मानसागरी - अध्याय २ - मंगलफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


उदरदशनरोगी शैशवे लग्नभौमे पिशुनमतिकृशाङ्गः पापवित्कृष्णरुपः । भवति चपलचित्तो नीचसेवी कुचैली सकलसुखविहीनः सर्वदा पापशीलः ॥१॥

धनगतपृथिवीजे धातुवादी प्रवासी ऋणधनकृतचित्तो द्दूतकर्त्तासहिष्णुः । कृषीकरणसमर्थो विक्रमे मग्नचित्तःकृशतनुसुखभागी मानवः सर्वदैव ॥२॥

सहजभवनसंस्थे भूमिजे भ्रातृहर्त्ता कृशतनुसुखभागी तुङ्गभौमो विलासी । धनसुखनरहीनो नीचपापारिगेहे वसति सकलपूर्णो मन्दिरे कुत्सिते च ॥३॥

जडमतिरतिदीनो बन्धुसंस्थे च भौमे न भवति कुलआर्ये बन्धुदीनो न दुःखी । भ्रमति सकलदेशे नीचसेवानुरक्तः परवशपरदारे लुब्धचित्तः सदैव ॥४॥

तनयभवनसंस्थो भूमिपुत्रो मनुष्यो भवति तनयहीनः पापशीलोऽतिदुःखी । यदि निजगृहतुङ्गे वर्तते भूमिपुत्रः कृशकमलनिकेतं पुत्रमेकं ददाति ॥५॥

रिपुगृहगतभौमे सङ्गरे मृत्युभागी सुतधनपरिपूर्णो तुङ्गगे सौख्यभागी । रिपुगणपरिदुष्टे नीचगे क्षोणिपुत्रे भवति विकलमूर्तिः कुत्सितः क्रूरकर्मा ॥६॥

मुनिगृहगतभौमे नीचसंस्थेऽगिरेहे युवतिमरणदुःखं जायते मानवानाम् । मकरगृहनिजस्थे नान्यपत्नीश्च धत्ते चपलमतिविशालां दुष्टचित्तां विरुपाम् ॥७॥

प्रलयभवनसंस्थे मङ्गले क्षीणनीचे व्रजति निधनभावं नीरमध्ये मनुष्यः । धनकिरणिचरार्कः सर्वदा चैव भोगी करपदगसुनीलो मृत्युलोकं प्रयाति ॥८॥

नवमभवनसंस्थे क्षोणिपुत्रेऽतिरोगी नयनकरशरीरः पिङ्गलः सर्वदैव । बहुजनपरिपूर्णो भाग्यहीनः कुचैलो विकलजनसुवेशी शीलविद्यानुरक्तः ॥९॥

दशमगतमहीजे दान्तिकः कोशहीनो निजकुलजयकारी कामिनीचित्तहारी । जरठसमशरीरो भूमिजोवोपकोपी द्विजगुरुजनभक्तो नातिनीचो न हस्वः ॥१०॥

सुरजनहितकारी चायसंस्थे च भौमे नृप इव गृहमेधी पीडितः कोपपूर्णः । भवति च यदि तुङ्गे लोकसौभाग्ययुक्तो धनकिरणनियुक्तः पुण्यकामार्थलोभी ॥११॥

परधनहरणेच्छुः सर्वदा चञ्चलाक्षश्चपलमतिविहारी हास्ययुक्तः प्रचण्डः । भवति च सुखभागी द्वादशस्थे च भौमे परयुवतिविलासी साक्षिकः कर्मपूरः ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP