अंत्येष्टिसंस्कार - त्रयोदशदिनविधि

हिंदू धर्मामध्ये जन्मापासून अंतापर्यंत, सोळा संस्कार सांगितले आहेत; त्यांतील, हा शेवटचा संस्कार.


(अकराव्या दिवशीच्या कृत्यामध्ये सुरुवातीला लिहिल्याप्रमाणे पंचगव्य करावे व त्याप्रमाणे घ्यावे. जानवी मंत्रून घालावीत व पुढील कृत्याला सुरुवात करावी. आचमन करुन दोन दर्भांचे पवित्रक घालावे व प्राणायाम करावा. हातात अक्षता घेऊन हात जोडावेत.)
हरि: ॐ श्रीमन्महागणाधिपतये नम: श्रीगुरुभ्यो नम: श्रीसरस्वत्यै नम: वेदाय नम: वेदपुरुषाय नम: इष्टदेवताभ्यो नम: कुलदेवताभ्यो नम: स्थानदेवताभ्यो नम: ग्रामदेवताभ्यो नम: वास्तुदेवताभ्यो नम: लक्ष्मीनारायणाभ्यां नम: उमामहेश्वराभ्यां नम: शचीपुरंदराभ्यां नम: आदित्यादिनवग्रदेवताभ्यो नम: एतत्कर्मप्रधानदेवताभ्यो नम: सर्वेभ्यो देवेभ्यो नम: सर्वेभ्यो ब्राह्मणेभ्यो नमोनम: अविघ्नमस्तु । सुखमुखश्चैकदंतश्च कपिलो गजकर्णक: ।
लंबोदरश्च विकटो विघ्ननाशो गणाधिप: ॥
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन: द्वादशैतानि नामानि य: पठेच्छृणुयादपि ॥
विद्यारंभे विवाहेच प्रवेशे निर्गमे तथा ॥  
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥
सर्वमग्डलमाग्डल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तुते ॥
भगवान्मंगलायतनंहरि: ॥
तदेवलग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलंतदेव लक्ष्मीपतेतेंऽघ्रियुगंस्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: । येषामिंदीवरश्यामो हृदयस्थो जनार्दन: ॥
विनायकं गुरुं भानुं ब्रह्माविष्णु महेश्वरान् । सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थ सिध्दये ॥
अभिप्सितार्थ सिध्यर्थं पूजितो य: सुरासुरै: । सर्वविघ्न हरस्तस्मै श्रीगणाधिपतये नम: ॥
सर्वेष्वारब्ध कार्येषु त्रयस्त्रिभुवनेश्वरा: । देवादिशंतनु सिध्दिं ब्रह्मेशान जनार्दन: ॥
श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे भरतवर्षे भरतखंडे जंबुद्वीपे कलियुगे कलिप्रथमचरणे अष्टाविंशति तमेयुगे बौध्दावतारे दंडकारण्यदेशे गोदावर्या: दक्षिणेतीरे शालिवाहनशके अस्मिन्वर्तमाने संवत्सरे अयने ऋतौ मासे पक्षै तिथौ वासरे दिवसनक्षत्रे स्थिते वर्तमाने चंद्रे..स्थिते श्रीसूर्ये..स्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सस्तु शुभनामयोगे शुभकरणे एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मन: श्रुतुस्मृतिपुराणोक्त-फलप्राप्त्यर्थं मम सपरिवारस्य सकलारिष्टोपशान्तये क्षेमायु: सिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं निधनशान्तिं करिष्ये (उदक सोडावे.)
तदंगत्वेन गणेशपूजनं स्वस्तिवाचनं कलशे मृत्युंजय पूजनंच करिष्ये (उदक सोडावे. गणपती पूजन व स्वस्तिवाचन करावे. पुण्याहवाचन, ब्रह्मकर्मामध्ये पाहावे. जागेअभावी येथी दिले नाही. नंतर जमिनीवर भात घालावे व त्यावर कलश मांडावा. जमिनीला उताणे हात लावावेत)
ॐ मही ध्यौ: पृथिवी चन इमं यज्ञं मिमिक्षतां । पिपृतां नो भरीमभि: ॥
(भाताला हात लावावे) ॐ ओषध य: सं वदंते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥ (कलश ठेवावा)
ॐ आकलशेषु धावति पवित्रे परिषिच्यते । उक्थैर्यज्ञेषु वर्धते ॥ (कलशात पाणी घालावे)
ॐ इमं गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचतापरुष्ण्या ।
असिक्न्या मरुव्दृधे वितस्तयार्जी कीये शृणुह्या सुषोमया ॥ (गंध लावावे.)
ॐ गंधद्वारां दुराधर्षां नित्यपुष्ठां करीषिणी । ईश्वरी सर्वभूतानां तामिहोप ह्वये श्रियं ॥
(दूर्वा घालाव्यात.)
ॐ कांडात्कांटात्प्ररोहं ती परुष: परुष: परि । एवानो दूर्वेप्रतनु सहस्त्रेण शतेन च ॥
(आंब्याचा टाळा घालावा.)
ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासत यत्सनवथ पूरुषं ॥
(सुपारी घालावी)
या: फलिनीर्याऽअफला अपुष्पा याश्च पुष्पिणी: । बृहस्पतिप्रसूतास्तानों मुंचंत्वंहस: ॥
(पैसे घालावेत.)
स हि रत्नानि दाशुषे सुवाति सविता भग: । तं भागं चित्रमीमहे ॥
ॐ हिरण्यरुप: सहिरण्यसंदृगपात्रपात्सेदु हिरण्यवर्ण: ।
हिरण्ययात्परि योनृर्निषध्या हिरण्यदा ददत्यन्नमस्मै ॥ (अक्षता घालाव्यात.)
युवा सुवासा: परिवीत आगात्स उ श्रेयान्भवति जायमान: ।
तं धीरास: कवय उन्नयंति स्वाध्यो३मनसा देवयंतं: ॥
(कलशावर तांदूळ घालून पूर्णपात्र ठेवावे.)
ॐ पूर्णादूर्विपरापत सुपूर्णा पुनरापत । वस्नेव वि क्रीणावहा इष मूर्ज शतक्रतो ॥
(ताम्हनात दोन सुपार्‍या मांडाव्यात. त्यातील दक्षिणेकडील सुपारीवर, अक्षता घालाव्यात.)
तत्वायामिशुन:शेपोवरुणस्त्रिष्टुप् । कलशे वरुणावाहने विनियोग: ।
ॐ तत्वा यामि ब्रह्मणा वंदमानस्तदाशास्ते यजमानो हविर्भि: ।
अहेळ मानो वरुणेह बोध्युरुषंस मा न आयु: प्रमो षी: ॥
एतस्मिन् कलशे वरुणं साड्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि ॥
ॐ भूर्भव:स्व: वरुणाय नम: विलेपनार्थे चंदनं समर्पयामि ।
वरुणाय नम: अलंकारार्थे अक्षतान् समर्पयामि ।
वरुणाय नम: पूर्जार्थे पुष्पाणि समर्पयामि । वरुणाय नम: धूपं समर्पयामि ।
वरुणाय नम: देपं समर्पयामि । वरुणाय नम: नैवेद्यं समर्पयामि ।
अमृतोपस्तरणमसि ॐ प्राणायस्वाहा ॐ अपानायस्वाहा ॐ व्यानायस्वाहा ॐ उदानायस्वाहा ॐ समानायस्वाहा ॐ ब्रह्मणेस्वाहा नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि (पुन:प्राणाय०) उत्तरापोशनं समर्पयामि । हस्त मुखप्रक्षालनं समर्पयामि । नैवेद्यान्ते आचमनीयं समर्पयामि । वरुणाय नम: मुखवासार्थे पूगीफल तांबूलं समर्पयामि । सुवर्णपुष्पार्थे दक्षिणां समर्पयामि । वरुणाय नम: मंत्रपुष्पं समर्पयामि । अनेन पूजनेन तेन श्रीवरुण: प्रीयतां (उदक सोडावे व कलशाला हात लावून धरावेत.)
कलशस्य मुखे विष्णु: कंठे रुद्र: समाश्रित: । मूले तत्रस्थितो ब्रह्मामध्ये मातृगणा: स्मृता: ॥
कुक्षौतु सागरा: सर्वे सप्तद्वीपा वसुंधरा । ऋग्वेदोऽथ यजुर्वेद: सामवेदो ह्यथर्वण: ॥
अंगैश्च सहिता: सर्वे कलश तु समाश्रिता: । अत्र गायत्री सावित्री शान्ति: पुष्टिकरीतथा ॥
आयान्तु मम शान्त्यर्थं दुरितक्षयकारका: । सर्वे समुद्रा: सरितस्तीर्थानि जलदा नदा: ॥
आयान्तु मम शान्त्यर्थं दुरितक्षयकारका: (कलशाला गंध, अक्षत, फूल लावावे.)
त्र्यंबकंमैत्रावरुणिर्वसिष्ठोरुद्रोनुष्टप् । मृत्युंजयआवाहने विनियोग: ॥
ॐ त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनं । उर्वारुकमिव बंधनान्मृत्योर्मुक्षीयमामृतात् ॥
एतस्मिनकलशे पूगीफल प्रतिमायां मृत्युंजयं साड्ग सपरिवारं सायुधं सशक्तिकं आवाहयामि ॥
(दुसर्‍या सुपारीवर अक्षता घालाव्यात)
मृत्युंजयाय नम: ध्यानं चिंतयामि मृत्यंजयाय नम: आसनार्थे अक्षतान् समर्पयामि मृत्यंजयाय नम: पाध्यं समर्पयामि मृत्युंजयाय नम: अर्घ्यं समर्पयामि मृत्यंजयाय नम: आचमनीयं समर्पयामि मृत्युंजयाय नम: आचमनीयं समर्पयामि मृत्यंजयाय नम: स्नानं समर्पयामि स्नानान्तरेण आचमनीयं समर्पयामि मृत्युंजयाय नम: वस्त्रार्थे अक्षतान समर्पयामि मृत्युंजयाय नम: उपवस्त्रार्थे अक्षतान् समर्पयामि मृत्युंजयाय नम: विलेपनार्थे चंदनं समर्पयामि मृत्यंजयाय नम: अलंकारार्थे अक्षतान् समर्पयामि मृत्युंजयाय नम: पूजार्थे पुष्पाणि समर्पयामि मृत्युंजयाय नम: धूपं समर्पयामि मृत्यंजयाय नम: दीपं समर्पयामि मृत्यंजयाय नम: नैवेद्य समर्पयामि अमृतोपस्तरणमसि ॐ प्राणायस्वाहा ॐ अपानायस्वाहा ॐ व्यानायस्वाहा ॐ उदानायस्वाहा ॐ समानायस्वाहा ॐ ब्रह्मणेस्वाहा नैवेद्यामध्ये प्राशनार्थे पानीयं समर्पयामि (पुन: प्राणाय०) उत्तरापोशनं समर्पयामि हस्तमुखप्रक्षालनं समर्पयामि नैवेध्यान्ते आचमनीयं समर्पयामि करोद्वर्तनार्थंचंदनं समर्पयामि मृत्युंजयाय नम: मुखवासार्थे पूगीफलतांबूलं समर्पयामि मृत्युंजयाय नम: सुवर्णपुष्पार्थे दक्षिणां समर्पयामि मृत्यंजयाय नम: प्रदक्षिणार्थे नमस्कारं समर्पयामि मृत्युंजयाय नम: नमस्कारं समर्पयामि मृत्यंजयाय नम: मंत्रपुष्पं समर्पयामि । अनेन पूजनेन तेन श्रीमृत्युंजय प्रीयतां नमम । ॐ तत्सत् ब्रह्मार्पणमस्तु ॥
(नंतर पुढील सूक्ते म्हणावीत. ब्रह्मकर्मात आहेत. आनोभद्रा० वर्ग १, स्वस्तिनो० वर्ग २, शंन इंद्राग्नी० वर्ग ३, शंवतीपार० वर्ग १, आशु: शिशानो० वर्ग ३, मुंचामित्वा० वर्ग १, त्यमूषवाजिनं० वर्ग १, महित्रीणा० वर्ग १, ईळेध्यावापृथिवी० वर्ग ५, निवर्तध्वंमानुगा० वर्ग १, याप्रमाणे मंत्र म्हणावेत.) भद्रंनो अपिवातयमन: ॥
शान्ता पृथिवी शिवमंतरिक्षं ध्यौर्नो देव्यभयं नो अस्तु । शिवा दिश: प्रदिश उद्दिशो न आपो विध्युत: परि पान्तु सर्वत: शान्ति: शान्ति: ॥ तवगृहे सर्वारिष्टशान्तिरस्तु ॥ तथास्तु ॥
(स्थापन केलेल्या कलशातील उदकाने ‘समुद्रज्येष्ठ०’ मंत्रांनी यजमानावर अभिषेक करावा. मंत्र पुण्याहवाचनाचे शेवटी ब्रह्मकर्मात आहेत. कलशातील उदक घरात शिंपडावे. नवीन वस्त्र धारण करावे.)
अशुभनिवृत्या चंदनादि भोग धारणाधिकारार्थं चंदनपुष्पफलतांबू गुडदानानि करिष्ये (उदक सोडावे. असतील त्याप्रमाणे दाने करावीत. नंतर सर्व देवांना विडे ठेवून नमस्कार करावा.) श्रीकुलस्वामी कुलदेवताभ्यो नम: श्रीमहाविष्णु प्रमुखपंचायतनदेवताभ्यो नम: ।
एतत् पूगीफलतांबूलं समर्पयामि पूगीफलतांबूलफलप्रदानेन तेन श्रीकुलस्वामी कुलदेवता श्रीमहाविष्णुप्रमुखपंचायतनदेवता: प्रीयंतां (आणखी जे देव असतील त्यांना वरीलप्रमाणे विडे ठेवावेत.) अद्यपूर्वोच्चरितवर्तमान एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मन: श्रुतिस्मृतिपुराणोक्त फलप्राप्त्यर्थं तत् उपद्रेष्टे आचार्याय पूजनपूर्वकं यथाशक्ति दक्षिणाप्रदानं करिष्ये (उदक सोडावे.)
तथाच शान्तिसूक्त जप कर्तृभ्यो ब्राह्मणेभ्य: यथाशक्ति दक्षिणाप्रदानं करिष्ये (आचार्यांची पूजा करुन दक्षिणा द्यावी व इतर सूक्ते म्हणणार्‍या ब्राह्मणांना दक्षिणा द्यावी.)

N/A

References : N/A
Last Updated : January 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP