अंत्येष्टिसंस्कार - संकल्प

हिंदू धर्मामध्ये जन्मापासून अंतापर्यंत, सोळा संस्कार सांगितले आहेत; त्यांतील हा शेवटचा संस्कार.

केशवाय नम: नारायणाय नम: माधवाय नम: गोविंदाय नम: विष्णवे नम: मधुसूदनाय नम: त्रिविक्रमाय नम: वामनाय नम: श्रीधराय नम: हृषीकेशाय नम: पद्मनाभाय नम: दामोदराय नम: संकर्षणाय नम: वासुदेवाय नम: प्रध्युम्नाय नम: अनिरुध्दाय नम: पुरुषोत्तमाय नम: अधोक्षजाय नम: नारसिंहाय नम: अच्युताय नम: जनार्दनाय नम: उपेंद्राय नम: हरये नम: श्रीकृष्णाय नम: प्रणवस्य परब्रह्मऋषि: परमात्मादेवता दैवीगायत्रीच्छंद: प्राणायामे विनियोग: ॐ भू: ॐ भुव: ॐ स्व: ॐ मह: ॐ जन: ॐ तप: ॐ सत्यं ॐ भुर्भुव: स्व: तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो योन: प्रचोदयात ॥ आपोज्योतीरसोमृतम् ब्रह्मभूर्भुव: स्वरोम् ॥
विष्णवे नम: विष्णवे नम: विष्णोर्विष्णु: श्रीमत्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यब्रह्णो द्वितीयेपरार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे भरतवर्षे भरतखंडे जंबुद्वीपे कलियुगे कलिप्रथमचरणे अष्टाविंशतितमे युगे बौध्दावतारे दंडकारण्ये देशे गोदावर्या: दक्षिणे तीरे शालिवाहन शके अस्मिन्वर्तमाने ......... नाम संवत्सरे ........... अयने ........ऋतौ.............मासे ............ पक्षे .......तिथौ ..........वासरे ..........स्थिते वर्तमाने ......चंद्रे ........ स्थिते श्रीसूर्ये ........... स्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानास्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मन: श्रुतिस्मृति पुराणोक्त फलप्राप्त्यर्थं ...... गोत्रस्य ....... प्रेतस्य जन्मप्रभृति अद्ययावत् ज्ञानाज्ञान कामाकाम सकृदसकृत् कृत कायिक वाचिक मानसिक सांसर्गिक स्पृष्टास्पृष्ट भुक्ताभुक्त पीतापीत सकलपातक अतिपातक उपपातक लघुपातक संकरीकरण मलिनीकरण अपात्रीकरण जातिभ्रंशकर प्रकीर्णक पातकानां मध्ये संभावित पापानां निरासार्थं सार्धाब्द कृच्छ् प्रायश्चित्तं तत्प्रत्याम्नाय गोनिष्क्रयीभूत यथाशक्ति द्रव्यदानेन सूतकान्ते अहमाचरिष्ये (उदक सोडावे.)
(रात्रिमृतौदिवादाहे) ....... गोत्रस्य ............. प्रेतस्य रात्रौ संस्काराकरण जनित प्रत्यवाय परिहारपूर्वकं दाहाद्यधिकार सिध्यर्थं कृच्छत्रयप्रायश्चित्तं प्रतिकृच्छ्रं तत्प्रत्याम्नाय गोनिष्क्रयीभूत यथाशक्ति द्रव्यदानेन सूतकान्ते अहमाचरिष्ये (उदक सोडावे.)
तथा आत्मशुध्दिव्दारा पित्रादे: और्ध्वदेहिकाधिकारसिध्दये त्रिकृच्छ्रात्मकं प्रायश्चित्तं प्रतिकृच्छ्रं तत्प्रत्याम्नाय गोनिष्क्रयीभूत यथाशक्ति द्रव्यदानेन सूतकान्ते अहमाचरिष्ये (उदक सोडावे.)
तथा पित्रादे: अंत्यकर्माधिकारार्थं वपनं करिष्ये (उदक सोडाव व क्षौर करावे. त्याचा मंत्र-) यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्चित्य तिष्ठंति तस्मात्केशान्वपाम्यहं (क्षौर केल्यानंतर स्नान करावे.)

N/A

References : N/A
Last Updated : January 17, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP