मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| मत्स्यं कूर्मं वराहं च वा... विष्णु स्तोत्रे मार्कण्डेय उवाच अवतारानहं... नमोऽस्तु नारायणमन्दिराय न... प्रलयोदन्वदुदीर्णजलविहारा... श्रीगणेशाय नमः । ॐ देवाना... मार्कण्डेय उवाच वामनेन स ... उदयरवि सहस्रद्योतितं रूक्... देवो नश्शुभमातनोतुदशधा नि... हेमाद्रिशिखराकारं शुद्धस्... प्रलयपयोधिजलेधृतवानसि वेद... नमामि ते देव पदारविन्दं प... मत्स्यं कूर्मं वराहं च वा... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... श्रीशुक उवाच- इथं शरत्स्... ॐ अथ पुरुषो ह वै नारायणॊऽ... लक्ष्मीभर्तुर्भुजाग्रे कृ... नारद उवाच- पुनर्दैत्यान्... प्रातः स्मरामि फणिराजतनौ ... महिम्नस्ते पारं विधिहरफणी... विष्णुस्तवराजः (कल्किपुरा... नमो मत्स्यकूर्मादिनानास्व... चिदंशं विभुं निर्मलं निर्... गौरगणोद्देशदीपिका गौरगोविन्दर्चनस्मरणपद्धति प्रस्तावना श्रीगणेशाय नमः ॥ नूनं त... श्रीगणेशाय नमः ॥ देवा ऊचु... ऋष्य ऊचुः ॥ जितं जितं त... ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीगणेशाय नमः । श्रीमत... अदितिरुवाच । यज्ञेशयपक्... अदितिरुवाच । नमस्ते देव... अष्टविंशतिविष्णुनामस्तोत्रम् - मत्स्यं कूर्मं वराहं च वा... विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहेVishnu,also known as Narayana is the Supreme Being or Ultimate RealityIn the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe. Tags : sanskritstotravishnuविष्णुसंस्कृतस्तोत्र अष्टविंशतिविष्णुनामस्तोत्रम् Translation - भाषांतर मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।गोविन्दं पुण्डरीकाक्षं माधवं दधुसूदनम् ॥१॥पद्मनाभं सहस्राक्षं वनमालं हलायुधम्गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥२॥विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् ॥३॥अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ॥४॥गवां कोटि प्रदानस्य अश्वमेधशतस्य चकन्यादानसहस्राणां फलं प्राप्नोति मानवः ॥५॥अमायां वा पौर्णमास्यां एकादश्यां तथैव चसंध्याकाले स्मरं नित्यं प्रातःकाले तथैव चमध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥६॥ N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP