मानसागरी - अध्याय २ - षड्ग्रहयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


विद्याधर्मधनैर्युक्तो बहुभोगी च भाग्यवान् ।

सूर्याद्यैः शुक्रपर्यन्तैः ख्यातो भवति षडूग्रही ॥१॥

पराकार्यकरो दाता शुद्धात्मा चञ्चलाकृतिः ।

षडभिर्ग्रहौर्विना शुक्रं रमते विजयी जनः ॥२॥

संशयी सुभगो मानी ख्यातो युद्धेऽरिमर्दकः ।

विना जीवं ग्रहैः षडभिर्विनोदे रमते जनः ॥३॥

आ ( भा ) र्याप्रियो रणोत्साही विभ्रमः क्रोधलोभवान् ।

अर्कार्किचन्द्रभौमेज्यभार्गवैः सुभगो नरः ॥४॥

कलत्रहीनो निर्द्रव्यो राजमंत्री क्षमायुतः ।

रवीन्दुबुधजीवार्किभृगुभिः सुभगो नरः ॥५॥

धनदारसुतैर्हीनस्तीर्थगामी वनाश्रितः ।

सूर्यारसौम्यजीवार्किभृगुपुत्रैर्भवेन्नरः ॥६॥

धनी मन्त्री शुचिस्तन्द्री बहुभार्यो नृपप्रियः ।

विना सूर्य ग्रहैः षडभिः प्रतापी जायते नरः ॥७॥

प्रायो दरिद्रो मूर्खश्च षडभिर्वा पञ्चभिर्ग्रहैः ।

अन्योन्यदर्शनात्तेषां फलमेतत्प्रकीर्तितम् ॥८॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP