श्रीदत्तात्रेयकल्पः - दत्तषट्‍चक्रस्तोत्रं

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


श्रीगणेशाय नमः ॥ मूलाधारे वारिजपत्रे सचतुष्के वं शं षं सं वर्णविशालैः सुविशालैः ॥ रक्तवर्णं श्रीगणनाथं

भगवंतं दत्तात्रेयं श्रीगुरुमूर्ति प्रणतोस्मि ॥१॥

स्वाधिष्ठाने षड्‍दळपत्रे तनुलिंगे बालां तावद्वर्णविशालैः सुविशालैः ॥ पीतवर्णं वाक्पतिरूपं ग्रहणांतं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥२॥

नाभीपत्रे पद्मदशांते उफ वर्णे लक्ष्मीकांतं गरुडारूढं नरवीरम ‍ ॥ नीलं वर्णं निर्गुणरूपं निगमाख्यं द्त्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥३॥

हृत्पद्मांते द्वादशपत्रे कठवर्णे शंभुं शेषं हंसविशेषं समयं तम् ‍ ॥ सर्ग - स्थित्यंतान्कुर्वंतं शिवकांतिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥४॥

चक्रस्थाने चक्रविशुद्धे कुसुमांते चंद्राकारे षोडशपत्रे स्वरवर्णे ॥ मायाधीशं जीवशिवं तं निजमूर्तिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥५।

आज्ञाचक्रे भृकुटिस्थाने द्विदळांते हंक्षं बीजं ज्ञाननिधिं तं गुरुमूर्तिं ॥ विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥६॥

शांताकारं शेषशयनंसुरवंद्यं कांतानाथं कोमलगात्रं कमलाक्षस ‍ ॥ चिंतारत्नं चिद्धनरूपं द्विजराजं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोस्मि ॥७॥

ब्रह्मानंदं ब्रह्ममुकुंदं भगवंतं सत्यं ज्ञानं सत्यमनंतं भगरूपम् ‍ ॥ पूर्णब्रह्मानंदमयं तं गुरुमूर्तिं दत्तात्रेयं श्रीगुरुमूर्मिं प्रणतोस्मि ॥८॥

आधारे लिंगनाभौ त्द्ददयसरसिजे तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदळे द्वादशार्धे चतुष्के ॥

वासांते बालमध्ये डफकठसहिते कंठदेशे स्वराणां हंक्षं तत्वार्थयुक्तं सकलदळगतं वर्णरूपं नमामि ॥१॥

मूलाधारचतुर्दशारुणरुचिर्वासांतवर्णात्मकं स्वाधिष्ठानमनेकविद्रुमनिभं बालांतषट्‍पत्रकम् ‍ ॥

रत्नाभं मणिपूरकं दशदळं डाद्यःफकारांतकम् ‍ पत्रैर्द्वादशभिः अनाह्तपुरं हेमं कठारांतकम् ‍ ॥

मात्रा षोडशकैर्विशुद्धममलं ज्योतिर्मयं व्यापकम् ‍ हंक्षं ह्यक्षरयुग्मपत्रसहितं तस्माच्च आज्ञापुरम् ‍ ॥२॥

तस्मादूर्ध्वमधोमुखं विकसितं पत्रं सहस्त्रारकम् ‍ नित्यानंदमयं सदाशिवमयं हंसं सदा भावये ॥

देहो देवालयः प्रोक्तो जीवो देवःसनातनः ॥ त्यजेदज्ञाननिर्माल्यं सोहंभावेन पूजयेत् ‍ ॥३॥

॥ इति श्रीद्त्तषट्‍चक्रस्तोत्रं संपूर्णम् ‍ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP