कैलाससंहिता - अध्यायः २०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सुब्रह्मण्य उवाच ॥
क्षौरस्नानविधिं वक्ष्ये वामदेव महामुने ॥
यस्य सद्यो विधानेन शुद्धिस्स्याद्यतिनः परा ॥१॥
योगपट्टप्रकारस्य विधिम्प्राप्य मुनीश्वर ॥
स शिष्यस्स्याद्व्रती पूर्णः क्षौरकर्म्मोद्यतो भवेत् ॥२॥
गुरुं नत्वा विशेषेण लब्धानुज्ञस्ततो गुरोः ॥
शिरस्संक्षाल्य चाचम्य सवासाः क्षौरमाचरेत् ॥३॥
क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम् ॥
तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत् ॥४॥
स्थापितम्प्रोक्षितन्तोयैश्शिवं शिवमितीरयन् ॥
स्वनेत्रे पिहिते चैवानामांगुष्ठाभिमंत्रिते ॥५॥
अस्त्रेणोन्मील्य संदृश्य क्षुरा दिक्षौ रसाधनम् ॥
अभिमन्त्र्य द्वादशाथ प्रोक्षयेदस्त्रमंत्रतः ॥६॥
क्षुरं गृहीत्वा तारेण दक्षभागे निकृन्तयेत् ॥
केशांश्च कांश्चि दग्रेषु वप्त्वा सर्वं च वापयेत् ॥७॥
पृथिव्यां पर्णमादाय विक्षिपेन्न भुवः स्थले ॥
श्मश्रूणि हस्तपादस्थनखानि च निकृंतयेत् ॥८॥
बिल्वाश्वत्थतुलस्यादिस्थाने संगृह्य मृतिकाम् ॥
द्विषट्वारं निमज्याप्सु तीरं गत्वोपविश्य च ॥९॥
शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ॥
एवम्पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत् ॥१०॥
तत्रैकां मृदमादाय दापयित्वान्यपाणिना ॥
करौ द्वादशधा लिप्य प्रत्येकं केन क्षालयेत् ॥११॥
पुनरेकाम्पादयोश्च मुखे चान्यां करे क्रमात् ॥
संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत् ॥१२॥
अन्यां मृदम्भागयित्वा शिरसि द्वादश क्रमात् ॥
आलिप्य मृदमास्यान्तनिमज्य च पुनः पुनः ॥१३॥
तीरं गत्वा तु गंडूषान्षोडशाचमनं द्विधा ॥
प्राणानायम्य च पुनः प्रणवं द्व्यष्टसंख्यया ॥१४॥
मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ॥
कटिशौचं पादशौचं विधायाचम्य च द्विधा ॥१५॥
प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ॥
पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति ॥१६॥
प्रोक्ष्याभिमंत्रयेत्सप्त स्वपाण्योस्तलमेकधा ॥
त्रिधालिप्याथ सम्पश्येत्सूर्य्यमूर्तिं च पावनीम् ॥१७॥
स्वकक्षयोः समालिप्य व्यत्यस्ताभ्यामथान्यया ॥
पाणिभ्याञ्च मृदा शिष्यस्सुमतिर्दृढमानसः ॥१८॥
गृहीत्वान्यां मृदं शुद्धां तथासौ गुरुभक्तिमान् ॥
शिर आरभ्य पादान्तं विलिप्यादित्यदृष्टया ॥१९॥
समुत्थाय ततोऽसौ वै दण्डमादाय भूतले ॥
स्वगुरुं मन्त्रदम्भक्त्या संस्मरेज्ज्ञाननिष्ठया ॥२०॥
ततस्साम्बं महेशानं शंकरं चन्द्रशेखरम् ॥
संस्मरेद्भक्तितश्शिष्य सर्वेश्वर्यपतिं शिवम् ॥२१॥
त्रिवारम्प्रणमेत्प्रीत्या साष्टांगं च गुरु शिवम् ॥
पञ्चाङ्गेनैकवारञ्च समुत्थाय च वन्दयेत् ॥२२॥
तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य ताम्मृदम् ॥
स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत् ॥२३॥
तत्रावशिष्टं संगृह्य जलमध्ये प्रविश्य च ॥
विलोड्य सम्यक् तां तत्र सर्वांगेषु विलिप्य च ॥२४
त्रिवारमोमिति प्रोच्य शिवपादाम्बुजं स्मरन् ॥
संसाराम्बुधिसंतारं सदा यद्विधितो हि सः ॥२५॥
अभिषिच्योमिति जलं विरजाभस्मलोलितम् ॥
अंगोपमार्ज्जनं कृत्वा सुस्नायाद्भस्मना ततः ॥२६॥
त्रिपुंड्रं च विधायाथ यथोक्तविधिना शुभम् ॥
यथोक्तांगेषु सर्वेषु सावधान तया मुने ॥२७॥
ततश्शुद्धमना भूत्वा कुर्य्यान्मध्यंदिनक्रियाः ॥
महेश्वरं नमस्कृत्य गुरूंस्तीर्थादिकानि च ॥२८॥
सम्पूजयेन्महेशानं भक्त्या परमया मुने ॥
साम्बिकं ज्ञानदातारं पातारं त्रिभवस्य वै ॥२९॥
ततोसौ दृढचेतस्को यतिः स्ववृषसंस्थितः ॥
भिक्षार्थम्प्रव्रजेच्छुद्धो विप्रवर्गेषु साधुषु ॥३०॥
ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम् ॥
भैक्ष्यं यथोचितं कुर्य्याद्दूषितान्नं विवर्ज्जयेत् ॥३१॥
शौचं स्नानं तथा भिक्षां नित्यमेकान्तसेवनम् ॥
भिक्षौश्चत्वारि कर्म्माणि पञ्चमं नैव विद्यते ॥३२॥
अलाबुं वेणुपात्रं च दारवम्मृण्मयन्तथा ॥
भिक्षोश्चत्त्वारि पात्राणि पञ्चमन्नैव विद्यते ॥३३॥
ताम्बूलं तैजसम्पात्रं रेतस्सेकं सितांबरम् ॥
दिवास्वापो हि नक्तान्नं यतीनां षड्विवर्जिताः ॥३४॥
साक्षरा विपरीताश्च राक्षसास्त इति स्मृताः ॥
तस्माद्वै विपरीतं च कर्म्म नैवाचरेद्यतिः ॥३५॥
यतिः प्रयत्नतः कुर्य्यात्क्षौरस्नानं च शुद्धये ॥
संस्मरन्मनसा शुद्धं परं ब्रह्म सदाशिवम् ॥३६॥
इत्यैव मुनिशार्द्दूल तव स्नेहान्मयाखिलः ॥
क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि ॥३७॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां क्षौरस्नानविधिवर्णनं नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP