मराठी मुख्य सूची|विधी|शांती विधी|नक्षत्र जनन शांती|
मातृका पूजनम्

मातृका पूजनम्

मूळ, आश्लेषा आणि ज्येष्ठा नक्षत्राच्या कोणत्याही चरणावर जन्मलेल्या बालकाची ब्राम्हणाकडून मंदिरात शांती करून घ्यावी.
Performing yagna to the birth star will help the people to safeguard the life from worries and bad days.


मातृका पूजनम्

गौर्यै नमः । गौरीं आवाहयामि । पद्मायै नमः । पद्मां आवाहयामि । शच्यै नमः । शचीं आवाहयामि । मेधायै नमः ।

मेधां आवाहयामि । सावित्र्यै नमः । सावित्रीं आवाहयामि । विजयायै नमः । विजयां आवाहयामि । जयायै नमः ।

जयां आवाहयामि । देवसेनायै नमः । देवसेनां आवाहयामि । स्वधायै नमः । स्वधां आवाहयामि । स्वाहायै नमः ।

स्वाहां आवाहयामि । मातृभ्यो नमः । मातृः आवाहयामि । लोकमातृभ्यो नमः । लोकमातृः आवाहयामि । धृत्यै नमः ।

धृतिं आवाहयामि । पुष्ट्यै नमः । पुष्टिं आवाहयामि । तुष्ट्यै नमः । तुष्टिं आवाहयामि । आत्मनः कुलदैवतायै नमः ।

या ठिकाणी यजमानाने आपल्या कुलदेवतेचे नाव घ्यावे

कुलदेवतां आवाहयामि । ब्राह्म्यै नमः । ब्राह्मीं आवाहयामि । माहेश्वर्यै नमः । माहेश्वरीं आवाहयामि । कौमार्यै नमः ।

कौमारीं आवाहयामि । वैष्णव्यै नमः । वैष्णवीं आवाहयामि । वाराह्यै नमः । वाराहीं आवाहयामि । इंद्राण्यै नमः ।

इंद्राणीं आवाहयामि । चामुंडायै नमः । चामुंडां आवाहयामि । गणपतये नमः । गणापतिं आवाहयामि । दुर्गायै नमः ।

दुर्गां आवाहयामि । क्षेत्रपालाय नमः । क्षेत्रपालं आवाहयामि । वास्तोष्पतये नमः । वास्तोष्पतिं आवाहयामि ।

एताः देवताः सुप्रतिष्ठितः संतु ।

अक्षता टाकाव्यात.

सर्व मंगल मांगल्यै शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ।

श्री गौर्याद्यावाहित देवताभ्यो नमः । आवाहनार्थे अक्षतां समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

आसनार्थे अक्षतां समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । पादयोः पाद्यं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

अर्ध्यं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । आचमनीयं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । स्नानीयं समर्पयामि ।

असे म्हणून मातृकांवर चार वेळा फुलाने पाणी शिंपडावे.

श्री गौर्याद्यावाहित देवताभ्यो नमः । वस्त्रोपवस्त्रार्थे प्रत्यक्ष वस्त्रं/अक्षतां समर्पयामि ।

असे म्हणून मातृकांना फुलाने गंध लावावे.

श्री गौर्याद्यावाहित देवताभ्यो नमः । अलंकारार्थे अक्षतां समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

हरिद्रां कुंकुमम् सौभाग्यद्रव्यं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । विविध पुष्पाणि समर्पयामि ।

श्री गौर्याद्यावाहित देवताभ्यो नमः । बिल्व पत्रं तुलसीपत्रं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः ।

धूपं दीपं समर्पयामि । श्री गौर्याद्यावाहित देवताभ्यो नमः । नैवेद्यार्थे यथा संपादित नैवेद्यं समर्पयामि ।

जो नैवेद्य उपलब्ध असेल-गूळ, खोबरे, खडीसाखर, किंवा एखादे फळ त्याचा नैवेद्य दाखवावा.

ॐ प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।

नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि पुनर्नैवेद्यं । ॐ प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।

नैवेद्या भोवती दोन वेळा पाणी सोडावे. त्यानंतर हातावरून तीन वेळा पाणी सोडावे.

उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि । करोद्वर्तनार्थे चंदनं समर्पयामि ।

फुलाला गंध लावून ते फूल वहावे.

मुखवासार्थे पूगीफल तांबुलं सुवर्णनिष्क्रिय दक्षिणां समर्पयामि ।

एका विड्यावर पाणी सोडावे.

नमस्करोमि ।

नमस्कार करावा.

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते । या देवी सर्व भुतेषू मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः । श्री गौर्याद्यावाहित देवताभ्यो नमः । मंत्रपुष्पांजलि समर्पयामि ।

एक फूल वहावे.

इति षोडशोपचारैः संपूज्य ।

अनेन कृत पूजनेन गौर्याद्यावाहित देवताः प्रीयंताम् ।

हातावरून पाणी सोडावे.

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP