संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
एकादशः सर्गः - गीतम् २०

गीतगोविन्दम् - एकादशः सर्गः - गीतम् २०

गीतगोविन्दम्

सानन्ददामोदरः

सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् ।

रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥५९॥

विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।

संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥

मुग्धे मधुमथनमनुगतमनुसर राधिके ॥१॥

घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।

मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥२॥

शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।

कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥३॥

अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।

प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥४॥

स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।

पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥५॥

अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।

चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥६॥

स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।

चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥७॥

श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।

हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥८॥

सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिन्ताकुलः ।

स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥६०॥

अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।

धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सदृशां प्रत्यङ्गमालिङ्गति ॥६१॥

काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः ।

एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥६२॥

हारावलीतरलकाञ्चनकाञ्चिदाम- केयूरकङ्कणमणिद्युतिदीपितस्य ।

द्वारे निकुञ्जनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥६३॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP