचिदात्मकेवलसात्विकं मामकं धामोपास्येति ब्रह्माणमाह ॥

सदा दत्तोहमेतत्पदं ये वदंति न ते संसारिणो भवंति ॥ ॐ मित्येकाक्षरम् ‍ ॥ दत्तात्रेयाय चतुरक्षरम् ‍ ॥

श्रीदेवदत्तेति पंचमाक्षराम् ‍ ॥ या इमानि विद्यानामानि दशवारमुच्चरेत् ‍ ॥

विश्वरूपधरो विष्णुर्नारायणो दत्तात्रेयस्तस्मिन् ‍ भगवान् ‍ प्रसीदति ॥ दशमेषु दिवसेषु स्वप्नरूपं प्रदर्शयति ॥

अथ एकाक्षरं व्याख्यास्ये ॥ ’ दत्त ’ शब्दमुच्चार्य रेफं सबिंदुकम ‍ वदेत् ‍ ॥

र्‍हामिति र्‍ह्स्वो भवति ॥ इमं मंत्रं जप्त्वा वेदव्यासो भगवान् ‍ अष्टादशपुराणानि चकर ॥

दक्षिणामूर्तिबीजमुक्त्वा रामबीजं वदेत ‍ ॥ द्रामित्येकाक्षरमंत्रो भवति ॥ तदेतत्तारकं भवति ॥

तदेवोपासितव्यमिति ज्ञेयम् ‍ ॥ मंत्रमिमं जप्त्वा नमातृगर्भं प्रविशति ॥ ब्रह्मा - विष्णु - शिवात्मकमिदमेकाक्षरम् ‍ ॥

सर्वदा जप्यमिदं नदेशकालनियमोत्र विद्यते ॥ एतन्मंत्रजपमेव मुख्यः क्रियायोगः ॥ अनेन सच्चिदानंदब्रह्मैव भवति ॥

न स पुनरावर्तते न स पुनरावर्तते ॥ वटबीजवृक्षस्यैव दत्तबीजस्थं सर्वजगत्रयमेतत् ‍ ॥

ॐ मिति प्रथमम् ‍ ॥ श्रीमिति द्वितीयम् ‍ ॥ र्‍हामिति तृतीयम् ‍ ॥ क्लीमिति चतुर्थम् ‍ ॥

ग्लौमिति पंचमम् ‍ ॥ ब्रह्मा - विष्णु - शिवात्मकं दत्तैकाक्षरं षष्ठम् ‍ ॥ षडक्षरमयं भवति ,

सर्वसंपत्समृद्धिकारी भवति , योगानंदःप्राप्तो भवति , एतन्मंत्रजपेन राजा भवति , त्रयाणां शबररूपी

सदाशिवो ऋषिःगायत्रीच्छंदः , दत्तात्रेयो देवता , द्रामिति प्रथमं व्याहरेत , दत्तात्रेयायेति पश्वात् ‍ नम

इत्यष्टाक्षरमंत्री भवति ॥ गायत्रीच्छंदः , दत्तात्रेयो देवता , मनुमेनं जप्त्वा दत्तात्रेयाय इति सत्यानंदचिदात्मकं

नम इति पूर्णानंदचिदात्मकं विग्रहं पश्यति ॥ ॐ कारमादौ ब्रूयात् ‍ ॥ सानुस्वरं द्वितीयं स्वरं वदेत् ‍ ॥

र्‍हीमिती पश्वात् ‍ ॥ क्रोमिति चतुर्थम् ‍ ॥ एहीति वदेत् ‍ ॥ दत्तात्रेयायेति संबुद्धिः ॥ स्वाहेति मंत्रराजोयं द्वाद्शाक्षरः॥

जगतीच्छंदः , सदाशिवोऋषिः , दत्तात्रेयो देवता , ॐ बीजं , स्वाहा शक्तिः , संबुद्धिः कीलकम् ‍ ॐ आमिति त्द्ददये ,

र्‍हींक्रोमिति शिरसि , एहीति शिखायां , दत्तेति कंठे , आत्रेयायेति नेत्रे , स्वाहेत्यस्त्रम् ‍, तन्मंत्रमयो भवति ॥

अक्षरलक्षजपाद्देवतासाक्षात्कारो भवति ॥ इंद्र्पुरोगमास्त्रयस्त्रिंशत्कोटिदेवताः प्रसन्ना भवंति ॥

सप्तकोटिमुनीश्वराः नवकोटिसिद्धगंधर्वादयश्व प्रसीदंति ॥ अणिमाद्यष्टकं सिध्यति ॥

ब्रम्हा - विष्णु - महेश्वर - देवलोकेषु संचारो भवति ॥ कोटिशो यो मंत्रो जपति दत्तात्रेयसमानो भवति ॥

अक्षरकोटिसंख्याकं मंत्रं जपति स जरा - मरणहीनः सिद्धो भवति ॥ परकायप्रवेशसामर्थ्यं लभते ॥

अत्रैते श्लोका भंवति - खड्‍गस्तंभो जलस्तंभो सेनास्तंभस्तथैव च ॥

इच्छासिद्धिर्वशित्वं च दिक्पालैः सह भाषणम् ‍ ॥ वायुवद्नतिरित्याहु्राल्हादित्वं च सोमवत् ‍ ॥

अग्निवत्सर्वभक्षत्वं नित्यतृप्तित्वमेव च ॥ सर्वभाषापरिज्ञानं सर्वचित्तावबोधनम् ‍ ॥

वापी - कूप - समुद्राणां पर्वतानां च चालनम् ‍ ॥ दत्तात्रेयमयो स्वच्छो व्यासतुल्यो भवेदिति ॥

षोडशाक्षरं व्याख्यास्ये ॥ प्राणो देयो मनो देयं चक्षुर्देयं च खंडशः ॥ शरीरं हित्वा ( शरीरयित्वा )

वा देयम् ‍- षोडशाक्षरमंत्रो नदेयो भवति ॥ अतिसेवापरो भक्तिगुणवत्सच्छिष्याय वदेत् ‍ ॥

ॐ मिति बीजं प्रथमं भवति , ऐमिति द्वितीयम् ‍, क्लामिति तृतीयम् ‍ क्लीमिति चतुर्थम् ‍ क्लूमिति पंचमम् ‍.

र्‍हामिति षष्ठम , र्‍हीमिति सप्तमम ‍, र्‍हूमित्यष्टमम् ‍. सौरिति नवमम ‍, दत्तात्रेयायेति चतुर्दशम् ‍. नम इति षोडशम ‍ ॥

ॐ बीजं , नमःशक्तिः , द्त्तात्रेयायेति कीलकम् ‍ ॥ ॐ ऐमिति त्द्ददये ॥ क्लांक्लींक्लूमितिशिरसि ॥

र्‍हां र्‍हीं र्‍हूमिति शिखायाम् ‍ ॥ सौरिति कवचे ॥ दत्तात्रेयायेति चक्षुषि ॥ नम इति अस्त्रं ॥

यो नित्यमधीयानः सच्चिदानंदस्वरूपे स्फुरति मुक्तिर्भवति सौरित्यंते विष्णुवन्नित्युच्यते ॥

तज्जपे श्रीविष्णुरूपी भवति ॥ अथानुष्टुभं व्याख्यास्ये ॥ सर्वमंत्रसंबुद्धिर्नामानि इत्युच्यते ॥

दत्तात्रेय हरे कृष्ण उन्मत्तानंददायक ॥ दिगंबर मुने बालपिशाचज्ञानसागरः ॥ सागरेत्युपनिषत् ‍ ॥

अनुष्टुप् ‍ छंदः ॥ दत्तात्रेयो देवता , दत्तात्रेयेति त्द्ददये ॥ हरे कृष्णेति शिरसि ॥

उन्मत्तानंददायकेति शिखायाम् ‍ ॥ दिगंबरेति बाव्होः ॥ मुने बालेति चक्षुषि ॥

पिशाचज्ञानसागरेत्यस्त्रम् ‍ ॥ अनुष्टुभो योयमधीते आब्रह्महननदोषाः प्रणश्यंति ॥

सर्वोपकारी मुक्तिर्भवति ॥ य एवं वेदेत्युपनिषत् ‍ ॥ सहनाववतु सहनौभुनक्तु सहवीर्यंकरवावहै ॥

तेजस्विनावधीतमस्तु माविद्विषावहै ॐ शांतिः शांतिः शांतिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP