श्रीदत्तात्रेयकल्पः - श्रीविभूतिधारणविधिः

‘श्रीदत्तात्रेयकल्प:’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात.


अथ श्रीविभूतिधारणविधिः

श्रीदत्तमूर्तये नमः ॥ अस्य श्रीविभूतिधारणमंत्रस्य पिप्पलाद ऋषये नमः शिरसि ॥

गायत्रीच्छंदसे नमः मुखे ॥ रुद्रदेवतायै नमः हृदये ॥ भस्मधारणे विनियोगः ॥

वामकरे विभूतिं गृहीत्वा दक्षिणकरेण पिधाय ॥ ॐ जातवेदसेत्यग्निः ॥

अग्निरिति भस्म ॥ जलमिति भस्म ॥ स्थलमिति भस्म ॥ वायुरिति भस्म ॥

व्योमेति भस्म ॥ काल - दिङ् ‍- मनश्वक्षुंषिसर्व हवाइदं भस्म ॥ त्र्यायुषंजमदग्ने ॥

कश्यपस्यायुषं शतायुषं बलायुषं ॥

ॐ मानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेषुरीरिषः ॥ वीरान्मानौरुद्रभामितोवधीर्हविष्मंतोनमसाविधेमते ॥

ॐ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहिधियोयोनः प्रचोदयात् ‍ ॥ ॐ हौं जूं सः ॐ भूर्भुवः स्वः ॥

ॐ त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात ‍ ॥ ॐ सुवः भुवः भूः ॐ सः जूं हौं ॥

ॐ सद्योजातंप्रपद्यामि सद्योजातायवैनमः ॥ भवोभवेनाति भवोभवस्व मां भवोद्भवाया नमः ॥

ॐ वामदेवाय० मनोन्मनाय नमः ॥ तत्पुरुषाय विद्महे । महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ‍ ॥

ॐ ईशानः सर्वविद्यानाम् ‍ ईश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ‍ ॥

ॐ ऋत सत्य परं ब्रह्म पुरुषं कृष्णपिंगलम् ‍ ॥ उर्ध्वरेतं विरूपाक्षं विश्वरूपं नमोनमः ॥

ॐ योरुद्रोअग्नौ० नमोअस्तु ॥ इति द्वादशमंत्रैरभिमंत्र्य ॥

ॐ आपोहिष्ठा० चनः ॥ इत्यभिषिंच ॥ विश्वंभूतंभुवनं० नमोआस्तु ॥

इति मर्दयित्वा अंगुष्ठाग्रे मूलं लिखित्वा ॥ मध्यमानामिका चैव तर्जनी च त्रिपुंड्रके ॥

ब्रह्मा विष्णुश्व रुद्रश्व त्रिपुंड्रस्याधिदेवताः ॥ वर्तुलेन भवेव्द्यार्दीर्घेण च तपः क्षमम् ‍ ॥

षडंगुलप्रमाणेन तिर्यक्पुंड्रं समाचरेत् ‍ ॥ दीप्तचंडाय नमः ॥ ललाटमध्ये रेखां कृत्वा मूलविद्यां शिरसि ॥

ॐ ऐं र्‍हीं श्रीं ऐं वद वद वाग्वादिनी ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं साः

महाक्षोभं कुरु कुरु सौः तझैं दीपिन्यै नमः ललाटे ॥

ॐ नमो भगवति ज्वालामालिनी देवी सर्वभूतसंहारकारके जातवेदसि ज्वलंतिज्वलंति ज्वलज्वल

प्रज्वलप्रज्वल हुंहुंहुं रंरंरं हंफट्‍ स्वाहा ॥ गले ॥ ॐ र्‍हीं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं

यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥ ॐ र्‍हीं वन्हिवासिन्यै नमः ॥ त्द्ददये ॥

ॐ ऐं र्‍हीं क्लीं चामुंडायै विच्चेस्वाहा ॥ नाभौ ॥ ॐ स्त्रूं सहस्त्रार हुं फटू स्वाहा ॥ ऊरुमूलयोः ॥

ॐ श्लीं पशु हुं फटू स्वाहा जान्वोः ॥ ॐ र्‍हीं स्फुरस्फुर प्रस्फुर घोरघोरतरतनुरूप चटचट

प्रचटप्रचट कहकह वमवम बंधबंध घातय घातय हुंफटू स्वाहा ॥ इति गुल्फयोः ॥

ॐ ऐं ॐ र्‍हीं क्लीं क्षौं श्रीं ॥ उग्रं वीरं महाविष्णुं ज्वलंतं सर्वतोमुखम ‍ ॥

नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ‍ ॥ इति बाव्होः ॥

क्षौं ॐ नमो भगवते नृसिंहाय ज्वालामालिने दीप्तदंष्ट्रायाग्निनेत्राय सर्वरक्षोघ्नाय

सर्वभूतविनाशाय सर्वज्वरविनाशाय दहदह पचपच रक्षरक्ष हुंफट् ‍ स्वाहा ॥ इति कूर्परयोः ॥

उत्तिष्ठ पुरुष हरित - पिंगल - लोहिताक्ष देहि मे दापय स्वाहा ॥ मणिबंधयोः ॥ ॐ र्‍हीं र्‍हौं नमः शिवाय महाशरभाय

ॐ र्‍हीं र्‍हौं नमः शिवायै महाशरभ्यै विघ्नशांत्यै नमः ॥ सर्वांगे ॥ अं आं इं ईं उं ऊं ऋं ऋं लृं ऌं एं ऐं

ओं औं अं अंः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं

षं सं हं ळं क्षं ॥ इति मातृकायाः सर्वसंधिषु विन्यसेत् ‍ ॥ इति विभूतिधारणविधिः समाप्ता ॥

प्राणायामविधिः

श्रीगणेशायनमः ॥ पचांगुलीभिर्नासाग्रं पीडयेत्प्रणवेन वै ॥ पूरयेत्सर्वपापघ्नं ॥ वानप्रस्थगृहस्थयोः ॥१॥

कनिष्ठानामिकाभ्यां च अंगुष्टं च तृतीयकं ॥ प्राणायामं समुन्नेयं मध्यमं तर्जनीं विना ॥२॥

कनिष्ठानामिकांगुष्टे यती च ब्रह्मचारिणाम् ‍ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP