अथ चर्यापादः - सपिण्डीकरणविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि सपिण्डीकरणं परम् ।
द्वादशाहे त्रिमासे वा षाण्मासे वत्सरेऽपि वा ॥१॥

तैलाभ्यञ्जनकादीनि पूर्ववत् परिकल्पयेत् ।
देवेशमुद्धरेन्मध्ये वह्निशूर्पन्तु दक्षिणे ॥२॥

संपूज्यपूर्ववत् सर्वं निमित्तं भोजयेत् ततः ।
पृथिव्यापस्थथा तेजोवायुराकाशमेव च ॥३॥

तेष्वेवं सर्वतत्वानि कल्पयित्वा विशेषतः ।
पार्त्थिवादिषु पञ्चैव पञ्चपिण्डन्तु विन्यसेत् ॥४॥

तस्मादुपरिसादाख्यं पूजयेत् तु सदाशिवम् ।
लिङ्गं कृत्वा विशेषेण द्वादशाङ्गुलदीर्घिकम् ॥५॥

अर्चनोक्तविधानेन तस्मिन् संपूजयेच्छिवम् ।
तत्पिण्डं पूर्ववत् कृत्वा तत्वेतत्वे तु योजयेत् ॥६॥

पूर्वं संयोज्य सालोक्यं सामीप्यञ्च द्वितीयकम् ।
त्रितीयञ्चैव सारूप्यं सा युज्यन्तु चतुर्थकम् ॥७॥

एवं ध्यात्वा तु यत् सम्यक् सपिण्डीकरणं भवेत् ।
अष्टकाहोमकार्यं तु संक्षेपं शृणु सुवृत ॥८॥

माघे च प्रोष्ठमासे च सर्वेद्वौ तु विशेषतः ।
सूर्ये च सूर्यपुत्रे च भूमिपुत्रे तथैव च ॥९॥

अष्टका कुरुते विद्वानस्य द्वारे तु वायदि ।
शिवाग्निं पूर्ववद्धुत्वा पञ्चब्रह्मैः शतं हुनेत् ॥१०॥

पञ्चषट्सङ्ख्यकान् शैवान् भोजयित्वा विशेषतः ।
दक्षिणाञ्च यथा शक्त्या वस्त्रहेमपुरःसरम् ॥११॥

पर्वेपर्वेपराह्णे तु यथा शक्त्या तथा कुरु ।
संप्रोक्तमष्टकाहोमं प्रायश्चित्तविधिं शृणु ॥१२॥

इति सपिण्डीकरणविधिपटल एकादशः ॥११॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP