श्रीदत्तात्रेयकल्पः - दत्तसहस्त्रनाम

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ दत्तसहस्त्रनाम प्रारभ्यते .

श्रीगणेशायनमः निर्विघ्नमस्तु ॥ श्रीदत्तात्रेयायनमः ॥

कदाचित्छंकराचार्यश्विंतयित्वा दिवाकरं ॥ किं साधितं मया लोके पूजनैश्वैववंदनैः ॥१॥

बहु काले गते तस्य दत्तात्रेयो महामुनिः ॥ स्वप्ने प्रदर्शयामास दिव्यं रूपमनुत्तमं ॥२॥

उवाच शंकरं स्तोत्रं ममैतदवधारय ॥ प्राप्यसे त्वं सर्वसिद्धिं स्तोत्रमेवात्र कारणं ॥३॥

उपदेक्ष्ये दत्तनाम सहस्त्रं देवपूजितं ॥ ज्ञातुं वक्तुमशक्यं च रहस्यं मोक्षकामदं ॥४॥

जपेषु पुण्यतीर्थेषु चांद्रायणशतेषु च ॥ यज्ञ - व्रतादिदानेषु सर्वपुण्यफलप्रदं ॥५॥

दशवारं जपेन्नित्यं सर्वंसिध्यत्यसंशयं ॥ एकेनोच्चारमात्रेण तत्स्वरूपं लभेन्नरः ॥६॥

योगत्रयं च लभते सर्व योगान्न संशयः ॥ माता - पितृस्वसृणां च हत्यादिर्वा विनश्यति ॥७॥

अनेन यः किमित्युक्त्वा रौरवं नरकं व्रजेत् ‍ ॥ पठितव्यं श्रावितव्यं श्रद्धाभक्तिमसन्वितैः ॥८॥

संकलीकृतपापैश्व मलिनीकरपातकैः ॥ पापकोटिसहस्त्रैश्व मुच्यते नात्र संशयः ॥९॥

यद्वृहे संस्थितं स्तोत्रं दत्तनाम्नां सहस्त्रकं ॥ सर्ववश्यादिकर्मापि समुच्चार्य जपेत्ध्रुवं ॥१०॥

तत्कार्यंचैव लभतेमोक्षवान् ‍ योगवान ‍ भवेत ‍ ॥ अस्य श्रीमद्दत्तात्रेयसहस्त्रनामस्तोत्रमंत्रस्य ॥

ब्रह्मरुद्रऋषी ॥ गायत्रीछंदः ॥ श्रीमद्दत्तपुरुषपरमहंसपरमात्मा देवता ॥ हंसोहंसायविद्महे इति बीजं ॥

सोहंसोहंचधीमहीतिशक्तिः हंसःसोहंप्रचोदयात् ‍ ॥ इतिकीलकं ॥ श्रीपरमपुरुषपरमहंसपरमात्मप्रीत्यर्थे

श्रीदत्तसहस्त्रनास्तोत्रजपेविनियोगः ॥ अथन्यासः ॥ ॐ सोहंगणेशाय अंगुष्टाभ्यांनमः ॥

हंसःप्रजापतये तर्जनीभ्यां० हंसोमहाविष्णवे मध्यमाभ्यां० हंसःशंभवे अनामिकाभ्यांनमः ॥

हंसःप्रजापतये कनिष्ठिकाभ्यां नमः ॥ हंसोगुरवे करतलकरप्टष्ठाभ्यांनमः ॥

अथ हृदयादिन्यासः - हंसःसोहं श्रीपरमाय ह्रदयाय० ॥ हंसः सोहं पुरुषाय शिरसे० ॥

हंसः सोहं परमहंसाय शिवायैवषट् ‍ ॥ हंसः सोह दत्तात्रेयाय कवचायहुं ॥

हंस सोहं परमात्मने नेत्रत्रयाय वौषट् ‍ ॥ हंसः सोहं प्रचोदयात् ‍ अस्त्रायफट् ‍ ॥

ॐ भूर्भुवः स्वरोमिति दिग्बंधः ॥ अथ ध्यानं - बालार्कप्रभमिंद्रनीलजटिलं भस्मांगरागोज्वलं

शांतं नादविलीनचित्तपवनं शार्दूलचर्मांबरम् ‍ ॥ ब्रह्मज्ञैः सनकादिभिः परिवृतं

सिद्धैर्महायोगिनं दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥१॥

ॐ ॥ श्रीमान्देवो विरूपाक्षो निपुणः पुरुषोत्तमः ॥ ब्रह्माक्षरो यतिर्नाथो दीनबंधुः कृपानिधिः ॥१॥

सारस्व्तो मुनिर्मुख्यस्तेजस्वी भक्तवत्सलः ॥ धर्माघर्ममयो धर्मो धर्मदो धर्मभावनः ॥२॥

भाग्यदो भोगदो भोगी भाग्यवान् ‍ भानुरंजनः ॥ भास्करो भयहर्ता च भवभूर्भवतारणः ॥३॥

कृष्णो लक्ष्मीपतिर्देवः पारिजतापहारकः ॥ सह्याद्रिनिलयः शंभूर्वेंकटाचलवासकः ॥४॥

कोल्हापुरः श्रीजपवान ‍ माडुरोर्जितभिक्षकः ॥ सेतुतीर्थविशुद्धात्मा रामध्यानपरायणः ॥५॥

रामचित्तो रामगुरू रामात्मा रामदैवतः ॥ रामशिष्यो रामराज्ञो रामैकाक्षरतत्परः ॥६॥

श्रीरामचंद्रविख्यातो राममंत्राब्धिपारगः ॥ रामभक्तो रामसखा रामवान् ‍ रामहर्षणः ॥७॥

अनुसूयात्मजो देवो दत्तश्वात्रेयनामकः ॥ सुरुपः सुमतिः प्राज्ञः श्रीदो वैकुंठवल्लभः ॥८॥

विराजस्थानकः श्रेष्ठः सर्वोनारायणः प्रभुः ॥ कर्मज्ञः कर्मनिरतो नृसिंहो वामनोच्युतः ॥९॥

कविः काव्यो जगन्नाथो जगन्मूर्तिरनामयः ॥ मत्स्यः कूर्मो वराहश्व हरिः कृष्णो महास्मयः ॥१०॥

रामो रामो रघुपतिर्बुद्धः कल्की जनार्दनः ॥ गोविंदो माधवो विष्णुः श्रीधरो देवनायकः ॥११॥

त्रिविक्रमः केशवश्व वासुदेवो महेश्वरः ॥ संकर्षणः पद्मनाभो दामोदरवरः शुचिः ॥१२॥

श्रीशैलवनचारी च भार्गवस्थानकोविदः ॥ अहोबलनिवासी च स्वामिपुष्करणीप्रियः ॥१३॥

कुंभकोणनिवासी च कांचीवः सीरसेखरः ॥ रसानुभक्तो सिद्धेशः सिद्धिमान् ‍ सिद्धिवत्सलः ॥१४॥

सिद्धरूपः सिद्धिविधिः सिद्धाचारप्रवर्तकः ॥ रसाहारो विषाहारो गंधकादिप्रवेशकः ॥१५॥

योगी योगपरो राजा धृतिमान् ‍ मतिमान् ‍ सुखी ॥ बुद्धिमान् ‍ नीतिमान् ‍ बाल - उन्मत्तो ज्ञानसागरः ॥१६॥

योगिस्तुपो योगिवंधो योगिचंद्रो यतिश्वरः ॥ योगादिमान् ‍ योगरूपो योगी योगिषु पूजितः ॥१७॥

कृष्णयोगी द्दढप्राज्ञो लंबिकायोगवान् ‍ द्दढः ॥ खेचरश्व खगः पूषा रश्सिमान् ‍ भूतभावनः ॥१८॥

ब्रह्मज्ञः सनकादीज्यः श्रीपतिः कार्यसिद्धिमान् ‍ ॥। स्ष्टष्टास्ष्टष्टविहीनात्मा योगज्ञो योगमूर्तिमान् ‍ ॥१९॥

मोक्षश्रीर्मोक्षदो मोक्षी मोक्ष रूपो विशेषवान् ‍ ॥ सुखप्रदः सुखः सौख्यः सौख्यरूपः सुखात्मकः ॥२०॥

रात्रिरूपो दिवारूपः संध्यात्मा कालरूपकः ॥ कालः कालविकर्णश्व बलप्रभुरतुल्यकः ॥२१॥

सहस्त्रशीर्षापरुषो वेदात्मा वेदपारगः ॥ सहस्त्रचरणोनंतः सहस्त्राक्षां जितेंद्रियः ॥२२॥

स्थूलः सूक्ष्मो निराकारो निर्मोहो भक्तमोहवान् ‍ ॥ महीयान ‍ परमाणुश्व जितक्रोधो भयापहः ॥२३॥

योगानंदप्रदायी च योगो योगविशारदः ॥ नित्यो नित्यात्मवान् ‍ योगी नित्यपूर्णो निरामयाः ॥२४॥

दत्तात्रेयो देवदत्तो योगी परमभास्वरः ॥ अवधूतः सर्वनाथः सत्कर्ता पुरुषोत्तमः ॥२५॥

ज्ञानी लोकविभुः कांतः शीतोष्णसमबुद्धिकः ॥ विद्वोषिजनसंहर्ता धर्मबुद्धिविचक्षणः ॥२६॥

नित्यतृप्तो विशोकश्व द्विभुजः कामरूपकः ॥ कल्याणाभिजनो धीरो विशिष्टः सुविचक्षणः ॥२७॥

श्रीमद्भागवतार्थज्ञो रामायणविशेषवान् ‍ ॥ अष्टादशपुराणज्ञः षट्‍दर्शनविजृंभकः ॥२८॥

निर्विकल्पः सुरश्रेष्ठ उत्तमो लोकपूजितः ॥ गुणातीतो गुणी पूर्णो ब्रह्मण्यो द्विजसंवृतः ॥२९॥

दिगंबरो महाज्ञेयो विश्वात्मा च परायणः ॥ वेदांतः श्रवणो वेदी कलावान्निष्कलंकवान् ‍ ॥३०॥

मितभाष्यो मिताभाषी सौम्यो रामो जयःशिवः ॥ सर्वजित्सर्वसौभद्रो जयाकांक्षी सुखावहः ॥३१॥

प्रत्यर्थ्यकीर्तिसंहर्ता मंदारार्चितपादुकः ॥ वैकुंठवासी देवेशो विरजास्त्रानमानसः ॥३२॥

श्रीमेरुनिलयो योगी वालार्कसमकांतिमान ‍ ॥ रक्तांगः श्यामलांगश्व बहुवेषो बहुप्रियः ॥३३॥

महालक्ष्म्यन्नपूर्णेशः स्वधाकारो यतीश्वरः ॥ स्वर्णरूपः स्वर्णदायी मूलिकायंत्रकोविदः ॥३४॥

अचिंत्यमूलिकायंत्रो भक्ताभीष्टप्रदो महान् ‍ ॥ शांताकारो महामायो माहुरस्थो जगन्मयः ॥३५॥

महाशनश्व सूक्ष्माशी निराहारो निरुद्यमः ध्यानात्मा ध्यानयोगात्मा ध्यानस्थो ध्यानतत्परः ॥३६॥

सत्यध्यानः सत्यमयः सत्यरूपनिजाकृतिः ॥ त्रिलोकगुरुरेकात्मा भस्मोद्धूलितविग्रहः ॥३७॥

प्रियाप्रियसमः पूर्णो लाभालाभसमप्रियः ॥ सुख - दुःखसमो धीमान् ‍ हिताहितसमप्रियः ॥३८॥

गुरुर्ब्रह्मा च विष्णुश्वमहाविष्णुः सनातनः ॥ सदाशिवो महेंद्रश्व गोविंदो मधुसूदनः ॥३९॥

कर्ता कारयिता रुद्रः सर्वचारी तु याचकः ॥ संपत्प्रदो वृष्टिरूपस्तपोरुपस्तपप्रियः ॥४०॥

तपोमूर्तिस्तपोराशिस्तपस्वी च तपोधनः ॥ तपोमयस्तपः शुद्धो जनको विश्वसृड् ‍ विधः ॥४१॥

तपःसिद्धस्तपः साध्यस्तपः कर्ता तपःक्रतुः ॥ तपःशमस्तपःकीर्तिस्तपोदारस्तपोमयः ॥४२॥

तपोरेतास्तपोज्योतिस्तपात्मा चात्रिनंदनः ॥ निःकल्मषो निष्कपटो निर्विघ्नो धर्मभीरुकः ॥४३॥

वैधुतस्तारकः कर्म वैदिको ब्राह्मणो यतिः ॥ नक्षत्रतेजा दीपात्मा परिशुद्धो विमत्सरः ॥४४॥

जटिः कृष्णाजिनधरो व्याघ्रचर्मधरो वशी ॥ जितेंद्रियश्वीरवासाः शुक्लवस्त्रोंबरो हरिः ॥४५॥

चंद्रानुजश्वंद्रमुखः शुक्लयोगी वरप्रदः ॥ दिव्ययोगी पंचतपा माषः षाड्‍वत्सरासनः ॥४६॥

भूतज्ञो वर्तमानज्ञो ह्येष्यज्ञो धर्मवत्सलः ॥ प्रजाहितः सर्वहितो ह्यनिंद्यो लोकवंदितः ॥४७॥

आकुंचयोगसंबद्धमलमूत्ररसादिकः ॥ कनकीभूतनिलयो जयो योगविचक्षणः ॥४८॥

शकटादिविशेषज्ञो लंबिकानित्यतत्परः ॥ प्रपंचरूपी बलवानेककौपीनवस्त्रकः ॥४९॥

दिगंबरः सोत्तरीयः सजटी सकमंडलुः ॥ निर्दंडश्व सदंडश्व स्त्रीवेषी पुरुषाकृतिः ॥५०॥

तुलसीकाष्ठमाली च रौद्रस्फटिकमालिकः ॥ निर्मालिकः शुद्धतरः स्वेच्छामरणवान्परः ॥५१॥

ऊर्ध्वपंड्रस्त्रिपुंड्रांको द्वंद्वहीनः सुनिर्मलः ॥ निर्जटः सजटो हेयो भस्मशायी सुभोगवान् ‍ ॥५२॥

मूत्रस्पर्शो मलस्पर्शो जातिहीनः सुनिर्मलः ॥ अभक्षभक्षो निर्भक्षो जनदूषितदेहवान ‍ ॥५३॥

भूषूणा दूषणसमः कालोकालो दयानिधिः ॥ बालप्रियो बालकविर्बलवानतिबालकः ॥५४॥

बालक्रीडो बालरतो बालसंघवृतो बली ॥ बाललीलाविनोदश्व कर्णाकर्णार्षिकारकः ॥५५॥

रथ्यानीकवणिक ‍ पण्यो गुडसूपाद्यभक्षकः ॥ बालक्रीडीतसंत्द्दष्टो मुष्टियुद्धकरश्वलः ॥५६॥

अद्दश्यो द्दश्यमानश्व द्वंद्वयुद्धप्रवर्तकः ॥ पक्वायमानो बालाढयो हासबालसुसंगतः ॥५७॥

प्रत्यागतः पुनर्गच्छच्चक्रबाहुर्मनःफलः ॥ चोरवद्धतसर्वस्वो जडताडितदेहवान् ‍ ॥५८॥

प्रहसन्प्रवदो दत्तो दिव्यमंगलविग्रहः ॥ मायाबालश्व मायावी पूर्णलीलो मुनीश्वरः ॥५९॥

माहुरेशी विशुद्धात्मा यशस्वी कीर्तिमाल्यवान् ‍ ॥ सविकल्पः सच्चिदाभो गुणवान् ‍ सौम्यभावनः ॥६०॥

पिनाकी शशिमौलिश्व वासुदेवो दिवस्पतिः ॥ सुशिराः सूर्यतेजश्व त्रिभंगीरोष्ठउन्नतः ॥६१॥

दशपद्मस्त्रिशीर्षश्व लोकव्याप्तो द्विशुक्लवान् ‍ ॥ त्रिरात्रिश्व त्रिताम्रश्व त्रिलोकश्व त्रियंबकः ॥६२॥

चतुरंगस्त्रिवर्णश्व त्रिकामो हंसवाहनः ॥ चतुष्कलश्वतुर्दंष्ट्रो गतिः शंभुः प्रियोम तः ॥६२॥

चतुर्गतिर्महादंष्टो ‍ वेदांगी चतुराननः ॥ पंचसिद्धो महायोगी महाद्वादशगोऽनघः ॥६४॥

चतुर्मुखो नरतनुरजेयश्वाष्टवंशवान् ‍ ॥ चतुर्दशसुवद्वंद्यो मुकुरांको दशांशवान् ‍ ॥६५॥

वृषांको वृषभारूढश्वंद्रतेजाः सुदर्शनः ॥ सामप्रियो महेशानश्विदाकारो नरोत्तमः ॥६६॥

दयावान् ‍ करुणापूर्णो महेंद्रो माहुरेश्वरः ॥ वीरासनसमासीनो रामो रामपरायणः ॥६७॥

इंद्रो वन्हिर्यमः कांतो निऋतिर्वरुणालयः ॥ वायुश्वंद्रश्व ईशानो लोकपालो महायशाः ॥६८॥

यक्ष - गंधर्व - नागाश्व किंनरः सिद्धरूपकः ॥ विद्याधरश्वाधिपतिश्वारणः पन्नगेश्वरः ॥६९॥

चंडिकेशः प्रचंडश्व घंटानादरतः प्रियः ॥ वीणाध्वनिर्वैनतेयो नारदस्तुंबुरुर्धनः ॥७०॥

वीणाप्रचंडसौंदर्यो राजीवाक्षश्व मन्मथः ॥ चंद्रो दिवाकरो गोपः केसरी सोमसोदरः ॥७१॥

सनकः शुकयोगी च नदी षण्मुखरागकः ॥ गणेशो विघ्नराजश्व चंद्राभो विजयो जयः ॥७२॥

असितः कालचक्रश्व तामसः कालदंडवान ‍ ॥ विष्णुश्वक्रत्रिशूलध्रो ब्रह्मदंडो विरुद्धकः ॥७३॥

ब्रह्मास्त्ररूपी सत्येंद्रः कीर्तिमान् ‍ गोपतिर्भवः ॥ वसिष्ठो वामदेवश्व जाबालिः कार्यरूपकः ॥७४॥

सर्वर्तुरूपो मौद्नल्यो मार्कंडेयश्व कश्यपः ॥ त्रिजटो गार्ग्यरूपश्व चारुनासो महोदयः ॥७५॥

त्वष्टा निशाकरः कर्म कश्यपश्वारुरूपवान् ‍ ॥ जमदाग्निः सर्वरूपः सर्वानंदो यतीश्वरः ॥७६॥

अश्वरूपी वैद्यपतिर्गरकंठोंबिकार्चितः ॥ चिंतामणिः कल्पवृक्षो रत्नाब्धिरुदधिप्रियः ॥७७॥

महामंडूकरूपी च कालाग्निसमविग्रहः ॥ आधारशक्तिरूपी च कूर्मः पंचाग्निपकः ॥७८॥

क्षीरार्णवो महीरूपो वराहश्वेप्सितावनिः ॥ ऐरावतोर्जुनः पद्मो वामनः कुमुदात्मवान् ‍ ॥७९॥

पुंडरीकः पुष्पदंतो मेघच्छत्रोभ्रचारकः ॥ सितोत्पलाभो द्युतिमान् ‍ मूढोरस्कः सुरार्चितः ॥८०॥

पद्मनामः सुनाभश्व दशशीर्षा शतोदरः ॥ अवाङमुखः पंचवक्त्रो रक्षकात्मा द्विरूपवान् ‍ ॥८१॥

स्वर्णमंटपसंचारी वेदिस्थः सर्वपूजितः ॥ सुप्रसन्नः प्रसन्नात्मा स्वभक्ताभिमुखो मृदुः ॥८२॥

अवाहितः सन्निहितो वरदो ज्ञानवान ‍ स्थिरः ॥ शालग्रामात्मकोध्येयो रत्नसिंहासने स्थितः ॥८३॥

अर्ध्यप्रियः पाद्यतुष्टः स्वजनार्चितपादुकः ॥ पंचामृतस्नानविधिः शुद्धोदकसुसेचितः ॥८४॥

गंधाक्षतैः सुसंप्रीतः पुष्पालंकारभूषणः ॥ अंगपूजाप्रियः सर्वो महाकीर्तिर्महाभुजः ॥८५॥

नानापूजाविशेषज्ञः सर्वनामस्वरूपकः ॥ धूपितो दिव्यरूपात्मा दीपितो बहुदीपवान् ‍ ॥८६॥

बहुनैवेद्यसंहृष्टो नीराजनविराजितः ॥ सर्वार्थरंजितो नंदः सौख्यवान्धनलार्जनः ॥८७॥

विरागो निर्विरोगश्व पैशाचांगो विभूतिकः ॥ उन्मत्तो भ्रांतचित्तश्व शुभचित्तः शुभाकृतिः ॥८८॥

सुरैरिष्टो लघिष्ठश्व बहिष्ठो बहुदायकः ॥ महिष्ठः सुमहौजाश्व बलिष्ठह सुप्रतिष्ठकः ॥८९॥

काशीगंगांबुमज्जश्व कोल्हाश्रीमंत्रजापकः ॥ त्रिपुंड्रांकितभालश्व सर्वंगालिप्तभूतिकः ॥९०॥

अनादिनिधनो योगो भार्गवी द्युः सनातनः ॥ तापत्रयोपशमनो वनवासो महोदयः ॥९१॥

ज्येष्ठः श्रेष्ठो महारुद्रः कालमूर्तिः सुनिश्वयः ॥ ऊर्ध्वः समूर्ध्वलिंगश्व हिरण्यो हेमलिंगवान् ‍ ॥९२॥

सुवर्णः स्वर्णलिंगश्व दिव्यमूर्तिर्दिवस्पतिः ॥ दिव्यलिंगो भवो भव्यः सर्वलिंगस्तु सर्वकः ॥९३॥

शिवलिंगः शिवमयो ज्वलितोज्ज्वललिंगवान ‍ ॥ आत्माचैवात्मलिंगश्व परमो लिंगपारगः ॥९४॥

सोमःसूर्यो लिंगपाणिः करपात्रः पवित्रवान् ‍ ॥ सद्योजातस्तमोरूपो भवोद्भव अनीश्वरः ॥९५॥

तत्स्वरूपश्व सविता वरेण्यश्व प्रचोदनः ॥ दूरद्दष्टिर्दूरगतो दूरः श्रवणतर्पितः ॥९६॥

योगपीठस्थितो विद्वान्नमस्कारितरासभः ॥ नमस्कृतः पुनश्वापि वज्राकृतिरितीक्षणः ॥९७॥

ज्वलन्मुखः प्रतिर्वाणीसखड्‍गो द्रावितप्रजः ॥ पशुघ्नश्व रसोन्मत्तो रसोर्ध्वमुखरंजितः ॥९८॥

रसप्रियो रसात्मा च रसरूपो रसेश्वरः ॥ रसाधिदैवतो भूमो रसांगो रसभावानः ॥९९॥

रसमयो रसकश्वैव रसेंद्रो रसपूजकः ॥ रससिद्धः सिद्धरसां रसद्रव्यो रसोन्मुखः ॥१००॥

रसांकितो रसापूर्णो रसदो रसिको रसः ॥ गंधकादस्तालकादो गौरीस्फटिकसेवनः ॥१०१॥

कायसिद्धः कायरुचिर्बद्रुकायस्तु कायवान् ‍ ॥ अभेदी जनकर्ता च शंख - चक्र - गदाधरः ॥२॥

कृष्णाजिनो किरीटी च श्रीकृष्णाजिनकंचुकः ॥ मृगरुपी मृगेंद्रश्व गजरूपो गजेश्वरः ॥३॥

द्दढव्रतः सत्यवादी कृतज्ञो बलवान्बलः ॥ गुणवान ‍ वीर्यवान्दाता कृतशोभी दुरासदः ॥४॥

सुचरित्रो भूतहितः समर्थश्वांडनायकः ॥ संपूर्णद्दष्टिरक्षुद्रो जनैकप्रियदर्शनः ॥५॥

नियतात्मा पद्मधरो ब्रह्मवांस्थानसूचकः ॥ उछठ्ठत्तिरवीक्षश्व राजयोगी सुमालिकः ॥६॥

सुकुमारो जराहीनश्वोरघ्नो मदिरेक्षणः ॥ सुपादः स्वंगुलीकश्व सुनाभो जघनोत्तमः ॥७॥

सुपार्श्वः सुस्तनो नीलःसुवक्षः शुभजानुकः ॥८॥

नीलग्रीवो महास्कंधः सुभुजो दिव्यजंघकः ॥ सुहस्तरेखो लक्ष्मीवान ‍ दीर्घप्टष्ठोथ निश्वलः ॥९॥

बिंबोष्ठः शुभदंतश्वै विद्युज्जिव्हः सुतालुकः ॥ दीर्घनासाः सुताम्रोष्ठः सुकपोलः सुकर्णकः ॥१०॥

उन्मीलितो मीलितश्व विशालाक्षश्व सुभ्रुकः ॥ सुभ्रूमध्यः सुभालश्व सुशिरा नीललोमकः ॥११॥

विशाखो ग्रामणी स्कंदः शिखिवर्णो विभावसुः ॥ कैलासेशो विचित्रज्ञो वैकुंठेंद्रो विचित्रवान ‍ ॥१२॥

मानसेंद्रश्वक्रबालो महेंद्रो मंदराधिपः ॥ मलयो विंध्यरूपश्व हिमवान् ‍ मेरुरूपकः ॥१३॥

सुवेलाचलरूपात्मा मैनाको गंधमादनः ॥ विंध्याचलश्व वेलाद्रिः श्रीशैलः कर्कवासकः ॥१४॥

नागाचलश्वित्रकूटो दुर्वासाः पर्वतात्मकः ॥ यामुनः कृष्णवेणीशो भद्रेशो र्गातमीपतिः ॥१५॥

गोदावरीशो गंगात्मा शोणकः कौशिकीपतिः ॥ नर्मदेशस्तु कावेरी ताम्रपर्णीचरोजटी ॥१६॥

सरिद्रूपो नदात्मा च समुद्रुः सरिदीश्वरः ॥ ल्हादिनीशः पावनीशो मालिनीशः सुचक्षुमान् ‍ ॥१७॥

सितानदीपतिः सिंधू देवेशः सुरसापतिः ॥ लवणेक्षुः क्षीरनिधिः सुधाभिः पर्पिरंबुधिः ॥१८॥

दध्याब्धिः शुचिजालाब्धिस्तत्स्वरूपो धनाधिपः ॥ भूपालमधुरागज्ञो मालवीरागकोविदः ॥१९॥

गूढक्रियाज्ञः श्रीरामो नानारागार्णवांतगः ॥ वेदादिरूपो र्‍हींरूपो र्‍हंरूपः क्लींविकारकः ॥२०॥

भ्रंमयः क्लींमयः प्रख्यो द्वंमयः क्रोंमयो भटः ॥ छ्रिंमयो लुंमयो गांगो ठांमय खंमयः खग ॥२१॥

घंमयो ङंमयश्वांगो विच्छंगो बीजजंमयः ॥ उंकरष्टोंकरष्टुंगो डंकरो ढंकरोणुभाक् ‍ ॥२२॥

टंकरस्तुंगो द्रांमुद्रो द्रींमुद्रारूपकः सुधीः ॥ दक्षो दंडी दानवघ्नस्तथातिद्वंद्ववान्मदः ॥२३॥

धंरूपो नंस्वरूपश्व पंकजाक्षश्व कंमयः ॥ ब्रह्मेंद्रो मधुभोक्ता च भंदरेतास्तु मंमयः ॥

रांमयो रिंकरो रंगो लंकरोवंमयस्करः ॥ शंकरः षण्मुखो हंसः संकरः क्षंकरः क्षयः ॥२५॥

ॐ मित्येकाक्षरात्मा च सर्वबीस्वरूपकः ॥ श्रीकरः श्रीपदः श्रीशः श्रीनिधिः श्रीनिकेतनः ॥२६॥

पुरुषोत्तमः सुखो योगी दत्तात्रेयो हरिप्रियः ॥ सत्ययुक्तः सदाथोगी निरंततपसोधिपः ॥२७॥

पुरुषोत्तमो यतिःश्रेष्ठो दत्तात्रेयः सुखात्मवान् ‍ ॥ वसिष्ठ वामदेवान्यो दत्तः पुरुष ईडितः ॥

ॐ श्रीदत्तः पुरुषईडिता ॐ नम इति ॥२८॥

य इदं श्रृणुयान्नित्यं ब्रह्मसायुज्यतां वृजेत ‍ ॥ स यावत्तिष्ठते यस्मिन् ‍ तावत्तिष्ठति तत्सुखी ॥२९॥

भुक्तिर्मुक्तिः करस्थास्य नात्र कार्या विचारणा ॥ आयुष्मत्पुत्रपौत्रांश्व दत्तात्रेयः प्रदर्शयन् ‍ ॥३०॥

धन्यं यशस्यमायुष्यं पुत्रारोग्यविवर्धनम् ॥ करोति लेखनादेव परार्थं वा न संशयः ॥३१॥

यःकरोत्युपदेशं च दत्तनामसहस्त्रकम् ॥ स चापि याति सायुज्यं श्रीमाँच्छ्रीमान्नसंशयः ॥३२॥

पठनाछ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ‍ ॥ खेचरत्वं कार्यसिद्धिं योगसिद्धिमवाप्नुयात् ‍ ॥३३॥

ब्रह्मराक्षस - वेताळैः पिशाचैः कामिनीमुखैः ॥ पीडाकरैर्दुः खकरैर्ग्रहदुष्टैर्नबाध्यते ॥३४॥

दुरावासोपि मुच्येत सकृदुच्चारणेन तु ॥ यस्मिन्देशे स्थितं चैतत ‍ पुस्तकं दत्तनामकम् ॥३५॥

पंचयोजनविस्तारं रक्षयेन्नात्र संशयः ॥ सर्वबजिसमायुक्तं स्तोत्रं नामसहस्त्रकम् ॥३६॥

सर्वमंत्रस्वरूपं च दत्तात्रेयस्वरूपकम् ॥ एकवारं पठित्वा तु ताम्रपात्रे जलं स्प्टशन ‍ ॥३७॥

पीत्वाच सर्वरोगैश्व मुच्यते नात्र संशय़ः ॥ स्त्रीवश्यं पुरुषवश्यं च राजवश्यं जयावहम् ॥३८॥

संपत्प्रदं मोक्षकरं पठेन्नित्यमतंद्रितः ॥ र्‍हीयतेस्मिन् ‍ प्रपंचार्थो वैरिशोकादिकारकः ॥३९॥

पठनात्तु प्रसन्नोहं शंकराचार्यबुद्धिदः ॥ भविष्यामि न संदेहः पठनात्प्रातरेव हि ॥४०॥

उपदेक्ष्ये सर्वयोगाँल्लंबिकादिबहुज्वरान् ‍ ॥ दत्तात्रेयस्त्वेवमुक्त्वास्वप्ने चांतरधीयत ॥४१॥

स्वप्नादुथ्थाय चाचार्यः शंकरो विस्मयं गतः ॥ स्वप्नोपदेशितं स्तोत्रं दत्तात्रेयेण योगिना ॥४२॥

सहस्त्रनामकं दिव्यं पठित्वा योगवान् ‍ भवेत ‍ ॥ ज्ञानयोगं यतित्वं च परकायप्रवेशनम् ॥४३॥

बहुविद्या खेचरत्वं दीर्घायुस्तत्प्रसादतः ॥ तदारभ्य भुवि श्रेष्ठः प्रसिद्धश्वाभवद्यतिः ॥१४४॥

 

इति श्रीमच्छंकराचार्यस्वप्नावस्थायां दत्तात्रेयोपदिष्टं सकलपुराणवेदोक्तप्रपंचार्थसारवत्सहस्त्रनामस्तोत्रं संपूर्णम् ॥

श्रीगुरुदत्तात्रेयार्पणमस्तु ॥ दत्तात्रेयो हरिः कृष्णो उन्मादोनंददायकः ॥ मुनिर्दिगंब्रो बालो पिशाचो ज्ञानसागरः ॥१॥

एतानि दशनामानि सर्वकाले सदा पठेत ‍ ॥ भूतापस्मारकोष्ठार - तापज्वरनिवारणम् ॥२॥

कदा योगी कदा भोगी कदा नग्नपिशाचवत् ‍ ॥ अनुसूयागर्भसंभूतो दत्तात्रेयो महामुनिः ॥३॥

इतिदत्तात्रेय दशनामस्तोत्रं संपूर्णम् ॥ श्रीदत्तं नारदं व्यासं शुकंच पवनात्मजम् ॥

कार्तवीर्यं च गोरक्षं सप्तैते स्मृतिगामिनः ॥१॥

कृतवीर्यसुतो राजा सहस्त्रभुजमंडलः ॥ अवतारो हरेः साक्षात् ‍ पालयेत्सकलांमहीम् ॥२॥

इति श्रीगुरुदत्तात्रेयसहस्त्रनामस्तोत्रं संपूर्णम् ॥ श्रीगुरुदेवदत्तात्रेयार्पणमस्तु ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP