संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
द्वितीयः सर्गः - गीतम् ५

गीतगोविन्दम् - द्वितीयः सर्गः - गीतम् ५

गीतगोविन्दम्

अक्लेशकेशवः ॥विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।

क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली- मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥

संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् । चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥

रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥१॥

चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् । प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥२॥

गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् । बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥३॥

विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् । करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥४॥

जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् । पीनघनस्त्तनमण्डलमर्दननिर्दयहृदयकपाटम् ॥५॥

मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् । पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥६॥

विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् । मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥७॥

श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् । हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥८॥

गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः ।

युवतिषु वलस्तृष्णे कृष्णे विहारिणी मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥१५॥॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP