मानसागरी - अध्याय २ - द्विग्रहयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


स्त्रीवशः क्रूरकर्मा च दुर्विनीतः क्रियादृढः । विक्रमी लघुचेताश्च चन्द्रसूर्यसमागमे ॥१॥

सूर्यमङ्गलसंयोगे तेजस्वी पापमानसः । मिथ्यावादी च मूर्खश्च वधनिष्ठो बली नरः ॥२॥

विद्वानार्यो राजमान्यः सेवाशीलः प्रियंवदः । यशस्वी च स्थिरद्रव्यो बुधसूर्यसमागमे ॥३॥

नृपमान्यो धर्मनिष्ठो मित्रवानर्थवानपि । उपाध्यायोऽतिविख्यातो योगे जीवार्कयोर्भवेत् ॥४॥

शस्त्रप्रहारो बन्धश्चरङ्गज्ञो नेत्रदुर्बलः । स्त्रीसङ्गलब्धद्रव्यश्च सक्तः शुक्रार्कसङ्गमे ॥५॥

विद्वानपि क्रियानिष्ठो धातुज्ञो वृद्धचेष्टितः । प्रणष्टसुतदारश्च शनिसूर्यसमागमे ॥६॥

चन्द्रमङ्गलसंयोगे रक्तपीडातुरो भवेत् । मृच्चर्मधातुशिल्पी च धनी शूरो रणे भवेत् ॥७॥

स्त्रीसंसक्तः सुरुपश्च काव्ये च निपुणो नरः । धनी गुणी हास्यवक्रो बुधेन्द्वोर्धार्मिकोऽन्वये ॥८॥

देवद्विजार्चासक्तश्च बन्धुमान्यकरो धनी । दृढप्रीतिः सुशीलश्च जीवनचन्द्रसमागमे ॥९॥

कुशलो विक्रयादौ च वृषलः कलहप्रियः । माल्यवस्त्रादिसंयुक्तः शशिभार्गवसङ्गमे ॥१०॥

गजाश्वपालो दुःशीलो वृद्धस्त्रीरमणो नरः । वेश्याधनोऽल्पपुत्रश्च शनिचन्द्रसमागमे ॥११॥

भूपुत्रबुधसंयोगे निर्धनी विधवापतिः । स्त्रीदुर्भगः क्रयप्रीतः स्वर्णलोहप्रकीर्णकः ॥१२॥

मेधावी शिल्पशास्त्रज्ञः श्रुतज्ञो वाग्विशारदः । अश्वप्रियः प्रधानश्च जीवमङ्गलसङ्गमे ॥१३॥

गुणप्रधानो गणको द्यूतानृतरतः शठः । परदाररतो मान्यः शुक्रमङ्गलसङ्गमे ॥१४॥

वाग्ग्मीन्द्रजालदक्षत्वविधर्मी कलहप्रियः । विषमद्यप्रपञ्चाढ्यो मन्दमङ्गलसंगमे ॥१५॥

बुधस्य गुरुणा योगे नृत्यवाद्यविचक्षणः । धैर्ययुक्तः पण्डितश्च सुखी भवति मानवः ॥१६॥

बुधभार्गवयोर्योगे नयज्ञो बहुशिल्पवित् । धनी सुवाक्यो वेदज्ञो गीतज्ञो हास्यलालसः ॥१७॥

क्षीणो गमनशीलश्च निरुपायो जगत्कलिः । शुभवाक्यः कार्यदक्षो भानुसूनुबुधान्वये ॥१८॥

गुरुभार्गवसंयोगे दिव्यदारो महाधनी । धर्मास्तिकप्रमाणज्ञो विद्याजीवी च जायते ॥१९॥

वृत्तिसिद्धिश्च शूरश्च यशस्वी नगराधिपः । श्रेणीसेनाभिमुख्यश्च गुरुमन्दान्वये नरः ॥२०॥

शुक्रेन च शनेर्योगे मत्तः पशुपतिर्नरः । दारुदारणदक्षश्च क्षाराम्लादिकशिल्पवित् ॥२१॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP