अहिर्बुध्नसंहिता - अध्यायः २२

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


मन्त्रमयरक्षानिरूपणं नाम द्वाविंसोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

तत्रादौ चतुररब्रह्मचक्रम्
अहिर्बुध्न्यः---
श्रृणु मन्त्रमयीं रक्षां वाङ्भयी या निगद्यते।
यस्मिन् विश्वमिदं प्रोतं सदेवासुरमानुषम् ॥१॥
मन्त्रनाथः पुरा यो हि षड्वर्णः समुदाहृतः।
कामधुक् साधकेन्द्राणामचिन्त्याश्चर्यबृंहितः ॥२॥
तं तारशक्तिश्रीबीजैर्ग्रथितं कल्पयेन्मनुम्।
तारेण वेष्टयेत् त्रिस्तं तथा शक्त्या तथा श्रिया ॥३॥
विलिखेत् परितो भूयः सहग्रथितमातृकम्।
परितो विलिखेद् बाह्ये साध्यनाम विदर्भितम् ॥४॥
मन्त्रेश्वरं बहिर्भूयस्तारशक्तिश्रियो लिखेत्।
अक्षक्लृप्तिरियं दिव्या देवैरपि सुदुर्लभा ॥५॥
स्राकारं कल्पयेन्नाभिं शक्तिश्रीकारलोलितम्।
स्राकारग्रथितेनैव मन्त्रनाथेन वेष्टयेत् ॥६॥
शक्तिश्रीतारग्रथितां मातृकां बहिरालिखेत् ।
अप्रमेयं ततस्तारं प्रथमं शक्तिमप्यतः ॥७॥
व्यापकं च श्रियं चेति क्रमात् पूर्वमरं लिखेत्।
अप्रमेयेण ग्रथितं पार्श्वयोर्मन्त्रमालिखेत् ॥८॥
उद्दामादिक्रमेणैव दक्षिणं चारमालिखेत्।
प्रासादादिक्रमणैव पश्चिमं चारमालिखेत् ॥९॥
व्योमेसादिक्रमेणैवमुत्तरं चारमालिखेत्।
इयं चतुररी दिव्या सुरैरपि सुपूजिता ॥१०॥
आद्यन्तयोरराणां च रेफं मन्त्राक्षरं लिखेत्।
कालानलसमज्योतिर्भवेदरचतुष्टयम्॥ ११॥
परितः कल्पयेन्नेमिं वैष्णवं तु षडक्षरम्।
शक्तिताररमाबीजैर्ग्रथितं वर्मवेष्टितम्॥ १२॥
शक्तिताररमाश्चैव परितस्त्रिस्त्रिरालिखेत्।
फट्कारशक्तितारश्रीग्रथितां मातृकां पुनः ॥१३॥
प्रधिभूमौ लिखेच्चक्रमेतच्चतुररं स्मृतम्।
षडरविष्णुचक्रम्
तारकात्मकमेतत्तु चक्रमक्षं प्रकल्पयेत् ॥१४॥
तारशक्तिरमाबीजैर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेच्चक्रं पूर्वमक्षीकृतं हि यत् ॥१५॥
नामवर्णान् लिखेद् बाह्यो तारादित्रयदर्भितान्।
वैष्णवेन षडर्णेन ग्रथितं मन्त्रनायकम् ॥१६॥
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥१७॥
वैष्णवेन षडर्णेन शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥१८॥
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
रेफं च प्रणवं रेफं प्रणवं शक्तिमेव च ॥१९॥
रेफं च प्रणवं पश्चाच्छ्रियं पश्चान्महामुने।
रेफं चेति लिखेत् पूर्वमरं कालानलद्युतिम् ॥२०॥
प्रणवालोलितं मन्त्रमाग्नेयमरमालिखेत्।
रेफं विं प्रणवं रेफं विं शक्तिं रेफमेव च ॥२१॥
विं श्रियं रेफमित्येवं दक्षिणं चारमालिखेत्।
रेफं ष्णं प्रणवं रेफं ष्णं शक्तिं रेफमेव च ॥२२॥
ष्णं श्रियं रेफमित्येवं नैर्ऋतं चाप्यरं लिखेत्।
रेफं वें प्रणवं रेफं वें शक्तिं रेफमेव च ॥२३॥
वें श्रियं] रेफमित्येवं वारुणं चाप्यरं लिखेत्।
रेफं नं प्रणवं रेफं नं शक्तिं रेफमेव च ॥२४॥
नं श्रियं रेफमित्येवं वायव्यं चारमालिखेत्।
रेफं मों प्रणवं १५रेफं मों शक्तिं रेफमेव च ॥२५॥
मों श्रियं रेफमित्येवमैशानं चाप्यरं लिखेत्।
तत्तदक्षरसंदिष्टं मन्त्रं तत्पार्श्वयोर्लिखेत् ॥२६॥
दशाक्षराण्यराणि स्युः प्रत्येकं षडिमानि तु।
इयं हि षडरी दिव्या देवैरपि सुपूजिता ॥२७॥
परितो विलिखेन्नेमिं मन्त्रमष्टाक्षरं बुधः।
हंकारं विलिखेन्नेमिं शक्तिश्रीतारलोलितम् ॥२८॥
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥२९॥
एतत्तु षडरं चक्रं षड्विंशार्णविनिर्मितम्।
अष्टारनारायणचक्रम्
षडरं कल्पयेच्चक्रमक्षमेतन्महाद्युति ॥३०॥
अष्टाक्षरेण मन्त्रेण चक्रमष्टारमालिखेत्।
महाबलं महाभीमं कालानलसमद्युति ॥३१॥
विधानमस्य चक्रस्य यथावदवधारय।
विलिखेत् परितो मन्त्रं तारादित्रयलोलितम् ॥३२॥
नामवर्णान् लिखेद्बाह्यो तारादित्रयलोलितान्।
अष्टाक्षरेण मन्त्रेण ग्रथितं मन्त्रनायकम् ॥३३॥
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमिदमक्षं विचिन्तयेत् ॥३४॥
अष्टाक्षरेण मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥३५॥
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा बहिरष्टाक्षरं लिखेत् ॥३६॥
रेफं च प्रणवं तारं रेफं तारं च तारिकाम्।
रेफं तारं श्रियं चैव रं चेति प्रागरं लिखेत् ॥३७॥
रेफं नं तारकं रेफं नं शक्तिं रेफनौ तथा।
श्रियं रेफमिति प्राज्ञोऽप्याग्नेयं कल्पयेदरम् ॥३८॥
रेफं मों तारकं रेफं मों शक्तिं रेफमोंद्वयम्
श्रियं रेफं च मतिमानरं याम्यं क्रमल्लिखेत् ॥३९॥
रेफं नां तारकं रेफं नां शक्तिं रेफमेव च।
नां श्रियं रेफमित्येवं नैर्ऋतं च लिखेदरम् ॥४०॥
रेफं रां तारकं रेफं रां शक्तिं रेफमेव च।
रां श्रियं रेफमित्येवं वारुणं च लिखेदरम् ॥४१॥
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवं वायव्यं च लिखेदरम् ॥४२॥
रेफं णां तारकं रेफं णां शक्तिं रेफमेव च।
णां श्रियं रेफमित्येवं कौबेरं च लिखेदरम् ॥४३॥
रेफं यं तारकं रेफं यं शक्तिं रेफमेव च।
यं श्रियं रेफमित्येवमैशानं च लिखेदरम् ॥४४॥
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः।
अष्टारीयं महापुण्या सुरासुरनमस्कृता ॥४५॥
परितः कल्पयेन्नेमिं द्वादशाक्षरमद्भुतम् ।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥४६॥
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत्।
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत् ॥४७॥
नारायणं महाचक्रमेतन्नारायणेरितम्।
अक्षं कृत्वा चक्रमेतद् द्वादशारं बहिर्लिखेत्।
वासुदेवं महाचक्रं विधिं तस्य निशामय ॥४८॥
इति श्रीपाञ्चरात्रे तन्त्रहस्ये अहिर्बुध्न्यसंहितायां मन्त्रमयरक्षानिरूपणं नाम द्वाविंशोऽध्यायः
आदितः श्लोकाः १३०४

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP