संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
श्री गोपालक ध्यानम्

गीतगोविन्दम् - श्री गोपालक ध्यानम्

गीतगोविन्दम्


यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिन्दीवरम् ।

यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नश्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥१॥॥

श्री जयदेव ध्यानम् ॥राधामनोरमरमावररासलील- गानामृतैकभणितं कविराजराजम् ।

श्रीमाधवार्च्चनविधवनुरागसद्म- पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥२॥

श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥

लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥३॥॥

N/A

References : N/A
Last Updated : April 11, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP