श्रीदत्तात्रेयकल्पः - दत्तकवचः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ दत्तकवचः प्रारभ्यते .

श्रीगणेशाय नमः ॥ अस्य श्रीदत्तात्रेयकवचस्तोत्रमहामंत्रस्य , आंगिरसो भगवान् ‍ ऋषिः , अनुष्टुप च्छदः ,

श्रीदत्तात्रेयः परमात्मा देवता , ऐं बीजं , क्लीं शक्तिः , स्वाहा कीलकमू , मम श्रीद्त्तात्रेयप्रसादसिध्यर्थे जपे

विनियोगः ॥ अथध्यानम ‍- ध्यायेत्संयमिसेवितांघ्रिकमलं तत्तत्प्रकासोज्वलं मायागूढविहारिणं ( भुवि )

यदि सदा माहिष्मतीपावनम ‍ ॥ रेवातीरविहारिणं यतिवरं भक्तार्तिनिर्वाहकम ‍ ॥

योगारूढमतिं प्रसन्नवदनं योगीश्वरीशं भजे ॥१॥

पूर्वस्यां दिशि योगीशः आग्नेय्यां दिशि माधवः ॥ दक्षिणे पातु सर्वात्मा नैऋत्यां भक्तवत्सलः ॥२॥

प्रतीच्यां पातु ब्रह्मण्यो वायव्यां च दिगंबरः ॥ उदीच्यां सुव्रतः पातु ईशान्ये पातु भद्रदः ॥३॥

अधस्ताद्विष्णुभक्तस्तु सर्वतः पातु सर्वगः ॥ दत्तात्रेयः शिरः पातु ललाटं मौनिशेखरः ॥४॥

भ्रूमध्यं पातु सर्वज्ञो नेत्रे पातु दयानिधिः ॥ नासाम पातु महायोगी श्रुतिं पातु श्रुतिप्रियः ॥५॥

स्कंधौ मनोजवः पातु पार्श्वे च पुरुषोत्तमः ॥ करयुग्मं च मे पातु कार्तवीर्यवरप्रदः ॥६॥

नखान्पात्वघसंहारी कक्ष्यौ पातु भयापहः ॥ नारायणात्मकः पातु वक्षसी स्तनयोस्तथा ॥७॥

पृष्ठतः सर्वदा पातु सर्वलोक नियामकः ॥ उदरं चाच्युतः पातु नाभिं पातु महात्मकः ॥८॥

अत्रिपुत्रः कटिं पातु सक्थिनी पातु शाश्वतः ॥ गुह्यं च मे सदा पातु नग्नवेषधरः परः ॥९॥

ऊरू पातु त्रिकालज्ञो जानुनी पातु शंकरः ॥ जंघे मायाजितः पातु पातु गुल्फौ स्वयं प्रभुः ॥१०॥

पादौ पातु सदाभोगी सदायोगी करांगुलिः ॥ त्रिकालज्ञोऽखिलवपुः पातु रोमाणि सर्वगः ॥११॥

ॐ नमो भगवते दत्तात्रेयाय , सर्वलोकैकसन्नुताय , सर्वनियामकाय , सर्वतंत्राय , सर्वकामफलप्रदाय ,

सर्वविद्यापारंगताय , सर्वयोगींद्र - मुनींद्रसेविताय , सर्वभक्तलोकरक्षणाय , सदा ब्रह्मचर्यव्रतधराय ,

मायागूढविहाराय , जडोन्मत्त - मूक - बधिरस्वरूपाय , नग्नवेषसंचाराय ॥ ॐ नमो भगवते द्त्तात्रेयाय ,

मुनिपतये , सर्वदेवाभयप्रदाय , सर्वराक्षसविनाश कारणाय , सर्वोपद्रवनिवारणाय , सर्वमंत्र - यंत्र - तंत्रनिवारणाय ,

सर्व ग्रहोच्चाटनाय , सर्वरोगविनाशनाय ॐ र्‍हीं क्रों क्षौं क्रूं र्‍हीं र्‍हूं श्री ॥ ॐ नमो भगवते कार्तवीर्यसमुद्धरणाय ,

रेवानदीजलक्रीडापरायणाय , माहीष्मतीपुरनिवासाय , अनसूयागर्भसंभूताय , अत्रिनेत्रानंदकराय ,

क्षणमात्रलोकसंचरणाय , शम - दम - यम -

नियमसंपन्नाय , ब्रह्मराक्षस - भूत - वेताळ - पैशाचिक - शाकिनी - डाकिनी - पूतनादिग्रह निवारणाय ,

आश्रितार्तिनिवारणाय , संस्मरणमात्रसंन्निहिताय , श्रीदत्तात्रेयाय , योगीश्वराय , सर्वकार्याणि मे साधयसाधय , सर्वदा रक्ष रक्ष , हुंफट् ‍ स्वाहा ॥

दत्तात्रेयस्य कवचं य इदं श्रृणु - यान्नरः ॥ लिखेद्वा धारयेद्यस्तु पठेद्वा नियतः पुमान् ‍ ॥१॥

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ‍ ॥ राजद्वारे महाघोरे संग्रामे देशविप्लवे ॥२॥

नदीसंक्रमणे चैव तथा चोराग्निसंकटे ॥ गज - सिंह - व्याघ्र - शालवृक - भीममहोरगैः ॥३॥

अरण्ये दस्युसंकीर्णे पर्वमे दुर्गमे तथा ॥ ब्राह्मराक्षस - गंधर्व - भूत - यक्ष - ग्रहा - दिकैः ॥४॥

शाकिनी डाकिनी या तु प्रेतेभ्यो नभयं भवेत् ‍ ॥ अपुत्रो लभते पुत्रान् ‍ निर्धनो धनवान् ‍ भवेत् ‍ ॥५॥

विद्यार्थी चाप्नुयाद्विद्यां मोक्षार्थी मोक्षमाप्नुयात् ‍ ॥ रोगी च मुच्यते रोगाद्वद्धो मुच्येत बंधनात् ‍ ॥६॥

अपस्मार - क्षय - व्याधि - स्फोटिकान्विकलास्तथा ॥ एकाहिकम ‍ व्द्याहिकं च त्र्याहिकं च चतुर्थकम् ‍ ॥७॥

पाक्षिकं मासिकं चैव ज्वरमस्तिगतं तथा ॥ शीतोष्णतापज्वरो वा दूरादेव विनश्यति ॥८॥

सद्यः सारस्वतप्राप्तिं विवादे विजयप्रदम् ‍ ॥ सर्वग्रहानुग्रहभाक् ‍ सर्वसंपत्प्रदायकम् ‍ ॥९॥

द्त्तात्रेयप्रसादेन सर्वान्कामानवाप्नुयात् ‍ ॥१०॥

इति श्रीब्रह्मवैवर्तपुराणे श्रीदत्तकवचं संपूर्णम् ‍ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP