मानसागरी - अध्याय २ - द्वादशभावनिरीक्षणविधिः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तन्वादयो भावबलं वदन्ति तत्स्वामिसम्पूर्णबलैः समेतः ।

युक्तेऽथ दृष्टे शुभदृग्युते च क्रमेण तद्भावविवृद्धिकारी ॥१॥

रुपं तथा वर्णविनिर्णयश्च चिह्नानि जातिर्वयसः प्रमाणम् ।

सुखानि दुःखान्यपि साहसं च लग्ने विलोक्यं खलु सर्वमेतत् ॥२॥

स्वर्णादिधातुः क्रयविक्रयश्च रत्नानि कोशोऽपि च संग्रहश्च ।

एतत्समस्तं परिचिन्तनीयं धनाभिधाने भवने सुधीभिः ॥३॥

सहोदराणामथ किङ्कराणां पराक्रमाणामुपजीविनां च ।

विचारणा जातकशास्त्रविद्भिस्तृतीयभावे विनयेन कार्या ॥४॥

सुदृदगृहग्रामचतुष्पदो वा क्षेत्राद्यमालोकनकं चतुर्थे ।

दृष्टे शुभानां शुभयोगतो वा भवेत्प्रवृद्धिर्नियमेन तेषाम् ॥५॥

बुद्धिप्रबंधात्मजमंत्रविद्याविनेयगर्भस्थितिनीतिसंस्थाः ।

सुताभिधाने भवने नराणां होरागमज्ञैः परिचिन्तनीयम् ॥६॥

वैरिव्रातं क्रूरकर्मानयानां चिन्ताशङ्का मातुलानां विचारः ।

होरापारावारपारं प्रयातैरेतत्सर्व शत्रुभावे विचिन्त्यम् ॥७॥

रणाङ्गणं चापि वणिकक्रिया च जायाविचारो गमनप्रमाणम् ।

शास्त्रप्रवीणेन विचारणीयं कलत्रभावे किल सर्वमेतत् ॥८॥

नद्युत्तारात्पन्थवैषम्यदुर्ग शस्त्रं चायुःसंकटेतेति सर्वम् ।

रन्ध्रस्थाने सर्वथा कल्पनीयं प्राचीनानामाज्ञया जातकज्ञैः ॥९॥

धर्मक्रियायां हि मनःप्रवृत्तिर्भोग्योपपत्तिर्विमलं च शीलम् ।

तीर्थप्रयाणं प्रणयः पुराणैः पुण्यालये सर्वमिदं प्रदिष्टम् ॥१०॥

व्यापारमुद्रानृपमान्यराज्यं प्रयोजनं चापि पितुस्तथैव ।

महत्फलाप्तिः खलु सर्वमेतद्राज्याभिधाने भवने विचार्यम् ॥११॥

गजाश्वहेमाम्बरछत्रजातमान्दोलिकामङ्गलमङ्गलानि ।

लाभः किलैषामखिलं विचार्यमेतत्तु लाभस्य गृहे गृहज्ञैः ॥१२॥

हानिर्दानं व्ययश्चापि दण्डो निर्बन्ध एव च ।

सर्वमेतव्द्ययस्थाने चिन्तनीयं प्रयत्नतः ॥१३॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP