४१
उत्तमो अस्योषधीनां वीरुधां बलवतम: । तु. शौ.सं. ६.१५
स स्यन्दन त्वमोषधे सर्वा स्यन्दन गा इमा: ॥१॥
अरन्तुरथन्तुम् ।
वनेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद् वर: ॥२॥
अकृदश्वो अकृत् खरो अकृदश्वतरो हरिः ।
एवासि बाह्लिके तव भसन्नदत्याशिता ॥३॥ बाल्हि
यथा नदति गर्दभो एवानदति ते भसत् ।
व्रीहेर्यवस्य माषस्येतत् पश्याभि दर्शनम् ॥४॥
उद्भरे द्यावापृथिवी उदाप उदग्निमुदिन्द्रमुत्सूर्यमुद्रात्रीमुदह: ॥५॥
नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे ।
मेक्ष्वाम्यूर्ध्वस्तिष्ठन् मा मा हिंसीत्षुरीश्वरा: ॥६॥हींसि
यन् मेस्त्वा यदप्सरसः पयो देवीरहृषत् ।
तदिहोपह्वयामहे चक्षुषे च बलाय च देवानां देवहूत्या मयि त्वा देवता: पुन: ॥७॥
यास्य दोषा रसस्य मे त्वं देवी तत् अर्पिथ ।
नाराशंसेन स्तोमेनाहं त्वत् पुनराददे युष्मदप्सरसस्परि ॥८॥
यन् मे तन्वो रसं वयमुदप्सरसस्परि ।
नाराशंसेन स्तोमेन प्रजामाप्यायामहे ॥९॥
यन् मे पयो विषिषिचे जाग्रतः स्वपतश्चयत् ।
पुनस्तदद्य मे देवा आसिञ्चतु तनू अधि ॥१०॥

४२
यदद्य दुग्धं पृथवीमसक्तं यदोषधीरप्यसरद्यदाप: ।
वत्से पयो गवि पयो यदस्मा अस्मत् सृजतां पय: ॥१॥
परापतन्त्वाशवोऽश्वा अथो धुरं यथा ।
एवा मूत्र प्रभिद्यस्व वि वस्तेरा सं सृज ॥२॥
विषितं ते वस्थिबिलं समुद्रस्योदधेरिव॥
प्रते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव ॥३॥
अस्य पारे समुद्रस्य शुक्रं ज्योतिरमर्त्यम् ।
तं न: पात्त्वं हसस्तन्नः पातु विश्वत: ।
आ नो मेधा सुमतिर्विश्वरूपा हिरण्यवर्णा जगती जगम्यात् ॥४॥
सा नो अग्ने मेधा जुषतामिह प्रचेता: ।
निष्क्रामत्वृषिर्यो अत्र प्रविष्टो वयांश्च सयुजा या विहस्त: ॥५॥
सप्तऋषीणांस्यूमरश्म पथैतु अश्वान् मृगान् पुनरप्येतु कृष्ण: ।
सप्तऋषीन् गच्छस्यूमरश्म ये मृगान् कृष्ण: सृजतां वाजो अश्वम् ॥६॥
ईडे अस्मान् सुप्रजस: सुवीरान् सह यज्ञेन पयसा सजाते ।
नमोऽस्त्वृषये स्यूमरश्मये नम: कृष्णायोत यो वाजी अस्य ॥७॥स्युम
नमो देवायार्वतेषु जिष्णवे यं नो वाजी प्रतिरात्यायु: !
अतियन्त्यहान्यति रात्रि रत्युषस: ॥८॥
आपो अन्तर्ध्वावरीस्ताभिरन्तर्दधे त्वा ।
यथा नैवाघ्न्येमासि बह्वीः शुष्यन्त्वोषधीः ॥९॥वह्वीः
एवा प्रशुष्यमामनु यच्च पश्यामि यच्च न ।
पाटा बिभर्त्यङ्कुशं हिरण्यवन्तमङ्किनम्। विभर्त्य
तेनाहं मन्वेषां स्त्रीयं आ लुन्यामि ममेदसून् ॥१०॥
(इत्येकर्चनाम विंशतिकाण्डे सप्तमो अनुवाकः)

४३
इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहं ।
सर्वमायुर्जीव्यासम् ॥१॥
अनाभूरस्मि नहि भवे तन्त्यां बद्धो दिवा विश्रित: ।
आहात्वा निर्ऋतये ॥२॥
रन्तिरसि रमतिरसि ।
सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि ॥३॥धिषि
दर्शो ऽसि दर्शतो ऽसि विश्वतः संदृष्ट: ।
सोमो ऽसि रुद्रो ऽसि ॥४॥
तं त्वा यं देवा अंशुमाप्यायन्ति तं त्वा यमादित्या अंशुमाप्यायन्ति ।
तं त्वा यमक्षितमक्षित ये पिबन्ति
स नः सोमः प्रतिरद् दीर्घमायुः ॥५॥
अन्येषां प्राणेना प्यायस्व मास्माकं प्राणेन ।
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेना प्यायस्व ॥६॥
चिदसि समुद योनिः श्वेन ऋतावान्।
सोमपीथोप न एह्यर्वाङ् रायस्पोषेण प्रजया धनेन ॥७॥
स्वरव स्थ नमो वो महतामूर्जायै। मुर्जा
पर्णामावगाम् ॥८॥
प्रजापतिः परमेष्ठी नारदो नाम वा असि।
बृहस्पतिः प्रजापतिर्नारदो ब्रह्मचारिणः ॥९॥
अपश्चाद् दग्धान्नस्य भूयासम् ।
अन्नादायान्नपतये ये रुद्राय नमो अग्नये ॥१०॥
या ते वसोवात इषुः सा त एषा ।
तया नो मृड ॥११॥

४४
अग्निस्तक्मानमपबाधतामितो वरुणो ग्रावा मरुतः पूतदक्षा: । वाध तु. शौ.सं. ५.२२
बर्हिषदः समिधः शोशुचानास्तक्मनः शोमां अभिनिर्नुदन्तु ॥१ ॥वर्हि
यो अद्य बभृणायसि स्वपन्तमिष्वारुषं शयानमकोविदम् ।
स नः सहस्रवीर्यानुष्ठीत: शिवो भव ॥२॥
देवोयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ॥३॥
अनुयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥४॥
ब्रह्मयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पद यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ॥५॥
मनुष्ययातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ॥६॥
परेतयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥७॥
अवभरणो नामसि देवत्राणो अक्षमाप: ।
यीस्मां द्वेष्टि यं द्विष्मस्तत आसन्नपि दध्म: ॥८॥
यददोस्नाना आसुरो दीक्षितो चरत् ।
तस्य यन् मलमवाश्रवत्स हि नासीतावदनुष्ट्या त्वा विद्मा रसं वृश्चिक ते विषम् ॥९॥
केतुलुङ्गा नाम ते माता कर्कट: पिता ।
तात् सत्यमरसमभग ते विषम् ॥१०॥
ते उभे अरसे ॥११॥

४५
विश्व वित्तं नष्टमनु पश्यसि।
अदो मे नष्टं तन् मे पुनर्धेहि ॥१॥
विश्वकर्मन् तत् त्वमुपगच्छसि ।
विश्वव्यचस्तत्वय्यद्धाहितम् ॥२॥
अदो मे नष्टं तन्मे पुनर्धेहि ।
परि पूषा पुरस्ताद्धस्तं दधातु दक्षिणम् ।
पुनर्नो नष्टमाजति जीवेन भुनजामहै ॥३॥
इन्द्रस्त्वाभ्यैत् सर्पतु त्वाग्रेष्ठा: दधात् ।
तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥४॥
विष्णोर्मनसा पूतो स्थ देवो वा सवितोत् पुनातु ।
विष्णोर्मनसा पूतमसि देवस्त्वा सवितोत् पुनातु ।
अच्छिद्रेण पवित्रेण सहस्रधारेण सुप्लवा ॥५॥
हृदा पूतं मनसा जातवेदो विश्वानि देवो वयुनानि विद्वान् ।
सप्तास्यानि तव यान्यग्ने तेभ्यो जुहोमि जुषस्व हव्यम् ॥६॥
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः ।
तस्मै जुहोमि हविषा घृतेन मा देवानां योयुवद् भागधेयम् ॥७॥
यस्ते केशाङ् अवाचीनान् क्रिमिर्बृहति मूर्धत: ।
प्राणं तस्योप दाशया वीरुध: खनति भेषजी ॥८॥
वेद वै ते भगन्नाम भूरिर्नामासि रयिर्नाम ।
तं त्वा भग प्र विशामि स मा भग प्र विश ॥२॥
तस्मिन् सहस्र काण्डे नि मृजे भग त्वयि ॥१०॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP