मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
गौरगोविन्दर्चनस्मरणपद्धति

गौरगोविन्दर्चनस्मरणपद्धति

गौरगोविन्दर्चनस्मरणपद्धति

ध्यानचन्द्र गोस्वामी गौरगोविन्दर्चनस्मरणपद्धति
श्रीपाद ध्यानचन्द्र गोस्वामी
साधको ब्राह्ममुहूर्ते चोत्थाय निजेष्टनामानि स्मरेत्कीर्तयेद्वा
स जयति विशुद्धविक्रमः
कनकाभः कमलायतेक्षणः ।
वरजानुलम्बिसद्भुजो
बहुधा भक्तिरसाभिनर्तकः ॥१॥

श्रीरामेति जनार्दनेति जगतां नाथेति नारायणे*
त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुर्
मुह्यन्तं गलद्अश्रुनेत्रं अवशं मां नाथ नित्यं कुरु ॥२॥

श्रीकान्त कृष्ण करुणामय कञ्जनाभ
कैवल्यवल्लभ मुकुन्द मुरान्तकेति ।
नामावलीं विमलमौक्तिकहारलक्ष्मी
लावण्यवञ्चनकरीं करवाणि कण्ठे ॥३॥

कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो
मत्स्य कच्छप नरसिंह वराह राघव पाहि मां ।
देवदानवनारदादि मुनीन्द्रवन्द्य दयानिधे
देवकीसुत देहि मे तव पादभक्तिं अचञ्चलां ॥४॥

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥५॥

श्रीनारायण पुण्डरीकनयन श्रीराम सीतापते
गोविन्दाच्युत नन्दनन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृहरे देवेन्द्रचूडामणे
संसारार्णवकर्णधारक हरे श्रीकृष्ण तुभ्यं नमः ॥६॥

भाण्डीरेण शिखण्डमण्डन वर श्रीखण्डलिप्ताङ्ग हे
वृन्दारण्यपुरन्दर स्फुरद्अमन्देन्दीवर श्यामल ।
कालिन्दीप्रिय नन्दनन्दन परानन्दारविन्देक्षण
श्रीगोविन्द मुकुन्द सुन्दरतनो मां दीनं आनन्दय ॥७॥

समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥८॥

ततो बहिर्गत्वा मैत्रकृत्यादिविधिं कुर्यात्, दन्तधावनादिं आचरेत्, शुद्धऽसने पूर्वाभिमुखी उपविश्य निश्चलमनाः
स्मरेत्श्रीमद्गौरचन्द्रं स्वर्धुन्या दक्षिणे तटे ।
चिन्तामणिचित्तधाम्नि श्रीनवद्वीपनामके ॥९॥

स्वर्धुन्यां चारुतीरे स्फुरितं अतिबृहत्कुर्मपृष्ठाभगात्रं
रम्यारामावृतं सन्मणिकनकमहासद्मषण्डैः परीतं ।
नित्यं प्रत्यालयोद्यत्प्रणयभरलसत्कृष्णसंकीर्तनाट्यं
श्रीवृन्दाटव्यभिन्नं त्रिजगदनुपमं श्रीनवद्वीपं ईडे ॥१०॥

फुल्लच्छ्रीमद्द्रुमवल्लीतल्लजलसत्तीरा तरङ्गावली
रम्या मन्दमरुम्मरालजलजश्रेणिषु भृङ्गास्पदं ।
सद्रत्नाचितदिव्यतीर्थनिवहा श्रीगौरपादाम्बुज
धूलिधूसरिताङ्गभावनिचिता गङ्गास्ति सम्पावनी ॥११॥

तस्यास्तीरसुरम्यहेमसुरसामध्ये लसच्छ्रीनव
द्वीपो भाति सुमङ्गलो मधुरिपोरानन्दवन्यो महान् ।
नानापुष्पफलाढ्यवृक्षलतिकारम्यो महत्सेवितो
नानावर्णविहङ्गमालिनिनदैर्हृत्कर्णहारी हि यः ॥१२॥

काण्डं मारकतं प्रभूतविटपीशाखा सुवर्णात्मिका
पत्रालिः कुरुविन्दकोमलमयी प्रावालिकाः कोरकाः ।
पुष्पाणां निकरः सुहीरकमयो वैदूर्यकीया फल
श्रेणी यस्य स कोऽपि शाखिनिकरो यत्रातिमात्रोज्ज्वलः ॥१३॥

तन्मध्ये द्विजभव्यलोकनिकरागारालिरम्याङ्गनम्
आरामोपवनालिविलसद्वेदीविहारास्पदं ।
सद्भक्तिप्रभया विराजितमहाभक्तालिनित्योत्सवं
प्रत्यागारं अघारिमूर्तिसुमहद्भातीह यत्पत्तनं ॥१४॥

एवंभूते श्रीनवद्वीपमध्ये मनसि निवासं कृत्वा तत्र श्रीगुरुदेवस्य शय्योत्थानमुखप्रक्षालनदन्तधावनादिक्रमेण यथायोग्यं सेवां कुर्यात्सेवानन्तरं ध्यायेत्यथा यामले
तत्र श्रीगुरुध्यानम्
कृपामरन्दान्वितपादपङ्कजं
श्वेताम्बरं गौररुचिं सनातनं ।
शन्दं सुमाल्याभरणं गुणालयं
स्मरामि सद्भक्तं अहं गुरुं हरिं ॥१५॥

श्रीगुरुपरमगुरुपरात्परगुरुपरमेष्ठिगुरूणां अनुगामित्वेन श्रीमन्महाप्रभोर्मन्दिरं गच्छेथ् ।
तत्र तद्आज्ञया श्रीनवद्वीपचन्द्रस्य शय्योत्थानं सुवासितजलेन श्रीमुखप्रक्षालनादिक्रमेण सेवां कुर्याथ् ।
तत्र श्रीमन्महाप्रभोर्ध्यानं यथा ऊर्द्ध्वाम्नाये
द्विभुजं स्वर्णरुचिरं वराभयकरं तथा ।
प्रेमालिङ्गनसम्बद्धं गृणन्तं हरिनामकं ॥१६॥

अनन्तरं श्रीवृन्दावनं ध्यायेत्
वृन्दावनं दिव्यलतापरीतं
लताश्च पुष्पस्फुरिताग्रभाजः ।
पुष्पाण्यपि स्फीतमधुव्रतानि
मधुव्रताश्श्रुतिहारिगीताः ॥१७॥

मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते ।
कल्पवृक्षनिकुञ्जे तु दिव्यरत्नमये गृहे ॥१८॥

तत्र सिद्धदेहेन श्रीराधाकृष्णयोर्निशान्तलीलां स्मरेद्यथा
निशावसाने श्रीराधाकृष्णौ श्रीवृन्दानियुक्तरसमयपरमविदग्धशुकशारिवृन्दपद्यपठनजनितप्रबोधावपि गाढोपगूहनसुखभङ्गादसहिष्णुतया क्षणं अवकाश्यमानजागरौ तत्तत्पद्यप्रपठितनिशावसानसातङ्कौ पुष्पमयानन्दतल्पोत्थितौ स्वस्वकुञ्जात्तत्कालागतश्रीमल्ललिताविशाखादिप्रियसखीवृन्दसनर्मवाग्विलासेन सान्तरानन्दौ कक्खट्य्उदितजटिलाश्रवणात्सशङ्कौ सङ्गत्यागभयम्
असहमानौ तौ भीत्योत्कण्ठाकुलौ स्वस्वगृहं गच्छतः ।
एवं क्रमेण श्रीगौरचन्द्रस्य श्रीराधाकृष्णयोर्लीलां स्मरेथ् ।
निशान्तलीलास्मरणानन्तरं गुर्व्आदीन्दण्डवत्प्रणमेत्यथा
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥१९॥

इति मन्त्रं पठित्वा श्रीगुरुं दण्डवत्प्रशम्य एवं परमगुरुपरात्परगुरुपरमेष्ठिगुरुगोस्वामिचरणान्क्रमेण दण्डवत्प्रणमेथ् ।
ततः श्रीगौरचन्द्रं प्रणमेत्
विश्वम्भराय गौराय चैतन्याय महात्मने ।
शचीपुत्राय मित्राय लक्ष्मीशाय नमो नमः ॥२०॥

नित्यानन्दं अहं वन्दे कर्णे लम्बितमौक्तिकं ।
चैतन्याग्रजरूपेण पवित्रीकृतभूतलं ॥२१॥

निस्तारिताशेषजनं दयालुं
प्रेमामृताब्धौ परिमग्नचित्तं ।
चैतन्यचन्द्रादृतं अर्चितं तम्
अद्वैतचन्द्रं शिरसा नमामि ॥२२॥

गदाधर नमस्तुभ्यं यस्य गौराङ्गो जीवनं ।
नमस्ते श्रीश्रीनिवासपण्डित प्रेमविग्रह ॥२३॥

एवं क्रमेण गौरभक्तगणान्दण्डवत्प्रणमेथ् ।
श्रीनवद्वीपधाम्ने नमः ।
श्रीगङ्गायै नमः ।
श्रीसङ्कीर्तनाय नमः ।
श्रीगौडमण्डलाय नमः ।
कन्दर्पकोटिरम्याय स्फुरद्इन्दीवरत्विषे ।
जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे ॥२४॥

तप्तकाञ्चनगौराङ्गि राधे वृन्दावनेश्वरि ।
वृषभानुसुते देवि प्रणमामि हरिप्रिये ॥२५॥

श्रीराधिकाप्राणसमां कनीयसीं
विशाखिकाशिक्षितसौख्यसौष्ठवां ।
लीलामृतेनोच्छलिताङ्गमाधुरीं
अनङ्गपुर्वां प्रणमामि मञ्जरीं ॥२६॥

ललितादिपरमप्रेष्ठसखीवृन्देभ्यो नमः ।
कुसुमिकादिसखीवृन्देभ्यो नमः ।
कस्तूर्यादिनित्यसखीवृन्देभ्यो नमः ।
शशिमुख्यादिप्राणसखीवृन्देभ्यो नमः ।
कुरङ्गाक्ष्यादिप्रियसखीवृन्देभ्यो नमः ।
श्रीरूपादिमञ्जरीभ्यो नमः ।
श्रीदामादिसखिवृन्देभ्यो नमः ।
सर्वगोपगोपीभ्यो नमः ।
व्रजवासिभ्यो नमः ।
श्रीवृन्दाविपिनेभ्यो नमः ।
श्रीरासमण्डलाय नमः ।
श्रीयमुनायै नमः ।
श्रीराधाकुण्डश्यामकुण्डाभ्यां नमः ।
श्रीगोवर्धनाय नमः ।
श्रीद्वादशविपिनेभ्यो नमः ।
श्रीव्रजमण्डलाय नमः ।
श्रीमथुरामण्डलाय नमः ।
सर्वावतारेभ्यो नमः ।
अनन्तकोटिवैष्णवेभ्यो नमः ।
वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥२७॥

अथ स्नानं आचरेत्यथानद्यादौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद्यथा
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धो कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥२८॥

महापापभङ्गे दयालो नु गङ्गे
महेशोत्तमाङ्गे लसच्चित्तरङ्गे ।
द्रवब्रह्मधामाच्युताङ्घ्र्यब्जजे मा
पुनीहीनकन्ये प्रवाहोर्मिधन्ये ॥२९॥

विष्णोर्नाभ्य्अम्बुमध्याद्वरकमलं अभूत्तस्य नालीसुमेरोर्
मध्ये निःस्यन्दमाना त्वं असि भगवति ब्रह्मलोकात्प्रसूता ।
खाद्भ्रष्टा रुद्रमूर्ध्नि प्रणिपतितजला गां गतासीति गङ्गा
कस्त्वां यो नाभिवन्देन्मधुमथनहरब्रह्मसम्पर्कपूतां ॥३०॥

गङ्गा गङ्गेति यो ब्रूयाथ्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥३१॥

चिदानन्दभानोः सदा नन्दसूनोः
परप्रेमपात्री द्रवब्रह्मगात्री ।
अघानां लवित्री जगत्क्षेमधात्री
पवित्रीक्रियान्नो वपुर्मित्रपुत्री ॥३२॥

राधिकासमसौभाग्य सर्वतीर्थप्रवन्दित ।
प्रसीद राधिकाकुण्ड स्नामि ते सलिले शुभे ॥३३॥

ततः शुक्लवस्त्रे परिधाय श्रीहरिमन्दिरधारणं कृत्वा श्रीहरिनामाक्षरं अङ्कयेद्गात्रे
ललाटे केशवं ध्यायेन् नारायणं अथोदरे ।
वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके ॥३४॥

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनं ।
त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥३५॥

श्रीधरं वामबाहौ तु हृषीकेशं च कन्धरे ।
पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेथ् ।
तत्प्रक्षालनतोयं तु वासुदेवेति मूर्धनि ॥३६॥

पूर्ववत्स्थिरासने स्थिरचित्तः तत्रादौ श्रीनवद्वीपमध्ये श्रीरत्नमन्दिरे रत्नसिंहासनोपरि भक्तवृन्दपरिसेवितं श्रीश्रीकृष्णचैतन्यदेवं गुर्वादिक्रमेण ध्यात्वा पूजयेथ् ।
तत्रादौ श्रीजगन्नाथमिश्रस्य मन्दिरं ध्यायेथ् ।
यथा चैतन्यार्चनचन्द्रिकायाम्
श्रीजगन्नाथमिश्रस्य मन्दिराङ्गनं उत्तमैः ।
नानारत्नमणियुक्तैर्विचित्रमन्दिरपुरं ॥३७॥

तन्मध्ये रविकान्तिनिन्दिकनकप्राकारसतोरशं
श्रीनारायणगेहं अग्रविलसत्संकीर्तनप्राङ्गणं ।
लक्ष्म्य्अन्तःपुरपाकभोगशयनश्रीचन्द्रशालं पुरं
यद्गौराङ्गहरेर्विभाति सुखदं स्वानन्दसंवृहितं ॥३८॥

तन्मध्ये नवचूडरत्नकलसं व्रजेन्द्ररत्नान्तरा*
मुक्तादामविचित्रहेमपटलं सद्भक्तिरत्नाचितं ।
वेदद्वारसद्अष्टमृष्टमणिरुट्शोभाकवाटान्वितं
सच्चन्द्रातपपद्मरागविधुरत्नालम्बियन्मन्दिरं ॥३९॥

तन्मध्ये मणिचित्रहेमरचिते मन्त्रार्णयन्त्रान्विते
षट्कोणान्तरकर्णिकारशिखरश्रीकेशरैः सन्निभे ।
कूर्माकारमहिष्ठयोगमहसि श्रीयोगपीठाम्बुजे
राकेशावलिसूर्यलक्षविमले यद्भाति सिंहासनं ॥४०॥

पार्श्वाधःपद्मपटिघटितहरिमणिस्तम्भवैदूर्यपृष्ठं
चित्रछादावलम्बिप्रवरमणिमहामौक्तिकं कान्तिजालं ।
तूलान्तश्चीनचेलासनम्उडुपमृदुप्रान्तपृष्ठोपधानं
स्वर्णान्तश्चित्रमन्त्रं वसुहरिचरणध्यानगम्याष्टकोशं ॥४१॥

तन्मध्ये श्रीगौरचन्द्रं वामे श्रीलगदाधरं ।
तद्दक्षिणेऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेथ् ॥४२॥

तद्दक्षिणे श्रीनिवासं स्मरेत्श्रीपण्डितोत्तमं ।
स्मरेत्श्रीभक्तवृन्दं च चतुर्दिक्षु सुवेष्टितं ॥४३॥

श्रीमद्गौरभक्तवृन्दे स्वीयस्वीयगणान्विते ।
रूपस्वरूपप्रमुखे स्वगणस्थान्गुरून्स्मरेथ् ॥४४॥

तत्रादौ श्रीगुरुस्मरणं यथा सनत्कुमारसंहितायाम्
शशाङ्कायुतसंकाशं वराभयलसत्करं ।
शुक्लाम्बरधरं दिव्यशुक्लमाल्यानुलेपनं ॥४५॥

प्रसन्नवदनं शान्तं भजनानन्दनिर्वृतं ।
दिव्यरूपधरं ध्यायेद्वरदं कमलेक्षणं ॥४६॥

रूपपूर्वगुरुगणान्उगतं सेवनोत्सुकं ।
एवं रूपं गुरुं ध्यायेन्मनसा साधकः शुचिः ॥४७॥

तत्समीपे सेवोत्सुकं आत्मानं भावयेद्यथा
दिव्यश्रीहरिमन्दिराढ्यतिलकं कण्ठं सुमालान्वितं
वक्षः श्रीहरिनामवर्णसुभगं श्रीखण्डलिप्तं पुनः ।
शुद्धं शुभ्रनवाम्बरं विमलतां नित्यं वहन्तीं तनुं
ध्यायेच्छ्रीगुरुपादपद्मनिकटे सेवोत्सुकां चात्मनः ॥४८॥

श्रीमन्मौक्तिकदामबद्धचिकुरं सुस्मेरचन्द्राननं
श्रीखण्डागुरुचारुचित्रवसनं स्रग्दिव्यभूषाञ्चितं ।
नृत्यावेशरसानुमोदमधुरं कन्दर्पवेशोज्ज्वलं
चैतन्यं कनकद्युतिं निजजनैः संसेव्य्मानं भजे ॥४९॥

कञ्जारेन्द्रविनिन्दिसुन्दरगतिं श्रीपादं इन्दीवर
श्रेणीश्यामसद्अम्बरं तनुरुचा सान्ध्येन्दुसंमर्दकं ।
प्रेमोद्घूर्णसुकञ्जखञ्जनमदाजिन्नेत्रहास्याननं
नित्यानन्दं अहं स्मरामि सततं भूषोज्ज्वलाङ्गश्रियं ॥५०॥

सद्भक्तालिनिषेविताङ्घ्रिकमलं कुन्देन्दुशुक्लाम्बरं
शुद्धस्वर्णरुचिं सुबाहुयुगलं स्मेराननं सुन्दरं ।
श्रीचैतन्यदृशं वराभयकरं प्रेमाङ्गभूषाञ्चित*
मद्वैतं सततं स्मरामि परमानन्दैककन्दं प्रभुं ॥५१॥

कारुण्यैकमरन्दपद्मचरणं चैतन्यचन्द्रद्युतिं
ताम्बूलार्पणभङ्गिदक्षिणकरं श्वेताम्बरं सद्वरं ।
प्रेमानन्दतनुं सुधास्मितमुखं श्रीगौरचन्द्रेक्षणं
ध्यायेच्छ्रीलगदाधरं द्विजवरं माधुर्यभूषोज्ज्वलं ॥५२॥

श्रिचैतन्यपदारविन्दमधुपाः सत्प्रेमभूषोज्ज्वलाः
शुद्धस्वर्णरुचो दृग्अम्बुपुलकस्वेदैः सद्अङ्गश्रियः ।
सेवोपायनपाणयः स्मितमुखाः शुक्लाम्बराः सद्वराः
श्रीवासादिमहाशयान्सुखमयान्ध्यायेम तान्पार्षदान् ॥५३॥

इति स्मरणानन्तरं श्रीगुरोराज्ञया श्रीमन्महाप्रभुं षोडशोपचारादिभिः तन्मूलमन्त्रेणैव पूजयेथ् ।
श्रीमन्महाप्रभुमन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्रीव्यासं प्रति श्रीनारदवाक्यं  
अहो गूढतमः प्रश्नो भवता परिकीर्तितः ।
मन्त्रं वक्ष्यामि ते ब्रह्मन्महापुण्यप्रदं शुभं ॥५४॥

क्लीं गौराय नम इति सर्वलोकेषु पूजितः ।
मायारमानङ्गबीजैः वाग्बीजेन च पूजितः ।
षडक्षरः कीर्तितोऽयं मन्त्रराजः सुरद्रुमः ॥५५॥

मन्त्रो यथाक्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः ।
एतत्पाद्यम्, एतदर्घ्यम्, एतदाचमनीयम्, एष गन्धः, एतत्पुष्पम्, एष धूपः, एष दीपः, एतन्नैवेद्यम्, एतत्पानीयजलम्, इदं आचमनीयम्, एतत्ताम्बूलम्, एतद्गन्धमाल्यम्, एष पुष्पाञ्जलिरित्यादि ।
एवं श्रीनित्यानन्दप्रभुं पूजयेत्, श्रीमन्नित्यानन्दप्रभोर्मन्त्रोद्धारो यथा (ब्रह्माण्डपुराणे धरणीशेषसम्वादे)
इति नामाष्टशतकं मन्त्रं निवेदितं शृणु ।
मया त्वयि पुरा प्रोक्तं कामबीजेति संज्ञकं ॥५६॥

वह्निबीजेन पूतान्ते चादौ देव नमस्तथा ।
जाह्नवीपदं तत्रैव वल्लभाय ततः परं ।
इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ॥५७॥

मन्त्रो यथाक्लिं देवजाह्नवीवल्लभाय स्वाहा ।
इति मन्त्रेणैव पूजयेथ् ।
एवं श्रीअद्वैतप्रभुं पूजयेथ् ।
अथ श्रीअद्वैतप्रभोर्मन्त्रोद्धारो यथा पाद्मे
अहो गूढतमः प्रश्नो नारद मुनिसत्तम ।
न प्रकाश्यस्त्वया ह्येतद्गुह्याद्गुह्यतरं महथ् ॥५८॥

कामबीजसमायुक्ता अद्वैतवह्निनायिका ।
ङेऽन्ता वै ऋषिवर्णोऽयं मन्त्रः सर्वातिदुर्लभः ॥५९॥

मन्त्रो यथाक्लीं अद्वैताय स्वाहा ।
तद्अनन्तरं श्रीमन्महाप्रभोः शेषनिर्माल्येन श्रीगदाधरपण्डितं पूजयेत्तन्मन्त्रेणैव, श्रीगदाधरपण्डितमन्त्रो यथाश्रीं गदाधराय स्वाहा ।
अथ तथैव श्रीश्रीवासादिभक्तान्गुरुवर्गादीन्महाप्रभुनिर्माल्यप्रसादेन पूजयेत्, स्वस्वनामचतुर्थ्यन्तेन श्रीगुरुदेवं तु तन्मूलमन्त्रेणैव पूजयेथ् ।
श्रीगुरुमन्त्रोद्धरो यथा बृहद्ब्रह्माण्डपुराणे सूतशौनकसम्वादे
श्रीं गुं इत्येव भगवद्गुरवे वह्निवल्लभा ।
दशार्णमन्त्रराजश्च सर्वकार्येषु रक्षिता ॥६०॥

मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा ।
ततोऽवशेषनिर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपादपद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्याथ् ।
तद्अन्तरं चामरव्यजनादिकं कृत्वा श्रीगुरुपार्श्वे तिष्ठन्ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिःपूजयेथ् ।
बहिःपूजां कृत्वानन्तरं स्वस्वगायत्रीमन्त्रान्जपेत्क्रमात्
तत्रादौ श्रीगुरुगायत्री यथा पाद्मेश्रीं गुरुदेवाय विद्महे गौरप्रियाय धीमहि तन्नो गुरुः प्रचोदयाथ् ।
प्रथमं मन्त्रगुरोः पूजा पश्चाच्चैव ममार्चनं ।
कुर्वन्सिद्धिं अवाप्नोति ह्यन्यथा निष्फलं भवेथ् ॥६१॥

ध्यानादौ श्रीगुरोर्मूर्तिं पूजादौ च गुरोः पूजां ।
जपादौ च गुरोर्मन्त्रं ह्यन्यथा निष्फलं भवेथ् ॥६२॥

ततो जपलक्षणं यथा  
न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेथ् ।
मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनं ॥६३॥

मनोमध्ये स्थितो मन्त्रो मन्त्रमध्ये स्थितं मनः ।
मनोमन्त्रं समायुक्तं एतद्धि जपलक्षणं ॥६४॥

अथ जपाङ्गुल्यादिनियमः
तत्राङ्गुलिजपं कुर्वन्साङ्गुष्ठाङ्गुलिभिर्जपेथ् ।
अङ्गुष्ठेन विना कर्म कृतस्तदफलं भवेथ् ॥६५॥

कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रोऽङ्गुल्यस्त्रिपर्वा स्युर्मध्यमा चैकपर्विका ॥६६॥

पर्वद्वयं मध्यमाया जपकाले विवर्जयेथ् ।
एवं मेरुं विजानीयाद्ब्रह्मणा दूषितं स्वयं ॥६७॥

आरभ्यानामिकामध्यात्प्रदक्षिणं अनुक्रमाथ् ।
तर्जनीमूलपर्यन्तं क्रमाद्दशसु पर्वसु ॥६८॥

अङ्गुलिर्न वियुञ्जीत किञ्चित्सङ्कोचयेत्तलं ।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥६९॥

मध्यमा चैकपर्विका इत्युक्तेः केचित्मध्यमामध्यपर्व गृह्णन्ति तन्न ।
अथ जपक्रमो यथा
प्रथमं गुरुदेवस्य मन्त्रगायत्रीं संस्मरेथ् ।
ततः श्रीगौरचन्द्रस्य गायत्र्युच्चारणं तथा ॥७०॥

श्रीलावधूतेन्द्राद्वैतमन्त्रगायत्रीं संस्मरेथ् ।
ततः श्रीगदाधरस्य श्रीवासपण्डितस्य च ॥७१॥

श्रीगुरुदेवस्य मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा ।
अथ गायत्रीश्रीं गुरुदेवाय विद्महे, गौरप्रियाय धीमहि, तन्नो गुरुः प्रचोदयाथ् ।
इति श्रीगुरुगायत्रीस्मरणानन्तरं गुरुवर्गान्स्मरेत्; स्मरणक्रमो यथा
श्रीगुरुपरमगुरुरित्यादिक्रमेण स्वस्वप्रणाल्य्अनुसारेण स्वस्वपरिवारेश्वरपरमपरमेष्ठिगुरुपर्यन्तं ध्यानं कृत्वा स्वीयस्वीयनामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्रीश्रीचैतन्यमहाप्रभोर्मन्त्रं गायत्रीं च स्मरेथ् ।
मन्त्रो यथा क्लीं गौराय स्वाहा ।
गायत्री यथा क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन्नो गौरः प्रचोदयाथ् ।
मन्त्रो यथा क्लीं देवजाह्नवीवल्लभाय स्वाहा ।
गायत्री यथा क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन्नो बलः प्रचोदयाथ् ।
मन्त्रो यथा क्लीं अद्वैताय स्वाहा ।
गायत्री यथा क्लीं अद्वैताय विद्महे महाविष्णवे धीमहि तन्नो अद्वैतः प्रचोदयाथ् ।
मन्त्रो यथा श्रीं गदाधराय स्वाहा ।
गायत्री यथा गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन्नो गदाधरः प्रचोदयाथ् ।
मन्त्रो यथा श्रीं श्रीवासाय स्वाहा ।
गायत्री यथा श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन्नो भक्तः प्रचोदयाथ् ।
श्री श्री गौरगदाधर मन्त्रो यथा क्लीं श्रीं गौरगदाधराय स्वाहा ।
अनन्तरं स्तवप्रणामादि कृत्वा श्रीगौरचन्द्राष्टकालीयसूत्रानुसरेण स्मरेत्
गौरस्य शयनोत्थानात्पुनस्तच्छयनावधि ।
नानोपकरणैः कुर्यात्सेवनं तत्र साधकः ॥७२॥

श्रीनवद्वीपचन्द्रस्य चरितामृतं अद्भुतं ।
चिन्त्यतां चिन्त्यतां नित्यं मानससेवनोत्सुकः ॥७३॥

निशान्ते गौरचन्द्रस्य शयनं च निजालये ।
प्रातःकाले कृतोत्थानं स्नानं तद्भोजनादिकं ॥७४॥

पूर्वाह्नसमये भक्तमन्दिरे परमोत्सुकं ।
मध्याह्ने परमाश्चर्यकेलिं सुरसरित्तटे ॥७५॥

अपराह्ने नवद्वीपभ्रमणं भूरिकौतुकं ।
सायाह्ने गमनं चारुशोभनं निजमन्दिरे ॥७६॥

प्रदोषे प्रियवर्गाढ्यं श्रीवासभवने तथा ।
निशायां स्मरेदानन्दं श्रीमत्संकीर्तनोत्सवं ॥७७॥

एवं श्रीचैतन्यदेवं निषेव्य सिद्धदेहेन श्रीकृष्णसेवाङ्गं विदध्याथ् ।
अत्र कारिका
तच्चिन्तनादिसमये कुर्यात्तदनुसारतः ।
चिन्तनं तु तयोस्तत्र वसन्गुरुगणान्वितः ॥७८॥

पुनश्चाक्षुषलीलेऽस्मिन्सिद्धदेहेन साधकः ।
मनसा मानसीं सेवां अष्टकालोचितां व्रजेथ् ॥७९॥

साधकः सिद्धदेहेन कुर्यात्कृष्णप्रियागृहे ।
गुरुरूपप्रियापार्श्वे ललितादि सखीगणे ॥८०॥

निवासं यावटे नित्यं गुरुरूपासखीयुतः ।
श्रीयावटपुरे श्रीमद्वृषभानुपुरेऽपि च ॥८१॥

नन्दीश्वरपुरे राधाकृष्णकुण्डतटद्वये ।
श्रीमद्वृन्दावने रम्ये श्रीमद्वृन्दावनेशयोः ॥८२॥

प्रातराद्यष्टसमये सेवनं तु क्रमेण च ।
नानोपकरणैर्दिव्यैर्भक्ष्यभोज्यादिभिः सदा ।
चामरव्यजनाद्यैश्च पादसंवाहनादिभिः ॥८३॥

किशोरी गोपवनिता सर्वालङ्कारभूषिता ।
पृथुतुङ्गकुचद्वन्द्वा चतुःषष्टिगुणान्विता ॥८४॥

निगूढभावा गोविन्दे मदनानन्दमोहिनी ।
नानारसकलालापशालिनी दिव्यरूपिनी ॥८५॥

सङ्गीतरससंजातभावोल्लासभरान्विता ।
दिवानिशं मनोमध्ये द्वयोः प्रेमाभराकुला ॥८६॥

सर्वलक्षनसम्पन्ना भावहावादिभूषिता ।
गुरुप्रसादजननी गुरुरूपाप्रियानुगा ।
गान्धर्विकास्वयूथस्था ललितादिगणान्विता ॥८७॥

स्वयूथेश्वर्य्अनुगता यावटग्रामवासिनी ।
चिन्तनीयाकृतिः सा च कामरूपानुगामिनी ॥८८॥

चिद्आनन्दरसमयी द्रुतहेमसमप्रभा ।
सुचीननीलवसना नानालङ्कारभूषिता ॥८९॥

श्रीराधाकृष्णयोः पार्श्ववर्तिनी नवयौवना ।
गुरुदत्तस्य नाम्नोऽस्या माता वर्गाद्यमञ्जरी ।
पिता वर्गतृतीयाख्यो वर्गान्ताह्वयकः पतिः ॥९०॥

निवासो यावटे तस्या दक्षिणा मृद्विका हि सा ।
श्रीराधावस्त्रसेवाढ्या नानालङ्कारभूषिता ॥९१॥

अस्यैव सिद्धदेहस्य साधनानि यथाक्रमं ।
एकादशप्रसिद्धानि लक्ष्यन्तेऽतिमनोहरं ॥९२॥

नाम रूपं वयो वेशः सम्बन्धो यूथ एव च ।
आज्ञा सेवा पराकाष्ठा पाल्यदासी निवासकः ॥९३॥

एतेषां विशेषलक्षणान्युच्यन्ते
श्रीरूपमञ्जरीत्यादिनामाख्यानानुरूपतः ।
चिन्तनीयं यथायोग्यं स्वनाम व्रजसुभ्रुवां ॥९४॥

रूपं यूथेश्वरीरूपं भावनीयं प्रयत्नतः ।
त्रैलोक्यमोहनं कामोद्दीपनं गोपिकापतेः ॥९५॥

वयो नानाविधं तत्र यत्तु त्रिदशवत्सरं ।
माधुर्याद्भुतकैशोरं विख्यातं व्रजसुभ्रुवां ॥९६॥

वेशो नीलपटाद्यैश्च विचित्रालङ्कृतैस्तथा ।
स्वस्य देहानुरूपेण स्वभावरससुन्दरः ॥९७॥

सेव्यसेवकसम्बन्धः स्वमनोवृत्तिभेदतः ।
प्राणात्ययेऽपि सम्बन्धं न कदा परिवर्तयेथ् ॥९८॥

यथा यूथेश्वरीयूथः सदा तिष्ठति तद्वशे ।
तथैव सर्वथा तिष्ठेद्भूत्वा तद्वशवर्तिनी ॥९९॥

यूथेश्वर्याः शिरस्याज्ञामादाय हरिराधयोः ।
यथोचितां च शुश्रूषां कुर्यादानन्दसंयुता ॥१००॥

चामरव्यजनादीनां सर्वाज्ञाप्रतिपालनं ।
इति सेवा परिज्ञेया यथामति विभागशः ॥१०१॥

श्रीराधाकृष्णयोर्यद्वद्रूपमञ्जरिकादयः ।
प्राप्त नित्यसखीत्वं च तथा स्यां इति भावयेथ् ॥१०२॥

पाल्यदासी च सा प्रोक्ता परिपाल्या प्रियंवदा ।
स्वमनोवृत्तिरूपेण या नित्यपरिचारिका ॥१०३॥

निवासो व्रजमध्ये तु राधाकृष्णस्थली मता ।
वंशीवटश्च श्रीनन्दीश्वरश्चाप्यतिकौतुकः ॥१०४॥

अनङ्गमञ्जरी प्रोक्ता विलासमञ्जरी तथा ।
अशोकमञ्जरी चेति रसमञ्जरिका तथा ॥१०५॥

रसालमञ्जरी नाम्ना तथा कमलमञ्जरी ।
करुणामञ्जरी ख्याता विख्याता गुणमञ्जरी ॥१०६॥

एवं सर्वाश्च विख्याताः स्वस्वनामाक्षरैः पराः ।
मञ्जर्यो बहुशः रूपगुणशीलवयोऽन्विताः ॥१०७॥

नामरूपादि तत्सर्वं गुरुदत्तं च भावयेथ् ।
तत्र तत्र स्थिता नित्यं भजेत्श्रीराधिकाहरी ॥१०८॥

भावयन्साधको नित्यं स्थित्वा कृष्णप्रियागृहे ।
तदाज्ञापालको भूत्वा कालेष्वष्टसु सेवते ॥१०९॥

सखीनां सङ्गिनीरूपां आत्मानं भावनामयीं ।
आज्ञासेवापराकाष्ठाकृपालङ्कारभूषितां ।
ततश्च मञ्जरीरूपान्गुर्वादीनपि संस्मरेथ् ॥११०॥

अथ प्रातःपूर्वाह्नलीलां स्मृत्वा मध्याह्ने सङ्गमितौ राधाकृष्णौ परस्परसङ्गजनितनानासात्त्विकविकारभूषितौ ललितादिप्रियसखीवृन्दसनर्मवाग्विलासेन जनितपरमानन्दौ नानारसविलासचिह्नौ सम्मग्नमानसौ विहितारण्यलीलौ वृन्दारण्ये सुमहीरुहमूले योगपीठोपरि उपविष्टौ एवम्भूतौ राधाकृष्णौ संस्मरेथ् ।
प्रथमं षड्दलं पद्मं तद्बहिर्वसुपत्रकं ।
तद्बहिर्दशपत्रं च दशोपदलसंयुतं ॥१११॥

श्रीमद्राधाकृष्णलीलारसपूरितविग्रहं ।
तत्तद्इच्छावशेनैवोन्मीलितं भाति मुद्रितं ॥११२॥

प्राकारास्तद्बहिस्तत्र दिक्षु द्वारचतुष्टयं ।
चतुष्कोणाश्च षड्दल्यां षट्पद्य्अष्टादशाक्षरी ॥११३॥

यथा ब्रह्मसंहितायां
सहस्रपत्रं कमलं गोकुलाख्यं महत्पदं ।
तत्कर्णिकारं तद्धाम तद्अनन्तांशसम्भवं ॥११४॥

कर्णिकारं महद्यन्त्रं षट्कोशं वज्रकीलकं ।
षड्अङ्गं षट्पदीस्थानं प्रकृत्या पुरुषेण च ॥११५॥

प्रेमानन्दमहानन्दरसेनावस्थितं हि यथ् ।
ज्योतीरूपेण मनुना कामबीजेन सङ्गतं ॥११६॥

तत्किञ्जल्कं तद्अंशानां तत्पत्राणि श्रियां अपि ॥११७॥

एवम्भूत योगपीठे श्रीश्रीराधाकृष्णौ स्मरेथ् ।
अथ श्रीकृष्णचन्द्रस्य वयोवेशादयोऽखिलाः ।
रसशास्त्रानुसारेण निरूप्यन्ते यथामति ॥११८॥

वयः क्ॐआरपौगण्डकैशोरं इति तत्त्रिधा ॥११९॥

क्ॐआरं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आषोडशाच्च कैशोरं यौवनं स्यात्ततः परं ॥१२०॥

आद्यमध्यान्तभेदेन क्ॐआरादीनि च त्रिधा ।
अष्टमासाधिकं वर्षं भागत्वेन च कीर्तितं ॥१२१॥

तद्यथाआद्यक्ॐआरं अष्टमासाधिकं एकवर्षं एवं मध्यक्ॐआरम्, एवं च शेषक्ॐआरम्; एवं पञ्चमवर्षपर्यन्तं क्ॐआरं ज्ञेयं ।
आद्यपौगण्डं अष्टमासाधिकं एकवर्षम्; एवं मध्यपौगण्डम्; एवं च शेषपौगण्डम्; एवं च क्रमेण षष्ठवर्षं आरभ्य दशवर्षपर्यन्तं पौगण्डं ज्ञेयं ।
आद्यकैशोरं सार्धदिनद्वयोत्तरैकादशमासाधिकं एकवर्षम्; एवं मध्यकैशोरम्; एवं शेषकैशोरम्; क्रमेणैकादशवर्षं आरभ्य पञ्चदशवर्षनवमाससार्धसप्तदिनपर्यन्तं कैशोरं ज्ञेयं ।
अथ श्रीकृष्णस्य व्रजलीलातत्र श्रीकृष्णस्य व्रजलीला पञ्चदिनोत्तरषड्मासाधिकदशवर्षीया ज्ञेया  अथ च  
एकादशसमास्तत्र गूढार्चिः सबलोऽवसथ् ॥१२२॥

महाराजकुमारतया भोगातिशयेन समृद्ध्या वर्षमासदिनानां सार्धतया सार्धसप्तदिनोत्तरनवमासाधिकपञ्चदशवर्षपरिमितं श्रीकृष्णस्य वयो ज्ञेयं (१५९७ १ ।२) ।
अत्रैव शेषकैशोरे षोडशहायने सदा ।
व्रजे विहारं कुरुते श्रीमन्नन्दस्य नन्दनः ॥१२३॥

वंशीपाणिः पीतवासा इन्द्रनीलमणिद्युतिः ।
कण्ठे कौस्तुभशोभाढ्यो मयूरदलभूषणः ॥१२४॥

गुञ्जाहारलसद्वक्षा रत्नहारविराजितः ।
वनमालाधरो निष्क शोभोल्लसितकण्ठकः ॥१२५॥

वामभागस्थितस्वर्णरेखाराजद्उरःस्थलः ।
वैजयन्तीलसद्वक्षा गजमौक्तिकनासिकः ॥१२६॥

कर्णयोर्मकराकारकुण्डलाभ्यां विराजितः ।
रत्नकङ्कनयुग्घस्तः कौङ्कुमं तिलकं दधथ् ॥१२७॥

किङ्किणीयुक्तकटिको रत्ननूपुरयुक्पदः ।
मालतीमल्लिके जातियूथी केतकीचम्पके ॥१२८॥

नागकेशर इत्यादि पुष्पमालास्वलङ्कृतः ।
इति वेशधरः श्रीमान्ध्येयः श्रीनन्दनन्दनः ॥१२९॥

शृङ्गं वामोदरपरिसरे तुन्दबन्धान्तरस्थं
दक्षे तद्वन्निहितमुरलीं रत्नचित्रां दधानः ।
वामेनासौ सरललगुणं पाणिना पीतवर्णं
लीलाम्भोजं कमलनयनः कम्पयन्दक्षिणेन ॥१३०॥

अस्यैव कृष्णचन्द्रस्य मन्त्राः सन्ति त्रयोऽमलाः ।
सिद्धाः कृष्णस्य सत्प्रेमभक्तिसिद्धिकरा मताः ॥१३१॥

तत्रादौ मन्त्रोद्धारो यथा सनत्कुमारसंहितायाम्
हरेकृष्णौ द्विरावृत्तौ
कृष्ण तादृक्तथा हरे ।
हरे राम तथा राम
तथा तादृग्घरे मनुः ॥१३२॥

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ॥१३३॥

अस्य ध्यानं यथा तत्रैव
ध्यायेद्वृन्दावने रम्ये
गोपगोभिरलङ्कृते ।
कदम्बपादपच्छाये
यमुनाजलशीतले ॥१३४॥

राधया सहितं कृष्णं
वंशीवादनतत्परं ।
त्रिभङ्गललितं देवं
भक्तानुग्रहकारकं ॥१३५॥

विशेषतो दशार्णोऽयं
जपमात्रेण सिद्धिदः ।
पञ्चाङ्गान्यस्य मन्त्रस्य
विज्ञेयानि मनीषिभिः ॥१३६॥

इति गौतमीयतन्त्रवाक्यात्रागमार्गे दशाक्षरगोपालमन्त्रस्य प्रसिद्धिः; तद्उद्धारो लिख्यते, स यथा गौतमीयतन्त्रे
खान्ताक्षरं समुद्धृत्य
त्रयोदशस्वरान्वितं ।
पार्णं तुर्यस्वरयुतं
छान्तं धान्तं तथा द्वयं ॥१३७॥

अमृतार्णं मांसयुग्मं
मुखवृत्तेन संयुतं ।
भार्शं तु मुखवृत्ताढ्यं
पवनार्णं तथैव च ॥१३८॥

बीजशक्तिसमायुक्तो
मन्त्रोऽयं समुदाहृतः ।
गुप्तबीजस्वभावत्वाद्
दशार्णः खलु कथ्यते ॥१३९॥

ब्रह्मार्णं तुर्यसंयुक्तं
मांसद्वयसमन्वितं ।
नादबिन्दुसमायुक्तं
जगद्बीजं उदाहृतं ॥१४०॥

शुक्रार्णं अमृतार्णेन
मुखवृत्तेन संयुतं ।
गगनं मुखवृत्तेन
प्रोक्ता शक्तिः परात्परा ॥१४१॥

दशाक्षरो मन्त्रो, यथा क्लीं गोपीजनवल्लभाय स्वाहा ।
अष्टादशाक्षरो मन्त्रो, यथा क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ।
फुल्लेन्दीवरकान्तिं इन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कं उदारकौस्तुभधरं पीताम्बरं सुन्दरं ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥१४२॥

अथ कामगायत्रीमन्त्रोद्धारो यथा स्वायम्भुवागमे
क्लीं ततः कामदेवाय विद्महे च पदं ततः ।
ततश्च पुष्पबाणाय धीमहीति पदं ततः ॥१४३॥

ततस्तन्नोऽनङ्ग इति ततश्चैव प्रचोदयाथ् ।
एषा वै कामगायत्री चतुर्विंशाक्षरी माता ॥१४४॥

कामगायत्री, यथा क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयाथ् ।
क्रीडासक्तो मदनवशगो राधयालिङ्गिताङ्गः
सभ्रूभङ्गः स्मितसुवदनो मुग्धनेपथ्यशोभः ।
वृन्दारण्ये प्रतिनवलतासद्मसु प्रेमपूर्णः
पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः ॥१४५॥

यथा बृहद्गौतमीयतन्त्रे
देवी कृष्णमयि प्रोक्ता राधिका परदेवता ।
सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा ॥१४६॥

ऋक्परिशिष्टे च
राधया माधवो देवो
माधवेनैव राधिका
विभ्राजन्ते जनेष्वा ॥१४७॥

मात्स्ये च
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥१४८॥

यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥१४९॥

महाभावस्वरूपेयं गुणैरतिवरीयसी ।
गोपालोत्तरतापन्यां यद्गान्धर्वेति विश्रुता ॥१५०॥

ह्लादिनी या महाशक्तिः सर्वशक्तिवरीयसी ।
तत्सारभावरूपेयं इति तन्त्रे प्रतिष्ठिता ॥१५१॥

सुष्ठुकान्तस्वरूपेयं सर्वदा वार्षभानवी ।
धृतषोडशशृङ्गारा द्वादशाभरणान्विता ॥१५२॥

तत्र सुष्ठुकान्तस्वरूपा, यथा श्रीकृष्णवाक्यं  
कचास्तव सुकुञ्चिता मुखं अधीरदीर्घेक्षणं
कठोरकुचभाग्उरः क्रशिमशालि मध्यस्थलं ।
नते शिरसि दोर्लते करजरत्नरम्यौ करौ
विधूनयति राधिके त्रिजगदेष रुपोत्सवः ॥१५३॥

धृतषोडशशृङ्गारा यथा  
स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी
सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।
ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयं ॥१५४॥

द्वादशाभरणाश्रिता यथा  
दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि*
निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।
हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्ता*
स्तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ॥१५५॥

मध्ये वयसि कैशोर एव तस्याः स्थितिः ।
पूर्ववद्दिवसगणनया विंशतिदिनोत्तरपञ्चमासाधिकनववर्षपरिमितं मध्यकैशोरं वयः
राजकुमारीत्वाद्भोगातिशयेन समृद्ध्या वर्षमासदिनानां सार्धतया पञ्चदशदिनोत्तरमासद्वयाधिकचतुर्दशवर्ष परिमितं वयोऽस्याः ज्ञेयं ।
अस्या मदीयताभावो मधुस्नेहस्तथैव च ।
मञ्जिष्ठाख्यो भवेद्रागः समर्था केवला रतिः ॥१५६॥

कन्दर्पकौतुकं कुञ्जं गृहं अस्यास्तु यावटे ।
मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः ॥१५७॥

अभिमन्युः पतिस्तस्या दुर्मुखो देवरः स्मृतः ।
जटिलाख्या स्मृता श्वश्रूर्ननन्दा कुटिला मता ॥१५८॥

यथा स्युर्नायकावस्था निखिला एव माधवे ।
तथैव नायिकावस्था राधायां प्रायशो मताः ॥१५९॥

तस्या वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः ।
सख्यश्च नित्यसख्यश्च प्राणसख्यश्च काश्चन ।
प्रियसख्यश्च परमप्रेष्ठसख्यश्च विश्रुताः ॥१६०॥

सख्यः कुसुमिकाविन्ध्याधनिष्ठाद्याः प्रकीर्तिताः ।
नित्यसख्यश्च कस्तूरीमणिमञ्जरिकादयः ॥१६१॥

प्राणसख्यः शशिमुखीवासन्तीलासिकादयः ।
गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपतां ॥१६२॥

प्रियसख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।
कमला माधुरी मञ्जुकेशी कन्दर्पसुन्दरी ।
माधवी मालती कामलता शशिकलादयः ॥१६३॥

परमप्रेष्ठसख्यस्तु ललिता सविशाखिका ।
सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः ॥१६४॥

यूथाधिपात्वेऽप्यौचित्यं दधाना ललितादयः ।
स्वेष्टराधादिभावस्य लोभात्सख्यरुचिं दधुः ॥१६५॥

मदीयताभावलक्षणं यथा
शृङ्गाररससर्वस्वः कृष्णः प्रियतमो मम ।
इति यः प्रौढनिर्बन्धो भावः स स्यान्मदीयता ॥१६६॥

उदाहरणं यथा
शिखिपिञ्छलसन्मुखाम्बुजो
मुरलीवान्मम जीवनेश्वरः ।
क्व गतोऽत्र विहाय मां इतो
वद नारायण सर्ववित्तम ॥१६७॥

भुजचतुष्टयं क्वापि नर्मणा दर्शयन्नपि ।
वृन्दावनेश्वरीप्रेम्णा द्विभुजः क्रियते हरिः ॥१६८॥

यथा  
रासारम्भविधौ निलीय वसता कुञ्जे मृगाक्षीगणै*
र्दृष्टं गोपयितुं समुद्धुरधिया या सुष्ठु संदर्शिता ।
राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं
सा शक्या प्रभविष्णुनापि हरिणा नासीच्चतुर्बाहुता ॥१६९॥

मधुस्नेहलक्षणं यथा  
मदीयतातिशयभाक्
प्रिये स्नेहो भवेन्मधु ।
स्वयं प्रकटमाधुर्यो
नानारससमाहृतिः ॥१७०॥

मत्ततोष्मधरः स्नेहो
मधुसाम्यान्मधूच्यते ॥१७१॥

उदाहरणं यथा  
राधा स्नेहमयेन हन्त रचिता माधुर्यसारेण सा
सौधीव प्रतिमा घनाप्युरुगुणैर्भावोष्मणा विद्रुता ।
यन्नामन्यपि धामनि श्रवणयोर्याति प्रसङ्गेन मे
सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृति ॥१७२॥

माञ्जिष्ठरागलक्षणं यथा  
अहार्योऽनन्यसापेक्षो
यः कान्त्या वर्द्धते सदा ।
भवेन्माञ्जिष्ठरागोऽसौ
राधामाधवयोर्यथा ॥१७३॥

उदाहरणं यथा  
धत्ते द्रागनुपाधि जन्म विधिना केनापि नाकम्पते
सूतेऽत्याहितसञ्चयैरपि रसं ते चेन्मिथो वर्त्मने ।
ऋद्धिं सञ्चिनुते चमत्कृतिकरोद्दामप्रमोदोत्तरां
राधामाधवयोरयं निरुपमः प्रेमानुबन्धोत्सवः ॥१७४॥

समर्थारतेर्लक्षणं यथा
कञ्चिद्विशेषं आयान्त्या सम्भोगेच्छा ययाभितः ।
रत्या तादात्म्यं आपन्ना सा समर्थेति भण्यते ॥१७५॥

स्वस्वरूपात्तदीयाद्वा जाता यत्किञ्चिदन्वयाथ् ।
समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ॥१७६॥

उदाहरणं यथा
प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते
तस्याः पार्श्वे गुरुभिरभितस्त्वत्प्रसङ्गो न्यवारि ।
श्रुत्वा दूरे तदपि भवतः सा तुलाकोटिनादं
हा कृष्णेत्यश्रुतचरं अपि व्याहरन्त्युन्मदासीथ् ॥१७७॥

सर्वाद्भुतविलासोर्मिचमत्कारकरश्रियः ।
सम्भोगेच्छाविशेषोऽस्या रतेर्जातु न भिद्यते ।
इत्यस्यां कृष्णसौख्यार्थं एव केवलं उद्यमः ॥१७८॥

इयं एव रतिः प्रौढा महाभावदशां व्रजेथ् ।
या मृग्या स्याद्विमुक्तानां भक्तानां च वरीयसां ॥१७९॥

यथा श्रीदशमे  
एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ॥१८०॥

श्रीराधामन्त्रोद्धारो यथा गौरीतन्त्रे
श्रीनादबिन्दुसंयुक्ता तथाग्निर्मुखवृत्तयुक् ।
चतुर्थी वह्निजायान्ता राधिकाष्टाक्षरो मनुः ॥१८१॥

मन्त्रो यथा श्रीं रां राधिकायै स्वाहा ।
गायत्री यथा श्रीराधिकायै विद्महे, प्रेमरूपायै धीमहि, तन्नो राधा प्रचोदयाथ् ।
अस्या ध्यानं यथा तत्रैव
स्मेरां श्रीकुङ्कुमाभां स्फुरद्अरुणपटप्रान्तक्प्तावगुण्ठां
रम्यां वेशेन वेणीकृतचिकुरशिखालम्बिपद्मां किशोरीं ।
तर्ज्जन्य्अङ्गुष्ठयुक्त्या हरिमुखकमले युञ्जतीं नागवल्ली
पर्णं कर्णायताक्षीं त्रिजगति मधुरां राधिकां अर्चयामि ॥१८२॥

तप्तहेमप्रभां नीलकुन्तलबद्धमल्लिकां ।
शरच्चन्द्रमुखीं नृत्यचकोरीचञ्चलेक्षणां ॥१८३॥

बिम्बाधरस्मितज्योत्स्नां जगज्जीवनदायिकां ।
चारुरत्नस्तनालम्बिमुक्तादामविभूषणां ॥१८४॥

नितम्बनीलवसनां किङ्किणीजालमण्डितां ।
नानारत्नादिनिर्माणरत्ननूपुरधारिणीं ॥१८५॥

सर्वलावण्यमुग्धाङ्गीं सर्वावयवसुन्दरीं ।
कृष्णपार्श्वस्थितां नित्यं कृष्णप्रेमैकविग्रहां ।
आनन्दरससम्मग्नां किशोरीं आश्रये वने ॥१८६॥

सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननां ।
श्यामां श्यामाखिलाभीष्टां राधिकां आश्रये वने ॥१८७॥

विना राधाप्रसादेन कृष्णप्राप्तिर्न जायते ।
ततः श्रीराधिकाकृष्णौ स्मरणीयौ सुसंयुतौ ॥१८८॥

यथा भविष्योत्तरे
प्रेमभक्तौ यदि श्रद्धा मत्प्रसादं यदीच्छसि ।
तदा नारद भावेन राधायाराधको भव ॥१८९॥

तथा च नारदीये
सत्यं सत्यं पुनः सत्यं सत्यं एव पुनः पुनः ।
विना राधाप्रसादेन मत्प्रसादो न विद्यते ॥१९०॥

श्रीराधिकायाः कारुण्यात्तत्सखीसंगतिं इयाथ् ।
तत्सखीनां च कृपया योषिद्अङ्गं अवाप्नुयाथ् ॥१९१॥

अनङ्गसुखदाख्योऽस्ति कुञ्जस्तस्योत्तरे दले ।
विज्ञेयोऽयं तडिद्वर्णो नानापुष्पद्रुमावृतः ॥१९२॥

ललितानन्ददो नित्यं उत्तरे कुञ्जराजकः ।
गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः ॥१९३॥

मयूरपिञ्छसदृशवसना कृष्णवल्लभा ।
खण्डिताभावं आपन्ना रतियुक्ता हरौ सदा ॥१९४॥

चन्द्रताम्बूलसेवाढ्या दिव्याभरणमण्डिता ।
सप्तविंशत्य्अहो युक्ताष्टमासमनुहायना ॥१९५॥

अस्या वयःप्रमाणं यत्पिता माता विशोककः ।
शारदा च पतिर्यस्या भैरवाख्यो मतो बुधैः ॥१९६॥

स्वरूपदामोदरतां प्राप्ता गौररसे त्वियं ।
इयं तु वामप्रखरा गृहं अस्यास्तु यावटे ॥१९७॥

खण्डितालक्षणं, यथा  
उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् ।
भोगलक्ष्माङ्कितः प्रातरागच्छेत्सा हि खण्डिता ।
एषा तु रोषनिःश्वासतूष्णींभावादिभाग्भवेथ् ॥१९८॥

यावैर्धूमलितं शिरो भुजतटीं ताटङ्कमुद्राङ्कितां
संक्रान्तस्तनकुङ्कुमोज्ज्वलमुरो मालां परिम्लापितां ।
घूर्णाकुड्मलिते दृशौ व्रजपतेर्दृष्ट्वा प्रगे श्यामला
चित्ते रुद्रगुणं मुखे तु सुमुखी भेजे मुनीनां व्रतं ॥१९९॥

वामप्रखरालक्षणं यथा
सौभाग्यादेरिहाधिक्यादधिका साम्यतः समा ।
लघुत्वाल्लघुरित्युक्तास्त्रिधा गोकुलसुभ्रुवः ॥२००॥

प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस्त्रिधा ॥२०१॥

प्रगल्भवाक्या प्रखरा ख्याता दुर्लङ्घ्यभाषिता ।
तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यं आगता ॥२०२॥

तत्र लघुप्रखरा  
सा लघुप्रखरा द्वेधा भवेद्वामाथ दक्षिणा ॥२०३॥

तत्र वामा  
मानग्रहे सदोद्युक्ता तच्छैथिल्ये च कोपना ।
अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥२०४॥

यूथेऽत्र वामप्रखरा ललिताद्याः प्रकीर्तिताः ॥२०५॥

वामप्रखरोदाहरणं, यथा  
अमूर्व्रजमृगेक्षणाश्चतुर्अशीतिलक्षाधिकाः
प्रतिस्वं इति कीर्तितं सवयसा तवैवामुना ।
इहापि भुवि विश्रुता प्रियसखी महार्घ्येत्यसौ
कथं तदपि साहसी शठ! जिघृक्षुरेनां असि ॥२०६॥

अस्या यूथो, यथा  
रत्नरेखा (प्रभा) रतिकला सुभद्रा चन्द्र (भद्र) रेखिका ।
सुमुखी च धनिष्ठा च कलहंसी कलापिनी ॥२०७॥

अस्या मन्त्रोद्धारो, यथा सम्मोहनतन्त्रे
लक्ष्मी लीला च ललिता ङे ततो वह्निनायिका ।
एषोऽष्टार्णो महामन्त्रो ललितायास्तु रागदः ॥२०८॥

मन्त्रो यथाश्रीं लां ललितायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
गोरोचनाद्युतिविडम्बितनूं सुवेशीं
मयूरपिञ्छवसनां शुभभूषणाढ्यां ।
ताम्बूलसेवनरतां व्रजराजसूनोः
श्रीराधिकाप्रियसखीं ललितां स्मरामि ॥२०९॥

ईशानदल आनन्दनामकं कुञ्जं अस्ति हि ।
मेघवर्णं श्रीविशाखा यत्रास्ते कृष्णवल्लभा ॥२१०॥

स्वाधीनभर्तृकाभावं आपन्ना हि हरौ सदा ।
वस्त्रालङ्कारसेवाढ्या गौराङ्गी तारकाम्बरा ॥२११॥

पक्षाहर्युग्युग्ममाससंयुक्तमनुहायना ।
अस्या वयः पिता माता पावनो दक्षिणा क्रमाथ् ॥२१२॥

पतिर्यस्या बाहुकाख्योऽप्यसौ गौररसे पुनः ।
रायरामानन्दतया विख्याताभूत्कलौ युगे ॥२१३॥

इयं त्वधिकमध्या हि गृहं अस्यास्तु यावटे ॥२१४॥

स्वाधीनभर्तृकालक्षणं  
स्वायत्तासन्नदयिता भवेत्स्वाधीनभर्तृका ।
सलिलारण्यविक्रीडाकुसुमावचयादिकृथ् ॥२१५॥

उदाहरणं यथा  
मुदा कुर्वन्पत्राङ्कुरं अनुपमं पीनकुचयोः
श्रुतिद्वन्द्वे गन्धाहृतमधुपं इन्दीवरयुग्मं ।
सखेलं धम्मिल्लोपरि च कमलं कोमलं असौ
निरावाधां राधां रमयति चिरं केशिदमनः ॥२१६॥

अत्र यूथे विशाखाद्या भवन्त्यधिकमध्यमाः ॥२१७॥

अधिकमध्योदाहरणं यथा  
दामार्प्यतां प्रियसखीप्रहितां त्वयैव
दामोदरे कुसुमं अत्र मयावचेयं ।
नाहं भ्रमाच्चतुरिके सखि सूचनीया
कृष्णः कदर्थयति मां अधिकं यदेषः ॥२१८॥

अस्या यूथो यथा  
मालती माधवी चन्द्ररेखा चापि शुभानना ।
कुञ्जरी हरिणी चैव सुरभिश्चपलापि च ॥२१९॥

अस्या मन्त्रोद्धारो, यथा बृहद्गौतमीये
वाग्भवः स्ॐ ततो ङेऽन्ता विशाखा वह्निजायिका ।
अष्टाक्षरो विशाखाया मन्त्रोऽयं प्रेमवृद्धिदः ॥२२०॥

मन्त्रो यथा ऐं स्ॐ विशाखायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
सच्चम्पकावलिविडम्बितनुं सुशीलां
ताराम्बरां विविधभूषणशोभमानां ।
श्रीनन्दनन्दनपुरो वसनादिभूषा*
दाने रतां सुकुतुकां च भजे विशाखां ॥२२१॥

चित्रं पूर्वदले कुञ्जं पद्मकिञ्जल्कनामकं ।
श्रीचित्रा स्वामिनी तत्र वर्तते कृष्णवल्लभा ॥२२२॥

अभिसारिकात्वं आपन्ना हरौ रतिसमन्विता ।
लवङ्गमालासेवाढ्या काश्मीरवर्णसंयुता ॥२२३॥

काचतुल्याम्बरा चासौ सदा चित्रगुणान्विता ।
अस्याश्चैव वयोमानं मनुसंख्यादिनान्वितं ॥२२४॥

ऋषिमासाधिकं शक्रहायनं चेति विश्रुतं ॥२२५॥

चतुरोऽस्याः पिता प्रोक्तो जनन्यस्याश्च चर्च्चिका ।
पतिः पीठरकश्चास्या असौ गौररसे पुनः ॥२२६॥

गोविन्दानन्दतां प्राप्ता चतुर्थयुगमध्यके ।
इयं त्वधिकमृद्वी च गृहं अस्यास्तु यावटे ॥२२७॥

अभिसारिकालक्षणं यथा  
याभिसारयते कान्तं स्वयं वाभिसरत्यपि ।
सा ज्योत्स्नी तामसी यानयोग्यवेषाभिसारिका ॥२२८॥

लज्जया स्वाङ्गलीनेव निःशब्दाखिलमण्डना ।
कृतावगुष्ठा स्निग्धैकसखीयुक्ता प्रियं व्रजेथ् ॥२२९॥

उदाहरणं यथा तत्र ज्योत्स्न्य्अभिसारिकायाः  
इन्दुस्तुन्दिलमण्डलं प्रणयते वृन्दावने चन्द्रिकां
सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिं उद्वीक्षते ।
त्वं चन्द्राञ्चितचन्दनेन खचिता क्ष्ॐएण चालङ्कृता
किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न सन्धित्ससि ॥२३०॥

तामस्य्अभिसारिकायाः  
तिमिरमसिभिः संवीताङ्ग्यः कदम्बवनान्तरे
सखि बकरिपुं पुण्यात्मानः सरन्त्यभिसारिकाः ।
तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो
हरि हरि घनध्वान्तान्येताः स्ववैरिणि भिन्दते ॥२३१॥

अधिका मृदवश्चात्र चित्रा मधुरिकादयः ॥२३२॥

अधिकमृद्व्य्उदाहरणं, यथा  
दरापि न दृग्अर्पिता सखि शिखण्डचूडे मया
प्रसीद बत मा कृथा मयि वृथा पुरोभागितां ।
नटन्मकरकुण्डलं सपदि चण्डि लीलागतिं
तनोत्ययं अदूरतः किं इह संविधेयं मया ॥२३३॥

अस्या यूथो यथा  
रसालिका तिलकिनी शौरसेनी सुगन्धिका ।
वामनी वामनयना नागरी नागवल्लिका ॥२३४॥

अस्या मन्त्रोद्धारो, यथा स्कान्दे
लक्ष्मीश्चित्रा चतुर्थ्यन्ता वह्निजाया षडक्षरः ।
मन्त्रोऽयं चित्रिकानाम्न्याः कृष्णसख्या उदीरितः ॥२३५॥

मन्त्रो यथाश्रीं चित्रायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
काश्मीरवर्णां सहितां विचित्र
गुणैः स्मिताशोभिमुखीं च चित्रां ।
काचाम्बरां कृष्णपुरो लवङ्ग
मालाप्रदाने नितरां स्मरामि ॥२३६॥

आग्नेयपत्रे पूर्णेन्दुकुञ्जस्वर्णाभवर्णके ।
श्रीइन्दुलेखा वसत्यत्र हरितालसमाङ्गिका ॥२३७॥

दाडिम्बकुसुमोद्भासिवसना कृष्णवल्लभा ।
प्रोषितभर्तृकाभावं आपन्ना रतियुग्घरौ ॥२३८॥

अमृताशनसेवाढ्या यासौ नन्दात्मजस्य वै ।
वयोमानं भवेत्तस्याः सर्वशास्त्रेषु सम्मतं ॥२३९॥

सार्धदिग्वासरैर्युक्ता द्विमासमनुहायना ।
असौ तु वामप्रखरा हरेश्चामरसेविनी ॥२४०॥

गृहं अस्यास्तु यावटे पिता सागरसंज्ञकः ॥२४१॥

अस्या माता भवेद्वेला पतिरस्यास्तु दुर्बलः ।
वसुरामानन्दतया ख्याता गौररसे ह्यसौ ॥२४२॥

प्रोषितभर्तृकालक्षणं यथा  
दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका ।
प्रियसंकीर्तनं दैन्यं अस्यास्तानवजागरौ ।
मालिन्यं अनवस्थानं जाड्यचिन्तादयो मताः ॥२४३॥

उदाहरणं यथा  
विलासी स्वच्छन्दं वसति मथुरायां मधुरिपु*
र्वसन्तः सन्तापं प्रथयति समन्तादनुपदं ।
दुराशेयं वैरिण्यहह मद्अभीष्टोद्यमविधौ
विधत्ते प्रत्यूहं किं इह भविता हन्त शरणं ॥२४४॥

वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्रीकृष्णगणोद्देशदीपिकायां  
तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका ।
मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च ॥२४५॥

अस्या मन्त्रोद्धारो यथा ईशानसंहितायाम्
वाग्भवश्चेन्दुलेखा च चतुर्थी वह्निजायिका ।
मन्त्रः स्याच्चेन्दुलेखाया अष्टार्णः समुदीरितः ॥२४६॥

मन्त्रो यथाऐं इन्दुलेखायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
हरितालसमानदेहकान्तिं
विकसद्दारिमपुष्पशोभिवस्त्रां ।
अमृतं ददतीं मुकुन्दवक्त्रे
भज आलीं अहं इन्दुलेखिकाख्यां ॥२४७॥

दक्षिणेऽस्मिन्दले कामलतानामास्ति कुञ्जकं ।
अत्यन्तसुखदं तप्तजाम्बूनदसमप्रभं ॥२४८॥

श्रीचम्पकलता तिष्ठत्यमुष्मिन्कृष्णवल्लभा ।
असौ वासकसज्जात्वं आपन्ना रतियुग्घरौ ॥२४९॥

वाममध्या चम्पकाभा चातकाभशुभाम्बरा ।
तत्सेवा रत्नमालाया दानं चामरचालनं ॥२५०॥

सार्धत्रयोदशदिनमासद्वयसमन्विताः ।
मनुसंख्याहायनाश्च वयोमानं भवेत्पुनः ॥२५१॥

मातास्या वाटिका ख्याता पिता चारामसंज्ञकः ।
अस्याश्च भर्ता चण्डाख्यस्तथा गौररसे ह्यसौ ।
शिवानन्दतया ख्यातिं आगता हि कलौ युगे ॥२५२॥

वासकसज्जालक्षणं यथा  
स्ववासकवशात्कान्ते समेष्यति निजं वपुः ।
सज्जीकरोति गेहं च या सा वासकसज्जिका ॥२५३॥

चेष्टास्याः स्मरसंक्रीडासङ्कल्पवर्त्मवीक्षणं ।
सखीविनोदवार्त्ता च मुहुर्दूतिक्षणादयः ॥२५४॥

उदाहरणं यथा  
रतिक्रीडाकुञ्जं कुसुमशयनीयोज्ज्वलरुचिं
वपुः सालङ्कारं निजं अपि विलोक्य स्मितमुखी ।
मुहुर्ध्यायं ध्यायं किं अपि हरिणा सङ्गमविधिं
समृद्ध्यन्ति राधा मदनमदमाद्यन्मतिरभूथ् ॥२५५॥

वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा  
कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना ।
चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा ॥२५६॥

अस्या मन्त्रोद्धारो यथा गारुडे
आदौ च चम्पकलता ङेऽन्ता वैश्वानरप्रिया ।
मन्त्रोऽयं चम्पकलताप्रेमदो वसुवर्णकः ॥२५७॥

मन्त्रो यथाचम्पकलतायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
चम्पकावलिसमानकान्तिकां
चातकाभवसनां सुभूषणां ।
रत्नमाल्ययुतचामरोद्यतां
चारुचम्पकलतां सदा भजे ॥२५८॥

रक्षोदले श्यामवर्णे कुञ्जे श्रीरङ्गदेविका ।
सुखदाख्ये निवसति नित्यं श्रीहरिवल्लभा ॥२५९॥

पद्मकिञ्जल्कवर्णाभा जबापुष्पनिभाम्बरा ।
उत्कण्ठिताभावयुक्ता श्रीकृष्णे रतिभाक्सदा ॥२६०॥

असौ चन्दनसेवाढ्या वाममध्या भवेत्पुनः ।
गृहं अस्या यावटे तु वयोमानं भवेत्पुनः ॥२६१॥

सार्धवेददिनैर्युक्तं द्विमासं मनुहायनं ।
माता श्रीकरुणा प्रोक्ता पिता श्रीरङ्गसागरः ॥२६२॥

पतिर्वक्रेक्षणः प्रोक्तो ह्यसौ गौररसे पुनः ।
गोविन्दानन्दघोषाख्यां आपन्ना हि कलौ युगे ॥२६३॥

उत्कण्ठितालक्षणं यथा  
अनागसि प्रियतमे चिरयत्युत्सुका तु या ।
विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ॥२६४॥

अस्यास्तु चेष्टा हृत्तापो वेपथुर्हेतुतर्कणं ।
अरतिर्वाष्पमोक्षण्च स्वावस्थाकथनादयः ॥२६५॥

उदाहरणं यथा  
सखि किं अभवद्बद्धो राधाकटाक्षगुणैरयं
समरं अथवा किं प्रारब्धं सुरारिभिरुद्धुरैः ।
अहह बहुलाष्टम्यां प्राचीमुखेऽप्युदिते विधौ
विधुमुखि! न यन्मां सस्मार व्रजेश्वरनन्दनः ॥२६६॥

वाममध्यालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा  
कलकण्ठी शशिकला कमला प्रेममञ्जरी ।
माधवी मधुरा कामलता कन्दर्पसुन्दरी ॥२६७॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
लक्ष्मीरग्निरङ्गदेवी ङेऽन्ता वह्निप्रिया ततः ।
रङ्गदेव्यास्तु मन्त्रोऽयं अष्टार्णो रागभक्तिदः ॥२६८॥

मन्त्रो यथाश्रीं रां रङ्गदेव्यै स्वाहा ।
अस्या ध्यानं च तत्रैव
राजीवकिञ्जल्कसमानवर्णां
जबाप्रसूनोपमवासस्आढ्यां ।
श्रीखण्डसेवासहितां व्रजेन्द्र
सूनोर्भजे रासगरङ्गदेवीं ॥२६९॥

कुञ्जोऽस्ति पश्चिमे दलेऽरुणवर्णः सुशोभनः ।
तुङ्गविद्यानन्ददो नाम्नेति विख्यातिं आगतः ॥२७०॥

नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका ।
विप्रलब्धात्वं आपन्ना श्रीकृष्णे रतियुक्सदा ॥२७१॥

चन्द्रचन्दनभूयिष्ठकुङ्कुमद्युतिशालिनी ।
पाण्डुमण्डनवस्त्रेयं दक्षिणप्रखरोदिता ॥२७२॥

मेधायां पौष्कराजाता पतिरस्यास्तु बालिशः ।
नृत्यगीतादिसेवाढ्या गृहं अस्यास्तु यावटे ॥२७३॥

द्वाविंशतिदिनैर्युक्ता द्विमासमनुहायनाः ॥२७४॥

अस्या वयःप्रमाणं स्यादसौ गौररसे पुनः ।
वक्रेश्वर इति ख्यातिं आपन्ना हि कलौ युगे ॥२७५॥

विप्रलब्धालक्षणं यथा  
कृत्वा सङ्केतं अप्राप्ते दैवाज्जीवितवल्लभे ।
व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।
निर्वेदचिन्ताखेदाश्रुमूर्छानिःश्वसितादिभाक् ॥२७६॥

उदाहरणं यथा
विन्दति स्म दिवं इन्दुरिन्दिरा
नायकेन सखि वञ्छिता वयं ।
कुर्महे किं इह शाधि सादरं
द्रागिति क्लममगान्मृगेक्षणा ॥२७७॥

दक्षिणालक्षणं यथा  
असहा माननिर्बन्धे नायके युक्तवादिनी ।
सामभिस्तेन भेद्या च दक्षिणा परिकीर्तिता ॥२७८॥

तुङ्गविद्यादिका चात्र दक्षिणप्रखरा भवेथ् ॥२७९॥

उदाहरणं यथा  
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
द्वेषं यासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
तद्युक्तं विपरीतकारिणि! तव श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥२८०॥

अस्या यूथो यथा
मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा ।
तनूमध्या मधुस्यन्दा गुणचूडा वराङ्गदा ॥२८१॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
लक्ष्मीपूर्वा तुङ्गविद्या चतुर्थी हुतभुक्प्रिया ।
मन्त्रोऽयं तुङ्गविद्याया वसुवर्णः समीरितः ॥२८२॥

मन्त्रो यथाश्रीं तुङ्गविद्यायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
चन्द्राढ्यैरपि चन्दनैः सुललितां श्रीकुङ्कुमाभद्युतिं
सद्रत्नान्वितभूषणाञ्चिततनुं शोणाम्बरोल्लासितां ।
सद्गीतावलिसंयुतां बहुगुणां डम्फस्य शब्देन वै
नृत्यन्तीं पुरतो हरे रसवतीं श्रीतुङ्गविद्यां भजे ॥२८३॥

वायव्यदलके कुञ्जं आस्ते हरितवर्णकं ।
वसन्तसुखदं अत्र सुदेवी वर्तते सदा ॥२८४॥

कलहान्तरिताभावं आपन्ना रतियुग्घरौ ।
पद्मकिञ्जल्करुचिरा जबापुष्पनिभाम्बरा ॥२८५॥

असौ च जलसेवाढ्या वामा प्रखरिका मता ।
वेदवासरसंयुक्तद्विमासमनुहायना ॥२८६॥

अस्या वयःपरिमाणं यावटे तु निकेतनं ।
मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः ॥२८७॥

भ्रात्रा वक्रेक्षणस्येयं परिणीता कनीयसा ।
श्रीवासुदेवघोषाख्यां आप्ता गौररसे त्वसौ ॥२८८॥

कलहान्तरितालक्षणं यथा
या सखीनां पुरः पादपतितं वल्लभं रुषा ।
निरस्य पश्चात्तपति कलहान्तरिता हि सा ।
अस्याः प्रलापसन्तापग्लानिनिःश्वसितादयः ॥२८९॥

उदाहरणं यथा
स्रजः क्षिप्ता दूरे स्वयं उपहृताः केशिरिपुणा
प्रियवाचस्तस्य श्रुतिपरिसरान्तेऽपि न कृताः ।
नमन्नेष क्षौनीविलुठितशिखं प्रैक्षि न मया
मनस्तेनेदं मे स्फुटति पुटपाकार्पितं इव ॥२९०॥

वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा
कावेरी चारुकवरी सुकेशी मञ्जुकेशिका ।
हारहिरा हारकण्ठी हारवल्ली मनोहरा ॥२९१॥

अस्या मन्त्रोद्धारो यथा रुद्रयामले
द्वे वाग्भवे रमा ङेऽन्ता सुदेवी दहनप्रिया ।
उक्तः सुदेव्या मन्त्रोऽयं अष्टार्णः प्रेमभक्तिदः ॥२९२॥

मन्त्रो यथाऐं स्ॐ श्रीं सुदेव्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
अम्भोजकेशरसमानरुचिं सुशीलां
रक्ताम्बरां रुचिरहासविराजिवक्त्रां ।
श्रीनन्दनन्दनपुरो जलसेवनाढ्यां
सद्भूषणावलियुतां च भजे सुदेवीं ॥२९३॥

कुञ्जोऽस्ति रूपोल्लासाख्यो ललिताकुञ्जकोत्तरे ।
सदा तिष्ठति तत्रैव सुशोभा रूपमञ्जरी ॥२९४॥

प्रियनर्मसखीमुख्या सुन्दरी रूपमञ्जरी ।
गोरोचनासमाङ्गश्रीः केकिपत्रांशुकप्रिया ॥२९५॥

सार्धत्रिदशवर्षासौ वाममध्यात्वं आश्रिता ।
रङ्गणमालिका चेति प्रवदन्ति मनीषिणः ॥२९६॥

इयं लवङ्गमञ्जर्या एकेनाह्ना कनीयसी ।
कलौ गौररसे रूपगोस्वामित्वं समागता ॥२९७॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रीबीजेन समायुक्ता ङेऽन्ता वै रूपमञ्जरी ।
अयं अष्टाक्षरो रूपमञ्जर्या मन्त्र ईरितः ॥२९८॥

मन्त्रो यथाश्रीं रूपमञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
गोरोचनानिन्दिनिजाङ्गकान्तिं
मायूरपिञ्छाभसुचीनवस्त्रां ।
श्रीराधिकापादसरोजदासीं
रूपाख्यकां मञ्जरिकां भजेऽहं ॥२९९॥

रत्यम्बुजाख्यः कुञ्जोऽस्ति इन्दुलेखाकुञ्जदक्षिणे ।
तत्रैव तिष्ठति सदा सुरूपा रतिमञ्जरी ॥३००॥

तारावलीदुकूलेयं तडित्तुल्यतनुच्छविः ।
दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति यां ॥३०१॥

अस्या वयो द्विमासाढ्यहायनास्तु त्रयोदश ।
इयं श्रीरघुनाथाख्यां प्राप्ता गौररसे कलौ ॥३०२॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
नादबिन्दुयुतो वह्निर्मुखवृत्तसमन्वितः ।
स्वाहान्ता मञ्जरी ङेऽन्ता रतिमञ्जरिकामनुः ॥३०३॥

मन्त्रो यथारां रतिमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
तारालिवासोयुगलं वसानां
तडित्समानस्वतनुच्छविं च ।
श्रीराधिकाया निकटे वसन्तीं
भजे सुरूपां रतिमञ्जरीं तां ॥३०४॥

कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते ।
लवङ्गसुखदो नाम्ना सुदृशां सुमनोहरः ॥३०५॥

लवङ्गमञ्जरी तत्र मुदा तिष्ठति सर्वदा ।
सा तु रूपाख्यमञ्जर्या एकेनाह्ना वरीयसी ॥३०६॥

उद्यद्विद्युत्समानश्रीस्तारावलीपटावृता ।
श्रीकृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता ॥३०७॥

वय एकदिनं सार्धहायनास्तु त्रयोदश ।
श्रीसनातननामासौ ख्याता गौररसे कलौ ॥३०८॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रीलीलाभ्यां समायुक्ता
ङेऽन्ता लवङ्गमञ्जरी ।
स्वाहा लवङ्गमञ्जर्या
मन्त्रोऽयं दशवर्णकः ॥३०९॥

मन्त्रो यथाश्रीं लां लवङ्गमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
चपलाद्युतिनिन्दिकान्तिकां
शुभतारावलिशोभिताम्बरां ।
व्रजराजसुतप्रमोदिनीं
प्रभजे तां च लवङ्गमञ्जरीं ॥३१०॥

रसानन्दप्रदो नाम्ना चित्राकुञ्जस्य पश्चिमे ।
कुञ्जोऽस्ति तत्र वसति सर्वदा रसमञ्जरी ॥३११॥

श्रीरूपमञ्जरीसम्यग्जिवातु सा प्रकीर्तिता ।
हंसपक्षदुकूलेयं फुल्लचम्पककान्तिभाक् ॥३१२॥

लवङ्गमञ्जरीतुल्या प्रायेण गुणसम्पदा ।
अतीव प्रियतां प्राप्ता श्रीरूपमञ्जरीश्रिता ॥३१३॥

सन्धानचतुरा सेयं दौत्ये कौशलं आगता ।
त्रयोदशशरद्युक्ता दक्षिणा मृद्विका मता ॥३१४॥

सा कलौ रघुनाथाख्यायुक्तभट्टत्वं आगता ॥३१५॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
मुखवृत्तयुतो वह्निनादबिन्दुसमन्वितः ।
स्वाहान्तसम्प्रदानान्तो मन्त्रो वै रसमञ्जरी ॥३१६॥

मन्त्रो यथारां रसमञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
हंसपक्षरुचिरेण वाससा
संयुतां विकचचम्पकद्युतिं ।
चारुरूपगुणसम्पदान्वितां
सर्वदापि रसमञ्जरीं भजे ॥३१७॥

ऐशान्ये चम्पकलताकुञ्जात्कुञ्जोऽस्ति शोभनः ।
गुणानन्दप्रदो नाम्ना तत्रास्ते गुणमञ्जरी ॥३१८॥

रूपमञ्जरिकासौख्याभिलाषा सा प्रकीर्तिता ।
जबाराजिदुकूलेयं तडित्प्रकरकान्तिभाक् ॥३१९॥

कनिष्ठेयं भवेत्तस्यास्तुलस्यास्तु त्रिभिर्दिनैः ।
श्रीकृष्णामोददाक्षिण्यं आश्रिता प्रखरोदिता ॥३२०॥

वयोऽस्या एकमासाढ्या हायनास्तु त्रयोदश ।
सप्तविंशतिभिर्युक्तं दिनैश्च समुदीरितं ॥३२१॥

गोपालभट्टनामासौ ख्याता गौररसे कलौ ॥३२२॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
गणेशो मुखवृत्ताढ्यो नादबिन्दुसमन्वितः ।
ङेऽन्ता वह्निप्रियान्ता च मन्त्रो वै गुणमञ्जरी ॥३२३॥

मन्त्रो यथागां गुणमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
जबानिभदुकूलाढ्यां तडिद्आलितनुच्छविं ।
कृष्णामोदकृतापेक्षां भजेऽहं गुणमञ्जरीं ॥३२४॥

लीलानन्दप्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे ।
तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ॥३२५॥

रूपमञ्जरिकासख्यप्राया सा गुणसम्पदा ।
जबाराजिदुकूलेयं तप्तहेमतनुच्छविः ॥३२६॥

लीलामञ्जरी नामास्या वाममध्यात्वं आश्रिता ।
वयःसप्ताहयुक्तासौ सार्धत्रिदशहायना ॥३२७॥

कलौ गौररसे लोकनाथगोस्वामितां गता ॥३२८॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
लक्ष्मीयुक्ता मञ्जुलाली मञ्जरी वह्निजायिका ।
चतुर्थ्यन्ता भवेन्मन्त्रो दशार्णः खलु कथ्यते ॥३२९॥

मन्त्रो यथाश्रीं मञ्जुलालीमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
प्रतप्तहेमाङ्गरुचिं मनोज्ञां
शोणाम्बरां चारुसुभूषणाढ्यां ।
श्रीराधिकापादसरोजदासीं
तां मञ्जुलालीं नियतं भजामि ॥३३०॥

वैशाखकुञ्जादाग्नेये कुञ्जोऽस्ति सुमनोहरः
विलासानन्ददो नाम्नात्रास्ते विलासमञ्जरी ॥३३१॥

विलासमञ्जरी रूपमञ्जरीसख्यं आश्रिता ।
स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्णकेतकीं ॥३३२॥

चञ्चरीकदुकूलेयं वामा मृद्वीत्वं आश्रिता
कनिष्ठा रसमञ्जर्याश्चतुर्भिर्दिवसैरियं ॥३३३॥

जीवगोस्वामितां प्राप्ता कलौ गौररसे त्वसौ ॥३३४॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रिया प्रचेतसा चैव नादबिन्द्वास्यवृत्तगा ।
विलासमञ्जरी ङेऽन्ता स्वाहान्तो मनुरीरितः ॥३३५॥

मन्त्रो यथाश्रीं वां विलासमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
स्वर्णकेतकविनिन्दिकायकां
निन्दितभ्रमरकान्तिकाम्बरां ।
कृष्णपादकमलोपसेवनीम्
अर्चयामि सुविलासमञ्जरीं ॥३३६॥

नैरृते श्रीरङ्गदेवीकुञ्जात्कुञ्जोऽस्ति पश्चिमः ।
कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरीमञ्जरी ॥३३७॥

काचतुल्याम्बरा चासौ शुद्धहेमाङ्गकान्तिभाक् ।
वयस्त्रिदशवर्षासौ वामा मृद्वीत्वं आश्रिता ॥३३८॥

श्रीकृष्णकविराजाख्यां प्राप्ता गौररसे कलौ ॥३३९॥

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रीबीजेन समायुक्ता ङेऽन्ता कौस्तूरीमञ्जरी ।
स्वाहान्त इति वै प्रोक्तो नवार्णमन्त्र उच्यते ॥३४०॥

मन्त्रो यथा श्रीं कस्तूरीमञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
विशुद्धहेमाब्जकलेवराभां
काचद्युतिचारुमनोज्ञचेलां ।
श्रीराधिकाया निकटे वसन्तीं
भजाम्यहं कौस्तूरीमञ्जरिकां ॥३४१॥

अथ वृन्दावनाधीशौ पद्मकेशरमध्यगौ ।
कोटिकन्दर्पलावण्यौ ध्यायेत्प्रियसखीवृतौ ॥३४२॥

उक्तवेशवयोरूपसंयुतौ सुमनोहरौ ।
संस्मरेत्सिद्धदेहेन साधकः साधनैर्युतः ॥३४३॥

तत्रादौ मञ्जरीरूपान्गुर्वादीन्तु स्वीयान्स्वीयान्प्रणाल्य्अनुसारेण संस्मरेत्श्रीगुरुपरमगुरुक्रमेणेति ततः श्रीराधिकां ध्यायेथ् ।
ततः श्रीनन्दनन्दनं ।
अथ युगलमन्त्रोद्धारो यथा सनत्कुमारसंहितायाम्
गोपीजनवल्लभेति चरणानिति च क्रमाथ् ।
शरणं च प्रपद्ये च तत एतत्पदद्वयं ॥३४४॥

पदत्रयात्मको मन्त्रः षोडशार्ण उदाहृतः ।
नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः ।
पदद्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥३४५॥

मन्त्रो यथागां गोपीजनवल्लभचरणान्शरणं प्रपद्ये,
नमो गोपीजनवल्लभाभ्यां ।
अस्य ध्यानं यथा तत्रैव
अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम ।
पीताम्बरं घनश्यामं द्विभुजं वनमालिनं ॥३४६॥

बर्हिबर्हकृतापीशं शशिकोटिनिभाननं ।
घूर्णायमाननयनं कर्णिकारावतंसिनं ॥३४७॥

अभितश्चन्दनेनाथ मध्ये कुङ्कुमबिन्दुना ।
विचित्रतिलकं भाले विभृतं मण्डलाकृतिं ॥३४८॥

तरुणादित्यसङ्काशकुण्डलाभ्यां विराजितं ।
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकं ॥३४९॥

प्रियामुखे कृतापाङ्गलीलया चोन्नतभ्रुवं ।
अग्रभागलसन्मुक्तास्फुरद्उच्चसुनासिकं ॥३५०॥

दशनज्योत्स्नया राजत्पक्वबिम्बफलाधरं ।
केयूराङ्गदसद्रत्नमुद्रिकादिलसत्करं ॥३५१॥

विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे ।
काञ्चीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदं ॥३५२॥

रतिकेलिरसावेशचपलं चपलेक्षणं ।
हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥३५३॥

इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि ।
वृन्दारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ॥३५४॥

वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः ।
सुचीननीलवसनां द्रुतहेमसमप्रभां ॥३५५॥

पटाञ्चलेनावृताङ्गां सस्मिताननपङ्कजां ।
कान्तवक्त्रे न्यस्तनृत्यच्चकोरीं चञ्चलेक्षणां ॥३५६॥

अङ्गुष्ठतर्ज्जनीभ्यां च निजप्रियमुखाम्बुजे ।
अर्पयन्तीं नागवल्लीं पूगचूर्णसमन्वितां ॥३५७॥

मुक्ताहारस्फुरच्चारुपीनोन्नतपयोधरां ।
क्षीणमध्यां पृथुश्रोणिं किङ्किणीजालमण्डितां ॥३५८॥

रत्नताडङ्कमञ्जीररत्नपादाङ्गुलीयकां ।
लावण्यसारमुग्धाङ्गीं सर्वावयवसुन्दरीं ॥३५९॥

आनन्दरससम्मग्नां प्रसन्नां नवयौवनं ।
सख्यश्च तस्या विप्रेन्द्र तत्समानवयोगुणाः ।
तत्सेवनपरा भाव्याश्चामरव्यजनादिभिः ॥३६०॥

अथ च
दीव्यद्वृन्दारण्यकल्पद्रुमाधः
श्रीमद्रत्नागारसिंहासनस्थौ ।
श्रीमद्राधाश्रीलगोविन्ददेवौ
प्रेष्ठालीभिः सेव्यमानौ स्मरामि ॥३६१॥

स्मरेदेवं क्रमेणैव सिद्धदेहेन साधकः ।
ससाधनेन पद्मस्य व्रजेशौ केशरस्थितौ ॥३६२ ॥

N/A

References : N/A
Last Updated : May 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP