२१
दिवस्पृथिव्या: पर्यन्तरिक्षाद् वातात् पशुभ्यो अध्योषधीभ्यः। पयर्न्त तु. शौ.सं. १३
यतो लक्ष्मी वृजिना: संबभूव सा ब्रह्मणा प्रच्युता दूरमेतु ॥१॥
वालदुच्छस्य च गन्धेन हिरण्यवर्चसेन च ।
आ तु पुष्करिण्या यो गन्धो भगो मा तेन जिन्वतु ॥२॥
यदिन्द्रो अग्रे असुरान् जघान यतो लक्ष्मीर्न्यदधुर्मर्त्येषु ।
तासां पापिष्ठा निरित: सुवाम: शिवा अस्यै जातवेदो नि यच्छ ॥३॥
या त्वा लक्ष्मीर्देवरघ्नी या पतिघ्नी गृहेभ्यस्त्चा नुदते या व्याडाः ।
अतस्त्वमेनसो मुच्यमानोत्तरेमा: स्रोत्या: सप्तसाकम् ॥४॥
निपिशन्तीं नितुदन्तीं संपिबन्तीं न्यक्वरी ।
प्रभङ्गा भ्रूणघ्नीं लक्ष्मीं ब्रह्मणा ता अनीनशम् ॥५॥
उदोजिष्ठां सहस्रां जयन्तीमपराजिताम् ।
लक्ष्मीर्याः पुण्या: कल्याणीस्ता अस्यै सवित: सुव ॥६॥
अलक्ष्मी: समलिप्सत समलिप्सत लक्ष्म्य: ।
अजैषुर्भद्रा लक्ष्मी: परा पापीरजेषत ॥७॥
लक्ष्मीणां लक्ष्मीतमे लक्ष्मीणामधिपा असि ।
तं चाहं शुद्धो गोप्स्यामि देवजा हि बभूविथ ॥८॥
सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ सचेतसौ ।
येन संगच्छादुप मा स तिष्ठादन्तर्वदामि हृदये जनानाम् ॥९॥
सभा सेना समितिश्वावतां प्रजापतेर्दुहितर: सचेतस: ।
येन वदाम्युप मा स शिक्षादन्तर्वदामि हदये जनानाम् ॥१०॥

२२
मां वदन्तु मानु सर्वे वदन्तु मां प्राणन्तु मानु प्राणन्तु भये
मां विशन्तु मानु सर्वे विशन्तु मयि देवा एकव्रता भवन्तु ॥१॥
सूर्यो मा चक्षुष: पातु बृहस्पतिर्वाच: सोमो राजा सभाया: |
इन्द्रो वो दृशे भवामि ॥२॥
वेद वै ते सभे नाम सुभद्रासि सरस्वति ।
अथो ये ते सभासदस्ते मे सन्तु सुवाचस: ॥३॥
इमा या ब्रह्मणस्पते विषूचीर्वात ईरते । इर
सध्रीचीरिन्द्र ता: कृत्वा महां शिवतमा: कृधि ॥४॥
अहमेषां हस्तिरसमहं विज्ञान मा ददे ।
सर्वस्या: अस्या: संमदो ऽहं भूयासमुत्तम: इन्द्रो योगायथामिव ॥५॥
उत्तममवोत्तमे कृध्युत्तमा हि बभूविथ ।
यां त्वा भुरण्युरुन्वैच्छन् गन्धर्व शारदः शतम् ॥६॥
अभिभूरहमागममहं भूयासमुत्तम: ।
इदं प्रतिप्रवादिनं द्विषन्तमवधून्वे ॥७॥
उरुष्टे वस्तिर्भवतु समुद्रस्य बिलं यथा ।
पुरोदकमिव सिच्य तं मूत्रन्ते तन्वस्परि ॥८॥
यथा वातो यथोदकं यथा समुद्र एजति ।
एवा ते गर्भ एजतु निरैतु दशमास्यो बहिर्जरायुणा सह ॥९॥
इदमुच्छ्रेयो ऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् ।
असपत्ना: प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१०॥

॥२३
वास्तोष्पत इह नः शर्म यच्छ भद्राच्छ्रेयो अभि नो नेषस्व ।
अरिष्टा वीरा इह मे भवन्तु द्विपाच्चतुष्पान् मय्यस्तु पृष्टम् ॥१॥
अनमीवो वास्तोष्पते विश्वारूपाण्याविशन् । स्तष्प
सखा सुशेव एधि नः ॥२॥
ऋतेन स्थूणा अघि रोह वंशोग्रो विराजोन्नप वृङ्क्ष्व शत्रून् ।
मा ते रिषन्नुपसत्तारो अत्र विराजां जीवात् शरद: शतानि ॥३॥
आरोहतं पक्षावमृतं वसानौ दंपत्यो: कृणुतं दीर्घमायु: ।
तत्र नारी पुत्रिणी जीवपत्नीदं कुलायमुप संविशाति ॥४॥
अग्निर्मा विश्वाद् दुरितात् पुनातु मातरिश्वा पवमान: पुरस्तात्।
सोमो मा पातु मरुतो बृहस्पतिर्वायुश्च मा पवमान: पुनीतां ॥५॥
त्वया सत्यं वि जयन्ते तव सत्यं वि वाचनम् ।
अग्रे वृक्षस्य जायस इमं जनय पौरुषम् ॥६॥
वृक्षस्य शतशाखस्य मा धुन्तस्य निकृन्त नः ।
बिभीतकस्य यत् फलं तेन त्वोन्मादयामसि ॥७॥विभी
पूर्वे वातात् प्र पततं पूर्वे पततमश्विभ्याम् ।
ईमेन्वर्वणी अहमुह्ने वाग्निमवीवरे ॥८॥
मा यक्ष्ममिह हाशिष्ट मारिष्वन्तो विगातु नः ।
सुभूतमस्मभ्यं धत्त युष्मानन्वेतु किल्बिषम् ॥९॥किल्वि
इह वर्च इह पय इह चक्षुरुप ह्वये ।
इहेन्द्रियं दधातन ॥१o॥

२४
आ हि हरि अवाप्ततामिमं वत्संवनादियम् ।
आपकामं ह्यघ्न्ये वत्सो देवीममारते ॥१॥
ये त्वोप विदुर्विदुन् निजवत् शेप दोहस्व ।
अहं ते वेद: सं मन: संवननस्य वेदते ॥२॥
एष ते अघ्न्ये वत्सस्तं वाञ्छ: ।
तं सत्योक्तिं ब्रूम: ॥३॥
या सरस्वती गोवननी सा वामेनां कसान्येत्य । गोबननी
इमां गां वानयतु स्वाहा ॥४॥
ड़्त्येकर्चनाम विंशतिकाण्डे चतुर्थो ऽनुवाक:

२५
दूराद् भेषजमाभृतम् बहून्यतियोजना: ।
अपश्यमस्यन्तं रुद्रं अदुष्टं दुष्कृतं करत् ॥१॥दूष्टं
भिनद्मि ते परावतो वत्सस्य शेप्यामिव ।
वृषेदसो यथा मयि कृष्णो विषाणवाङ् इव ॥२॥
सर्वा गाव: संमनसः सत्सभय: सनाभयः ।
समानं बिभ्रतीर्नावं वत्सान् उज्जिहतामिथ: ॥३॥
इन्द्रस्त्वाग्रे अवानयत् सविता त्वोतो ऽपर: ।
तृतीयमश्विना त्वाघ्न्ये वांञ्छ: ॥४॥
आ ते नयतु सविता सविता नयतु बृहस्पतिः।
पतिर्य: पतिकाम्यस्तमस्मै धेह्योषधे ॥५॥
इन्द्रं वयमनुराधं हवामहे अनु राध्यास्म द्विपदा चतुष्पदा ।
मा नः सेना अररुषीरुप गुर्विषूचीरिन्द्र द्रुहो वि नाशय ॥६॥
भग प्रेहि प्रथमोनु त्वा वयमेमसि ।
इन्द्राग्नी ब्रह्मणास्मान् स्वस्ति नयतां पथा ॥७॥
अदितिः प्रैतु प्रथमा बृहस्पति: पुरयेता ते अस्तु ।
इन्द्रोभयान् व्यस्यतु शूद्रांश्च न आर्याश्च ॥८॥
इमे ये अनसि युक्ता उष्टारा उत्त पील्वा: ।
तेषां समग्रभं पद: समीर्मान् समुसक्थ्य: ॥९॥
विमध्यमा अप्रोषत गर्दभा क्षिपिता इव !
अथासुरस्य मायया न इदं स्थापयामसि ॥१०॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP