श्रीदत्तात्रेयकल्पः - श्रीदत्तात्रिः प्रसीदतु

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


श्रीदत्तात्रिः प्रसीदतु ॥

अस्य श्रीदत्तात्रेयएकाक्षरमंत्रस्य , सदाशिवऋषिः , गायत्रीच्छंदः , दत्तात्रेयो देवता ,

द्रांबीजं , मं शक्तिः , दत्तात्रेयेत्ति कीलकं , दत्तात्रेयप्रसादसिध्यर्थे जपे विनियोगः ॥ द्रामित्यादिषडंगन्यासः ॥

योगारूढं योगपट्टोपवीतं हस्तद्वंद्वं जानुयुग्मे प्रसार्य ॥ अंसाग्रस्तंभव्यभूषाजटाकं दत्तात्रेयं भावयेद्वीक्षमाणम् ॥

इति ध्यानम् ॥ मनुः ॥ ॐ द्रां ॐ ॥ अस्य श्रीदत्तात्रेयषडक्षरीमंत्रस्य , सदाशिवऋषिः , गायत्रीच्छंदः , दत्तात्रयो देवता ,

द्रांबीजं , श्रींशक्तिः , र्‍हींकीलकं , दत्तात्रेय प्रसादसिध्यर्थे जपे विनियोगः ॥ ॐ अंगु० , श्रींतर्ज० , र्‍हींमध्य० . क्लींअना० ,

ल्गौंकनि० , द्रांकर० , एवं हृदयादि ॥ ध्यानं - उत्तानिते करतळेप्यपसव्यसव्ये सोपानपर्वसद्दशैरुपरि स्वनाभेः ॥

प्रस्तार्य चर्मवसनां भसितांगरागं मंत्री सितं भजत रक्तजटाकलापम् ॥ पंदपूजा ॥ मनुः ॥ ॐ श्रीं र्‍हीं क्लींग्लां द्रां ॥

अस्य श्रीअष्टाक्षरीमंत्रस्य , शरभरूपी सदाशिवऋषिः , गायत्रीच्छंदः , दत्तात्रेयो देवता , द्रां बीजं , नमः शक्तिः , दत्तात्रेयायेति कीलकं ,

दत्तप्रसादसिध्यर्थे जपे विनियोगः ॥ द्रामित्यादिकरषडंगन्यासः ॥ षडक्षरमंत्रोक्तध्यानम् ॥

उत्तानितेकरतळेप्यपसव्यसव्ये सोपानपर्वसद्दशैरुपरि स्वनाभेः ॥ प्रस्तार्य चर्मवसनांभसिताङ्‍रागं

मंत्रीसितं भजत रक्तजटाकलापम् ॥ पंचपूजा ॥ मनुः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥

अस्य श्रीद्वादशाक्षरीमंत्रस्य शबररूपी श्रीसदाशिवऋषीः , गायत्रीच्छंदः , दत्तात्रेयो देवता ,

ॐ बीजं , स्वाहा शक्तिः , दत्तात्रेयेति कीलकं , दत्तप्रसादसिध्यार्थे जपे विनियोगः ॥

ॐ आं अं० , ॐ र्‍हीं क्रों त० , ॐ एहि म० , ॐ दत्त अना० , ॐ आत्रेयाय कनि० ,

ॐ स्वाहा करतल० , एवं हृदयादि ॥ व्याख्यामुद्रा करसरसिजे दक्षिणे संदधानो

जानुन्यस्तापरकरवरं तुर्यधामोन्नतांगः ॥ ध्यानाधानासुखपरवशावर्धमामीलिताक्षो

दत्तात्रेयो भसितधवलः पातु नः कृत्तिवासः ॥ मनुः ॥ ॐ आं र्‍हीं क्रों एहि दत्तात्रेयाय स्वाहा ॥

अन्यप्रकारः , द्वादशाक्षरमंत्रः ॥ सदाशिवऋषिः , जगतीच्छंदः , श्रीदत्तात्रेयो देवाता ,

ॐ बीजं , र्‍हींशक्तिः , क्रोंकीलकं , द्त्तप्र० जपे० ॥ र्‍हामित्यादिकरषडंगः ॥

महादेवं त्रिनयनं भस्मोत्धूलितविग्रहम् ॥ चिन्मुद्रितकरांभोजं दत्तात्रेयं नमाम्यहम ‍ ॥

पंचपूजा ॥ मनुः ॥ ॐ आं र्‍हीं क्रों एहिदत्तात्रेयाय स्वाहा ॥ अस्त श्रीषोडशाक्षरीमंत्रस्य शरभरूपीरुद्रोऋषिः ,

अनुष्टुप‍च्छंदः , दत्तात्रेयो देवता , द्रांबीजं , नमः शक्तिः , दत्तात्रेयायेति कीलकम् , दत्तप्र० जपे० ॥

द्रामित्यादिकरषडंगः ॥ ध्यानम ‍ ॥ मंदारमूले मणिपीठसंस्थं सुवर्णदानैकनिबद्धदीक्षम् ॥

ध्यायेत्परीतं नवनाथसिद्धैः दारिद्रदावानलकालमेघम ‍ ॥ मनुः ॥ ॐ ऐंक्लांक्लींक्लूं र्‍हांर्‍हींर्‍हूसौः दत्तात्रेयाय नमः ॥

अस्य श्रीविंशत्यक्षरीमंत्रस्य , सदाशिवोऋषिः , गायत्रीच्छंदः , दत्तात्रेयो देवता , ॐ बीजं , नमः शक्तिः ,

दत्तात्रेयायेंति कीलकं , दत्तात्रेयप्रसादसिध्यर्थे जपेविनियोगः ॥

ॐ ऐं अं० , क्लांक्लींक्लूं तर्ज० , र्‍हांर्‍हींर्‍हूं म० , सः अना० ,

दत्तात्रेयाय कनि० , विष्णवे नमः करतळ० , एंव हृदयादि ॥

मंदारमू० कालामेघम् ॥ पंचपूजा ॥ मनुः ॥ ॐ ऐं क्लांक्लींक्लूं र्‍हांर्‍हींर्‍हूं सहदत्तात्रेयाय विष्णवे नमः ॥

अस्य श्रीदत्तात्रेयअनुष्टुभमंत्रस्य , सदाशिवऋषिः , अनुष्टुप‍च्छंदः , दत्तात्रेयो देवता , द्रां बीजं , स्वाहा शक्तिः , दत्तात्रेयायेति कीलकम् ॥

दत्तात्रेयप्रसादसिध्यर्थे जपे विनियोगः ॥ दत्तात्रेयेति अं० , हरे कृष्णेति त० , उन्मत्तेति म० ,

आनंददायकेति अना० , दिगंबर मुने बालेति कनि० , पिशाचज्ञानसागर इति करतळ० , ध्यानं ॥

काशीकोल्ला० दिव्ययोगी दयाळुः , पंचपूजा ॥ मनुः ॥ ॐ दत्तात्रेय हरे कृष्ण उन्मत्तानंददायक ॥

दिगंबर मुने बाल पिशाच ज्ञानसागर ॥

॥ अस्य श्रीदत्तात्रेयमहामंत्रस्य , विष्णूऋषिः , पंक्तीच्छंदः ,

श्रीदत्तात्रेयो देवता , र्‍हां बीजं , र्‍हीं शक्तिः , र्‍हूं कीलकं , मम समस्तपापक्षयार्थे जपे विनियोगः ॥

ॐ र्‍हां अं० , ॐ र्‍हीं त० , ॐ र्‍हूं म० , ॐ र्‍हां अ० , ॐ र्‍हीं क० , ॐ र्‍हूं कर० ॥ एवं त्द्ददयादि ॥

ध्यानम ‍ ॥ दत्तात्रेयो महादेवो दत्तात्रेयो महागुरुः ॥ दत्तात्रेयादिवैकुंठ्नारायणमहं भजे ॥ मनुः ॥

ॐ र्‍हां र्‍हीं र्‍हूं द्त्तात्रेयाय नमः ॥ दशसहस्त्रजपात्सिद्धिः ॥ तद्दशांशो होमः ॥ तद्दशांशं तर्पणं ॥

तद्दशांशं ब्राह्मणभोजनम् ॥ पंचपूजा ॥

॥ समाप्तोयं ग्रंथः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP