मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
प्रलयोदन्वदुदीर्णजलविहारा...

दशावतार हरिगाथा - प्रलयोदन्वदुदीर्णजलविहारा...

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


प्रलयोदन्वदुदीर्णजलविहारानिविशाङ्गम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१॥
चरमाङ्गोद्ध्ऱ्६इतमन्दरतटिनं कूर्मशरीरम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥२॥
सितदंष्ट्रोद्धृतकाश्यपतनयम् सूकररूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥३॥
निशितप्राग्रनखेन जितसुरारिं नरसिंहम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥४॥
त्रिपदव्याप्तचतुर्दशभुवनं वामनरूपम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥५॥
क्षपितक्षत्रियवंशनगधरं भार्गवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥६॥
दयिताचोरनिबर्हणनिपुणं राघवरामम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥७॥
मुरलीनिस्वनमोहितवनितं यादवकृष्णम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥८॥
पटुचाटिकृतनिस्फुटजननं श्रीघनसंज्ञम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥९॥
परिनिर्मूलितदुष्टजनकुलं विष्णुयशोजम् ।
कमलाकान्तमण्डितविभवाब्धिं हरिमीडे ॥१०॥
अकृतेमां विजयध्वजवरतीर्थो हरिगाथाम् ।
अयते प्रीतिमलं सपदि यया श्रीरमणोयम् ॥११॥
॥इति श्री विजयध्वजतीर्थकृता दशावतारहरिगाथा समाप्ता॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP