मानसागरी - अध्याय २ - राहुभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


रोगी सदा देवरिपौ तनुस्थे कुले च धारी बहुजल्पशीलः । रक्तेक्षणः पापरतः कुकर्मा रतः सदा साहसकर्मदक्षः ॥१॥

राहौ धनस्थे कृतचौरवृत्तिः सदा विलिप्तो बहुदुःखभागी । मत्स्येन मांसेन सदा धनी च सदा वसेन्नीचगृहे मनुष्यः ॥२॥

भ्रातुर्विनाशं प्रददाति राहुस्तृतीयगेहे मनुजस्य देही । सौख्यं धनं पुत्रकलत्रमित्रं ददाति तुङ्गी गजवाजिभृत्यान् ॥३॥

राहौ चतुर्थे धनबन्धुहीनो ग्रामैकदेशे वसति प्रकृष्टः नीचानुरक्तः पिशुनश्च पापी पुत्र्यैकभागी कृतयोषिदासाम् ॥४॥

राहुः सुतस्थः शशिनानुगो हि पुत्रस्य हर्ता कुपितः सदैव । गेहान्तरे सोऽपि सुतैकमात्रं दत्ते प्रमाणं मलिनं कुचैलम् ॥५॥

षष्ठे स्थितः शत्रुविनाशकारी ददाति पुत्रं च धनानि भोगान् । स्वर्भानुरुच्चैरखिलाननर्थान्हन्त्यन्ययोषिद्नमनं करोति ॥६॥

जायास्थराहुर्धनहानिजायां ददाति नार्यो विविधांश्च भोगान् । पापानुरक्तां कुटिलां कुशीलां ददाति शेशैर्बहुभिर्युतश्च ॥७॥

राहुः सदा चाष्टममन्दिरस्थो रोगान्वितं पापरतं प्रगल्भम् । चौरं कृशं कापुरुषं धनाढ्यं मायामतीतं पुरुषं करोति ॥८॥

धर्मस्थिते चन्द्ररिपौ मनुष्यश्चण्डालकर्मा पिशुनः कुचैलः । ज्ञातिप्रमोदे निरतश्च दीनः शत्रों कुलाद्भीतिमुपैति नित्यम् ॥९॥

कामातुरः कर्मगते च राहुः परार्थलोभी मुखरश्च दीनः । म्लानो विरक्तः सुखवर्जितश्च विहारशीलश्चपलोऽति दुष्टः ॥१०॥

आयस्थिते सोमरिपौ मनुष्यो दान्तो भवेन्नीलवपुः सुमूर्तिः । वाचाल्पयुक्तो परदेशवासी शास्त्रज्ञवेत्ता चपलो निलज्जः ॥११॥

व्यये स्थिते सोमरिपौ नराणां धर्मार्थहीनो बहुदुःखतप्तः । कान्ताविमुक्तश्च विदेशवासी सुखैश्च हीनः कुनखी कुवेषः ॥१२॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP