श्रीदत्तात्रेयकल्पः - दत्तात्रेयस्तोत्रम्

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


नारद कृतम् ‍

श्रीगणेशाय नमः ॥

जटाधरं पांडुरंगं शूलहस्तं कृपानिधिम ‍ ॥ सर्वरोगहरं देवं दत्तात्रेयं नमाम्यहम् ॥१॥

अस्य श्रीदत्तात्रेयस्तोत्रमहामंत्रस्य ॥ भगवान् ‍ नारदोऋषिः ॥ अनुष्टुप् ‍ च्छंदः ॥

श्रीदत्तःपरमात्मा देवता ॥ श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ जगदुत्पत्तिकर्त्रेच स्थिति - संहारहेतवे ॥

भवपाशमुचे श्रीमद्दत्तात्रेय नमोस्तु ते ॥१॥

जरा - जन्मविनाशाय देहशुद्धिकराय च ॥ दिगंबर दयामूर्ते दत्तात्रेयायतेनमः ॥२॥

कर्पूरकंतिदेहाय ब्रह्ममूर्तिधराय च ॥ वेदशास्त्रप्रतिज्ञाय दत्तात्रेयाय० ॥३॥

र्‍हस्वदीर्घ - कृश - स्थूल - नाम - गोत्रविवर्जितः ॥ पंतभूतिकदीप्ताय दत्तात्रेयाय० ॥४॥

यज्ञभोत्क्रे च यज्ञाय यज्ञरूपधराय च ॥ यज्ञप्रियाय सिद्धाय दत्तात्रेयाय ते० ॥५॥

आदौ ब्रह्मा मध्ये विष्णुरंते देवः सदाशिवः ॥ मूर्तित्रयस्वरूपाय दत्तात्रेयाय ते० ॥६॥

भोगालयाय भोग्याय योगयोग्याय धारिणे ॥ जितेंद्रियजितज्ञाय दत्तात्रेयाय ते० ॥७॥

दिगंबराय दिव्याय दिव्यरूपधराय च ॥ सदोदितपरब्रह्म दत्तात्रेय नमोस्तुते ॥८॥

जंबुद्वीपे महाक्षेत्रे मातापुरनिवासिने ॥ जायमान नते देव दत्तात्रेय नमोस्तु ते ॥९॥

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ॥ नानास्वादमयी भिक्षा दत्तात्रेय न० ॥१०॥

ब्रह्मज्ञानमयी मुद्रा वस्त्रमाकाशभूतले ॥ प्रज्ञानघनबोधाय द्त्ता० ॥११॥

अवधूत सदानंद परब्रह्मस्वरूपिणे ॥ विदेह देहरूपाय दत्तात्रेय० ॥१२॥

सत्यरूप सदाचार सत्यधर्मपरायण ॥ सत्याश्रय परोक्षाय दत्तात्रे० ॥१३॥

शूलहस्तसदापाणे वनमालासुकंधर ॥ यज्ञसूत्रधर ब्रह्म दत्ता० ॥१४॥

क्षराक्षरस्वरूपाय परात्पर पराय च ॥ द्त्तमूर्ति परस्तोत्र दत्तात्रेय नमोस्तु ते ॥१५॥

द्त्तविद्याय लक्ष्मीश दत्तआत्मस्वरूपिणे ॥ गुण - निर्गुणरूपाय दत्तात्रेय० ॥१६॥

शत्रूनाशकरं स्तोत्रं ज्ञान - विज्ञानदायकम् ॥ सर्वपापशमं याति दत्तात्रेय नमोस्तु ते ॥१७॥

इदं स्तोत्रं महादिव्यं द्त्तप्रत्यक्षकारकम् ॥ दत्तात्रेयप्रसादेन नारदेन प्रकीर्तितम् ॥१८॥

इति श्रीनारदपुराणे देवर्षिणाविरचितं दत्तात्रेयस्तोत्रं संपूर्णम् ॥ श्रीत्तात्रेयार्पणमस्तु ॥१८॥

 

॥ अथ श्रीदत्तस्तोत्रम ‍ ॥

( श्रीभृगुविरचितम् )

श्रीगणेशाय नमः ॥

बालार्कप्रभमिंद्रनीलजटिलं भस्मांगरागोज्वलं शांतं नादविलीनचित्तपवनं शार्दूलचर्मांबरम् ॥

ब्रह्मज्ञैःसनकादिभिः परिवृतं सिद्धैस्समाराधितं आत्रेयं समुपास्महे त्द्ददि मुदा ध्येयं सदा योगिभिह ॥१॥

दिगंबरं भस्मविलेपितांगं चक्रं त्रिशूलं डमरुं गदां च ॥ पद्मासनस्थं शशि - सूर्यनेत्रं दत्तात्रयं ध्येयमभीष्टसिद्धये ॥२॥

ॐ नमो श्रीगुरुं दत्तं दत्तदेवं जगद्नुरुम ‍ ॥ निष्कलं निर्गुणं वंदे द्त्तात्रेयं नमाम्यहम ‍ ॥१॥

ब्रह्मा लोकेश भूतेश शंख - चक्र - गदाधरम् ॥ पाणिपात्र धरं देवं द्त्तात्रेयं० ॥२॥

सुरेशवंदितं देवं त्रैलोक्यलोकवंदितम् ॥ हरी - हरात्मकं वंदे द्त्ता० ॥३॥

निर्मलं नीलवर्ण च सुंदरं श्यामशोभितम् ॥ सुलोचनं विशालाक्षं द्त्तात्रेयं० ॥४॥

त्रिशूलं डामरुं मालां जटामुकुटमंडितम् ॥ मंडितं कुंडलं कर्णे दत्ता० ॥५॥

विभूतिभूषितं देहं हार - केयूरशोभितम् ॥ अनंतप्रणवाकारं श्रीद० ॥६॥

प्रसन्नवदनं देवं भुक्ति - मुक्ति - प्रदायकम् ॥ जनार्दनं जगत्त्राणं द्त्ता० ॥७॥

राजराजं मिताचारं कार्तवीर्यवरप्रदम् ॥ सुभद्रं भद्र कल्याणं द्त्तात्रेयं नमाम्यहम ‍ ॥८॥

अनसूयाप्रियकरं अत्रिपुत्रं सुरेश्वरम् ॥ विख्यात योगिनां मोक्षं द्त्ता० ॥९॥

दिगंबरतनुं श्रेष्ठं ब्रह्मचर्यव्रते स्थितम् ॥ हंसं हंसात्मकं नित्यं द्त्ता० ॥१०॥

कदा योगी कदा भोगी बाललीलाविनोदकः ॥ दशनै रत्नसंकाशः द० ॥११॥

भूतबाधाभवत्रासो ग्रहपीडा तथैव च ॥ दरिद्रव्यसनध्वंसी द० ॥१२॥

चतुर्दश्यां बुधे वारे जन्म मार्गशिरे शुभे ॥ तारक विपुलं वंदे द० ॥१३॥

रक्तोत्पलदळंपादं सर्वतीर्थसमुद्भवम् ॥ वंदितं योगिभिः सर्वैर्दत्तात्रे० ॥१४॥

ज्ञानदाता प्रभुः साक्षाद्नतिर्मोक्षप्रदायिने ॥ आत्मभूरीश्वरः कृष्णः दत्ता० ॥१५॥

श्रृगुविरचितमिदं दत्तात्रेयपारायणन्वितम् ॥ साक्षाद्यद्वत्स्वयं ब्रह्मा द० ॥१६॥

प्राणिनां सर्वजंतूनां कर्मपाशप्रभंजनम् ॥ दत्तात्रेयस्तुति - स्तोत्रं सर्वान्कामानवाप्नुयात ‍ ॥१७॥

अपुत्रो लभते पुत्रं धन - धान्यसमन्वितः ॥ राजमान्यो भवेल्लक्ष्मीं अप्राप्तिः प्राप्तिसंभवान् ‍ ॥१८॥

त्रिसंध्यं जपमानस्तु द्त्तात्रेयस्तुतिं सदा ॥ तस्य रोगभयं नास्ति दीर्घाबुर्विजयी भवेत् ‍ ॥१९॥

कूष्मांड - डाकिनी - पक्ष - पिशाच ब्रह्मराक्षसाः ॥ स्तोत्रस्य श्रुतमात्रेण गच्छंति नात्र संशयः ॥२०॥

एतान् ‍ विंशतिश्लोकन्वै आवर्तिं कुरु विंशतिम् ॥ तस्यावर्तसहस्त्राणि दर्शनं नात्र संशयः ॥

इति श्रीभृगुविरचितं दत्तस्तोत्रं संपूर्णम् ॥ श्रीदत्तात्रेयर्पणमस्तु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP