कैलाससंहिता - अध्यायः ५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ईश्वर उवाच ॥
परीक्ष्य विधिवद्भूमिं गंधवर्णरसादिभिः ॥
मनोभिलषिते तत्र वितानवितताम्बरे ॥१॥
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ॥
अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत् ॥२॥
तालपत्रं समादाय तत्समायामविस्तरम् ॥
तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम् ॥३॥
तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ॥
तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम् ॥४॥
प्राक्प्रत्यग्दक्षिणोदक् च चतुर्दिशि निपातयेत् ॥
सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम् ॥५॥
कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका ॥
कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते ॥६॥
दलानि श्वेतवर्णानि दलाष्टकमिहोच्यते ॥
दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् ॥
पीतरूपां कर्णिकां च कृत्वा रक्तं च वृत्तकम् ॥७॥
वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि ॥
रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत् ॥८॥
कर्णिकायां लिखेद्यंत्रं प्रणवार्थप्रकाशकम् ॥
अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः ॥९॥
तदुपर्य्यमरेशं च महाकालं च मध्यतः ॥
तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत् ॥१०॥
श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ॥
अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ॥११॥
कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ॥
एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत् ॥१२॥
तदुत्थेनैव नादेन विद्यादीशानमीश्वरि ॥
तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ॥१३॥
कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ॥
शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः ॥१४॥
आपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ॥
ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत् ॥१५॥
आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके ॥
अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम् ॥१६॥
हकारं विलिखेन्मध्ये विन्दुयुक्तं समाहितः ॥
पद्मस्य नैर्ऋते कोष्ठे चतुरस्रन्तदा लिखेत् ॥१७॥
पद्ममष्टदलं रक्तं पीतकिंजल्ककर्णिकम् ॥
शवर्गस्य तृतीयन्तु षष्ठस्वरसमन्वितम् ॥१८॥
चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ॥
एतद्बीजवरं भद्रे पद्ममध्ये समालिखेत् ॥१९॥
पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् ॥
कवर्गस्य तृतीयं तु पंचमस्वरसंयुतम् ॥२०॥
विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ॥
तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात् ॥२१॥
कोष्ठानि पंच गृह्रीयाद्गिरिराजसुते शिवे ॥
मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम् ॥२२॥
दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः ॥
दलबाह्ये तु कृष्णेन रंध्राणि परिपूरयेत् ॥२३॥
आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत् ॥
पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत् ॥२४॥
रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः ॥
श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ॥२५॥
चतुरस्रं क्रमात्तेषु लिखेद्बीजचतुष्टयम् ॥
पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे ॥२६॥
उकारमुत्तरे रक्तं मकारं पश्चिमे ततः ॥
अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम् ॥२७॥
सर्वोर्द्ध्वपंक्त्यधः पंक्तौ समारभ्य च सुन्दरि ॥
पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम् ॥२८॥
तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् ॥
अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने ॥२९॥
एवन्दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि ॥
तद्बाह्यपंक्तौ पूर्वादिमध्यमान्तं विचित्रयेत् ॥३०॥
पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् ॥
आग्रेय्यादि समारभ्य रक्तं श्यामं सितं प्रिये ॥३१॥
रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् ॥
दक्षिणाद्यं महेशानि पूर्वावधि समीरितम् ॥३२॥
नैर्ऋताद्यन्तु विज्ञेयमाग्नेयावधि चेश्वरि ॥
वारुणं तु समारभ्य दक्षिणावधि चेरितम ॥३३॥
वायव्याद्यं महादेवि नैर्ऋतावधि चेरितम् ॥
सोमार्थं परमेशानि वारुणावधि चेरितम् ॥३४॥
ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके ॥
इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति ॥३५॥
एवं मण्डलमालिख्य नियतात्मा यतिस्स्वतः ॥
सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः ॥३६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP