१६
ययोरप्षु न महिमा नदीषु प्ररिरिचे प्रति विरोचनायाम् ।
ययोरस्त्यनुमतिर्भूयिष्टं विष्णुमगन् वरुणं पूर्वहूति: ॥१॥र्भुयिष्टं
ययोरिदं प्रदिशि यद् विरोचते प्र चानति वि च चष्टे शचीभिः । सचीभिः
सह ऋतस्य धर्मणा युवाना विष्णुमगन् वरुणं पूर्वहूति: ॥२॥
उभा जिग्यथुर्न परा जयेते न परा जिग्ये कतरश्चनैव वाम्।
इन्द्रश्च विषयो यदपस्पृधेथां त्रेधा सहस्रं वि तदीरयेथाम् ॥३॥
यदशुद्धं यदनृतं यच्चरामि पापया ।
आपो मा तस्मादेनसो दुरितात् पान्तु विश्वत: ॥४॥
दुष्वप्न्यं दुर्जीवितं रक्षो अभ्वमराय्य: ।
दुर्वाच: सर्वं दुर्भूतं तदितो नाशयामसि ॥५॥दुर्भू
यदवामृक्षत् कृष्णशकुनिर्मुखेन निर्ऋते तव ।
अग्निष्टत्सर्वं शुन्धतु हव्यवाट् घृतसूदन: ॥६॥
यदस्मान् कृष्णशकुनिर्निष्पतित आनशे !
आपो मा तस्मादेनसो दुरितात् पान्तु विश्वत: ॥७॥
अग्निर्मा पातु प्रथमो दुर्णाम्नो निर्ऋत्यां विश्वा दुरितानि मृज्महे ।
विश्वे मा देवा मरुतः पुनन्तु वरुणो राजा सविता पवित्रै: ॥८॥
अन्तरिक्षे पतति यातुधान निबोधित: ।
स्तोकं यमभ्यचुच्युत तम् उ स्योनं कृणोमि ते ॥९॥
यद् वा कृष्णो अभ्यरुक्षद् देवेभ्यस्परि निर्हतः ।
शिवं ते तन्वे तत् कृण्मो वि ते पाशांश्चृतामसि ॥१०॥

१७
तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके।
यथा कृतद्विष्टेदशत्सर्वस्मै शेप्यावते ॥१॥
तृष्टासि तृष्टिकासि विषा विषातक्यसि ।
परिवृक्ता यथासस्यृषभेण वशेव ॥२॥
आ ते ददे वक्षणाभ्य आ ददे हृदयादधि ।
आ ते मुखस्य यद वर्च आ पुंसो यत्र तृप्ससि ॥३॥
मयि वर्चो मयि श्रवो मयि द्युम्नं मयि त्विषि: ।
अहं ते वर्च आ ददे ऽहं भूयासमुत्तम: ॥४॥
(इत्येकर्चोनाम विंशतिकाण्डे तृतीयो नुवाकः)

१८
अभि प्रागात् सहस्राक्षो युक्त्वा शपथो रथम् ।
शप्तारमन्विच्छन् यातु वृक इवाविमतो गृहम् ॥१॥
परि णो वृङ्धि शपथ ह्रदमग्निरिवा दहन् ।
शप्तारमत्र त्वं जहि दिव्या वृक्षमिवाशनि: ॥२॥
यो नः शपादशपत: शपतो यश्च न: शपात् ।
वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु ॥३॥तु. शौ.सं. ५९
शप्तारं यन्तु शपथा य: सुहार्त्तेन नः सह !
जिह्वा श्लोक्ष्णरय दुर्हार्द: पृष्टीरपि शूणीमसि ॥४॥
यं द्विष्मो यश्च नो द्वेष्ट्यघायुर्यश्च न: शपात् ।
शुने प्रेष्ट्रमिवा वक्षाम तं प्रत्यस्यामि मृत्यवे ॥५॥
प्रेतो यन्तु व्याध्य: प्राणुध्याः प्रो अशस्तय: ।
अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥६॥
प्र पतेत: पापि लक्ष्मि नश्येत: प्रामुत: पत: ।
अयस्मयेनाङ्केन यं द्विष्मस्तस्मिन् त्वा सृजाम: ॥७॥
या त्वा लक्ष्मीः पतयालुरजुष्टा अभि चस्कन्द वन्दनेव वृक्षम् ।
अन्यत्रास्मत् सवितस्तामितो धा हिरण्यहस्तो वसु नो रराण:॥८॥!
निररणिं सविता साविषत् पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।
निरादित्या अनुमती रराणा प्र ण: सुवात् सविता सौभगाय ॥९॥
एकशतं लक्ष्म्य: साकं मर्त्यस्य जनुषेह जाता: ।
तासां पापिष्ठा निरित: प्र हिण्म: शिवा अस्मभ्यं जातवेदो नि यच्छ ॥१०॥

१९
यत् त आत्मन् तन्वां घोरमस्ति यद् वा केशेषु प्रतिचक्षणे वा।
तत् ते विद्वान् अपबाधे अहं प्र त्वा सुवात् सविता सौभगाय॥१॥वाधे
निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।
यथा नो ऽस्य सीदतो रायस्पोषमिहा सुव ॥२॥
अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्यं सं चरन्ति । चक्षुं
यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायसे अग्रे अह्नाम् ॥३॥रुपे
इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । तु. शौ.सं. १५
ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥४॥
शकुनिर्भूत्चा प्रभवस्ति पिण्पलं पत्या निविष्टा यदि वाघ पत्न्या ।
भीमाघोरा लक्ष्म्यो: सह भव्यास्ता इतो हविषा निर्यजाम ॥५॥
या ते गृहेषू तया धनेषु प्रजा लक्ष्मीर्यदि वा ते बभस्ति ।
तां बृहस्पतिर्हविषा वाधमानो निर्ह्वय प्रदध्मादधिदूरमस्मत् ॥६॥
रिश्यपदिं वृषदतीं गोषेधां विधमामुत ।
विलीढयं व्याधिं ब्रह्मणा तां अनीनशम् ॥७॥
प्रत्योषन्तीमुत्सङ्गिनीमुतचित्रानुतारिणीम् ।
सिंहीं ज्येष्ठलक्ष्मीं व्याघ्रीं नाशयामसि ॥८॥
अनुध्यायिनीं परिचरां विबद्धामुत हिंसतीम् ।
रोदस्य पत्नीं रोदनां प्रपदसामलक्ष्म्य: ॥९॥
वामस्पृहां पितृषदं एषन्तीं तपनीमुत ।
असिद्धन्ती प्रध्वंसिनी मष्ट्रावधां च लक्ष्म्यं ब्रह्मणा तामनीनशम् ॥१०॥

२०
असन्मन्त्य्रां वचस्यां संपिबन्तीं शक्वरीम् ।
उत् तदा जनङ्गमां प्रताधमामि लक्ष्म्य: ॥१॥
या ते घोरा तन्वामाविवेश या ते लक्ष्मी: सर्वाः समक्ताः ।
अग्निष्टे तास्वदत्त सौभगायापः शुन्धन्तु बृहते रणाय ॥२॥
अदेवरघ्नीं वरुणापतिघ्नीं बृहस्पते।
इन्द्रपुत्रघ्नीं लक्ष्मीमस्यै ता: सवित: सुव ॥३॥
या ते लक्ष्मीश्चाक्षुषी यो तदस्तु या हस्तयो: स्तनयोर्योपपक्षयो: ।
श्रोण्योर्भंससि या पदोष्ठे सर्वास्ता अति क्रामन् घोरा: ॥४॥
ऊरुभ्यां ते अष्ठीवद्भ्यां प्रार्ष्णीभ्यां प्रपदाभ्याम् । उरु तु. शौ.सं. २०.९६.२१
लक्ष्मी: श्रोणीभ्यामङ्गभ्यो या: पापीस्ता अनीनशम् ॥५॥
अपाश्लीलं पृथिवी हन्तु यत् पदोरुप यो हस्तयोर्वरुणो मित्रो अर्यमा । रूप
अपादित्या अनुमती रराणा प्र ण: सुवात सविता सौभगाय ॥६॥
एता एना व्याकर खिले गा अदितीरिव ।
रमन्तां भद्रा लक्ष्म्यो याः पापीस्ता अनीनशम् ॥७॥
सायुषी नाम वा असि सहमाना सहस्वती ।
गृहकपोतिमनुवर्तिनीं कुलायिनीं ता इहा वेशयामसि ॥८॥ नुब
संचारिण्युभैर्या बभूवान्या अन्यां जिन्वति भद्रपापी: ।
तां लक्ष्मी निहवान यो मे भद्रां सुभद्रामपि सौभगाय ॥९॥
एकशतं लक्ष्म्यास्तासां राज्ञी बभूविथ ।
भद्राभिर्भद्रे संभूय भट्रेणाभि सजस्व न: ॥१०॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP